traividhyam त्रैविध्यम्

Definition: त्रैविध्यम् Three-foldness, three kinds of sorts, triplicity.त्रैविष्टपः traiviṣṭapḥ त्रैविष्टपेयः traiviṣṭapēyḥत्रैविष्टपः त्रैविष्टपेयः A god; गन्धर्वयक्षासुरसिद्धचारणत्रैविष्ट- पेयादिषु नान्वविन्दत Bhāg.8.8.19.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: