vairam वैरम्
Definition: वैरम् [वीरस्य भावः अण्] 1 Hostility, enmity, animosity, spite, grudge, opposition, quarrel; दानेन वैराण्यपि यान्ति नाशम् Subhāṣ.; अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् Ś.5. 24 'turns into enmity'; विधाय वैरं सामर्षे नरो$रौ य उदासते । प्रक्षिप्योदर्चिषं कक्षे शेरते ते$भिमारुतम् Śi.2.42. -2 Hatred, revenge. -3 Heroism, prowess. -4 A hostile host; यदा हि पूर्वं निकृतो निकृन्तेद्वैरं सपुष्पं सफलं विदित्वा Mb.3.34.2 -Comp. -अनुबन्धः commencement of hostilities. -अनु- बन्धिन् a. leading to enmity. (-m. 1 the heating solar ray. -2 Name of Viṣṇu. -आतङ्कः the Arjuna tree. -आनृण्यम्, -उद्धारः, -निर्यातनम्, -प्रतिक्रिया, -प्रतीकारः, -यातना, -शुद्धिः f., -साधनम् requital of enmity, taking revenge, retaliation. -करः, -कारः, -कृत् m. an enemy. -भावः hostile attitude. -रक्षिन् a. guarding against hostilities. -व्रतम् a vow of enmity.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |