vyatikara व्यतिकर
Definition: व्यतिकर a. 1 Reciprocal. -2 Spreading, pervading. -3 Contiguous, near. -रः 1 Mixture, intermixture, mixing, blending together; तीर्थे तोयव्यतिकरभवे जह्नुकन्या- सरय्वोः R.8.95; व्यतिकर इव भीमस्तामसो वैद्युतश्च U.5.13; Māl.9.52; Bhāg.11.1.34. -2 Contact, union, combination; रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा M.1.4; Māl.7; Śi.4.53;7.28. -3 Striking against; कठोरास्थि- ग्रन्थिव्यतिकररणत्कारमुखरः Māl.5.34. -4 Obstruction; मार्गाचलव्यतिकराकुलितेव सिन्धुः Ku.5.85. -5 An incident, occurrence, affair, a thing, matter; एवंविधे व्यतिकरे 'such being the case'. -6 An opportunity. -7 Misfortune, calamity. -8 Mutual relation, reciprocity. -9 Exchange, interchange; सो$यं स्थितिव्यतिकरोपशमाय सृष्टान् Bhāg.4.1. 57. -1 Alternation. -11 Provocation (क्षोभ); कालाद्गुण व्यतिकरः परिणामः स्वभावतः Bhāg.2.5.22. -12 Destruction; प्रजोपप्लवमालक्ष्य लोकव्यतिकरं च तम् Bhāg.1.7.32. -13 Spreading, pervading; Bhāg.5.3.4.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |