tatas ततस्

Definition: ततस् (ततः) ind. 1 From that (person or place &c.), thence; न च निम्नादिव हृदयं निवर्तते मे ततो हृदयम् Ś.3.2 (v. l.); Māl.2.1; Ms.6.7;12.85. -2 There, thither. -3 Then, thereupon, afterwards; ततः कतिपयदिवसा- पगमे K.11; Amaru.69; Ki.1.27; Ms.2.93;7.59. -4 Therefore, consequently, for that reason. -5 Then, in that case (as a corr. of यदि); यदि गृहीतमिदं ततः किम् K.12; अमोच्यमश्वं यदि मन्यसे प्रभो ततः समाप्ते &c. R.3.65. -6 Beyond that (in place), further, further more, more- over; ततः परतो निर्मानुषमरण्यम् K.121. -7 Than that, other than that; यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः Bg.6.22;2.36. -8 Sometimes used for the ablative forms of तद् such as तस्माद्तस्याः; ततो$न्यत्रापि दृश्यते Sk.; यतः -ततः means (a) where-there; यतः कृष्णस्ततः सर्वे यतः कृष्णस्ततो जयः Mb.; Ms.7.188. (b) since-therefore; यतो यतः -ततस्ततः wherever-there; यतोयतः षट्चरणो$भिवर्तते तत- स्ततः प्रेरितवामलोचना Ś.1.23 (v. l.). ततः किम् 'what then', 'of what use is it', 'what avails it'; प्राप्ताः श्रियः सकल- कामदुघास्ततः किम् Bh.3.73,74; Śānti.4.2. ततस्ततः (a) 'here and there', 'to and fro'; ततो दिव्यानि माल्यानि प्रादुरासंस्ततस्ततः Mb. (b) 'what next', 'what further', well proceed (occurring in dramas); ततः प्रभृति thenceforward, (corr. of यतः प्रभृति); तृष्णा ततः प्रभृति मे द्विगुणत्वमेति Amaru. (after 56, प्रक्षेपक श्लोकः); Ms.9.68. Some other compounds. --ततः कथम् but how is it then that. -ततः -क्षणम्, -क्षणात् immediately afterwards. -ततः पर beyond that. -ततः परम् ind. besides that, further. -ततस्ततः (in drama) what then ?


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: