uḍuḥ उडुः

Definition: उडुः f., उडु n. [उड्-वा ˚कु] 1 A lunar mansion; a star; इन्दुप्रकाशान्तरितोडुतुल्याः R.16.65. -2 Water (said to be n. only). -Comp. -गणाधिपः The moon. ˚पं The constellation मृगशिरस्. -चक्रम् zodiacal circle. -पः, -पम्, [उडुनि जले पाति] 1 raft, boat; तितीर्षुर्दुस्तरं मोहादुडुपेनास्मिसागरम् R.1.2; केनोडुपेन परलोकनदीं तरिष्ये Mk.8.23. -2 A kind of drinking vessel covered with leather; comm. on R.1.2. (-पः) the moon; गुणप्रकर्षादुडुपेन शम्भोर- लङ्ध्यमुल्लङ्घितमुत्तमाङ्गम् Mk.4.23. -पतिः, -राज् 1 the moon; जितमुडुपतिना Ratn.1.5; रसात्मकस्योडुपतेश्च रश्मयः Ku.5.22. -2 Varuṇa, regent of waters. -पथः the sky, the firmament.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: