yarhi यर्हि
Definition: यर्हि ind. [यद्-र्हिल्, cf. P. V.3.21] 1 When, while, whenever. -2 Because, as, since; (its proper correlative is तर्हि or एतर्हि, but it is seldom used in classical literature); अनुग्रहायास्त्वपि यर्हि मायया लसत्तुलस्या तनुवा विलक्षितः Bhāg.3.21.2; यर्ह्यम्बुजाक्ष न लभेय भवत्प्रसादम् 1.52.43.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |