varuṇaḥ वरुणः

Definition: वरुणः [वृ-उनन् Uṇ.3.53] 1 Name of an Āditya (usually associated with Mitra); Bṛi. Up.1.4.11. -2 (In later mythology) The regent of the ocean and of the western quarter (represented with a noose in hand); यासां राजा वरुणो याति मध्ये सत्यानृत्ये अवपश्यञ्जनानाम्; वरुणो यादसामहम् Bg.1.29; त्वं विश्वेषां वरुणासि राजा ये च देवा ये च मर्ताः Ṛv.2.27.1; प्रतीचीं वरुणः पाति Mb.; अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यदतुषारकरः Śi.9.7. -3 The ocean. -4 Firmament. -5 The Sun. -6 The Varuṇa tree. -Comp. -अङ्गरुहः an epithet of Agastya. -आत्मजः Name of the sage Jamadagni; ततः सुतास्ते वरुणात्मजोपमाः Mb.7. 155.45. -आत्मजा spirituous liquor (so called being produced from the sea). -आलयः, -आवासः the ocean. -ईशम्, -देवम्, -दैवतम् the Nakṣatra Śatabhiṣaj. -पाशः 1 a shark. -2 the noose of Varuṇa. -लोकः 1 the world of Varuṇa. -2 water.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: