tathya तथ्य

Definition: तथ्य a. [तथा साधु यत्] True, real, genuine; प्रियमपि तथ्यमाह प्रियंवदा Ś.1. -थ्यम् Truth, reality; सा तथ्यमेवा- भिहिता भवेन Ku.3.63; Ms.8.274. -तथ्येन, तथ्यतः ind. According to truth; Ms.8.274; इयं चान्यमते ख्यातिः प्रथते तथ्यतः पुनः Rāj. T.1.323.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: