vidyā विद्या

Definition: विद्या [विद्-क्यप्] 1 Knowledge, learning, lore, sci- ence; (तां) विद्यामभ्यसनेनेव प्रसादयितुमर्हसि R.1.88; विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम् &c. Bh.2.2. (According to some Vidyās are four :-- आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शीश्वती Kāmandaka); चतसृष्वपि ते विवेकिनी नृप विद्यासु निरूढिमागता Ki.2.6; to these four Manu adds a fifth आत्मविद्या; त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् । आन्वीक्षिकीं चात्मविद्यां वार्तारम्भांश्च लोकतः ॥ Ms.7.43. But the usual number of Vidyās is stated to be fourteen, i. e. the four Vedas, the six Aṅgas, Dharma, Mimāṁsā, Tarka or Nyāya and the Purāṇas; see चतुर्दशविद्या under चतुर्; and N.1.4. In N.1.5 the number is spoken of as being eighteen by including Medicine, Military Art, Music and Polity; अगाहताष्टादशतां जिगीषया.) -2 Right knowledge, spiritual knowledge; विद्याकल्पेन मरुता मेघानां भूयसामपि (क्वापि प्रविलयः कृतः) U.6.6; cf. अविद्या. -3 A spell, an incantation; गन्धधूपादिभिश्चार्चेद् द्वादशाक्षर- विद्यया Bhāg.8.16.39. -4 A mystical name of the letter इ. -5 A small bell. -6 The goddess Durgā. -7 Magical skill. -Comp. -अनुपालिन्, -अनुसेविन् a. acquiring knowledge; भागो यवीयसां तत्र यदि विद्यानुपालिनः Ms.9.24. -अभ्यासः, -अर्जनम्, -आगमः acquisition of knowledege, pursuit of learning, study. -अर्थः seeking for knowledge. -अर्थिन् m. a student, scholar, pupil. -आधारः a receptacle of learning; असौ विद्याधारः शिशुरपि विनिर्गत्य भवनात् Māl.2.11. -आरम्भः introduction of a boy to learning. -आलयः a school, college, any place of learning. -ईशः, -ईश्वरः Name of Śiva. -उपार्ज- नम् = विद्यार्जनम् q. v. -करः a learned man. -कोशगृहम्, -कोशसमाश्रयः library. -गुरुः an instructor in (sacred) science. -चण, -चञ्चु a. famous for one's learning. -जम्भक, -वार्त्तिक a. exercising magic of various kinds. -दलः the Bhūrja tree. -दातृ m. a teacher, an instructor. -दानम् teaching, imparting instruction. -दायदः the inheritor of a science. -देवी the goddess of learning. -धनम् 1 wealth in the form of learning; -2 wealth acquired by learning; विद्याधनं तु यद्यस्य तत्तस्यवै धनं भवेत् Ms.9.26. -धरः, (-री f.) a class of demigods or semi-divine beings; विद्याधराध्युषितचारुशिलातलानि स्थानानि Bh.3.7. ˚यन्त्रम् an apparatus for sublimating quicksilver. -प्राप्तिः = विद्यार्जन q. v. -बलम् the power or magic. -भाज् a. learned. -मण्डलकम् a library. -लाभः 1 acquisition of learning. -2 wealth or any other acquisition made by learning. -वंशः a chronological list of teachers in any branch of science. -विशिष्ट a. distinguished by learning. -विहीन a. illiterate, ignorant; विद्या- विहीनः पशुः Bh.2.2; आसन्नमेव नृपतिर्भजते मनुष्यं विद्या- विहीनमकुलीनमसंस्कृतं वा Pt.1.35. -वृद्ध a. old in knowledge, advanced in learning; अस्य नित्यश्च विद्यावृद्धसंयोगः विनय- वृद्ध्यर्थम् Kau. A.1.5. -व्यसनम्, -व्यवसायः pursuit of knowledge. -व्रतस्नातकः, -स्नातकः a Brāhmaṇa who has finished his course of religious studentship (ब्रह्मचारिव्रत); वेदविद्याव्रतस्नाताञ्श्रोत्रियान् गृहमेधिनः (पूजयेद्धव्य- कव्येन) Ms.4.31.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: