utsarga उत्सर्ग
Definition: a general rule as contrasted with a special rule which is called अपवाद or exception; cf. उत्सर्गापवादयोरपवादो बलीयान् Hema. Pari.56; प्रकल्प्य वापवादविषयं तत उत्सर्गोभिनिविशते Par.Śek. Pari.63, Sīra. Pari.97; cf. also उत्सर्गसमानदेशा अपवादा;. For the बाध्यबाधकभाव relation between उत्सर्ग and अपवाद and its details see Nāgeśa's Paribhāṣenduśekhara on Paribhāṣās 57 to 65: cf. also न्यायैर्मिश्रान् अपवादान्प्रतीयात् explained by the commentator as न्याया उत्सर्गा महाविषया विधयः अपवादा अल्पविषया विधयः । तान् उत्सर्गेण भिश्रानेकीकृतान् जानीयात् । अपवादविषयं मुक्त्वा उत्सर्गाः प्रवर्तन्ते इत्यर्थः R.Pr.I.23.
|
|
Dictionary: Abhyankar Literary Sources: Synonyms: Wikipedia: |