tailam तैलम्
Definition: तैलम् [तिलस्य तत्सदृशस्य वा विकारः अण्] 1 Oil; लभेत सिकतासु तैलमपि यत्नतः पीडयन् Bh.2.5; Y.1.284; R.8.38. -2 Benzoin. -Comp. -अटी a wasp. -अभ्यङ्गः anointing the body with oil. -अम्बुका, -पकः, -पका, -पा, -पायिका a cockroach; Ms.12.63. -कल्कजः oil-cake. -कारः an oil-man. -किट्टम् oil cake. -क्षौमम् a kind of oily cloth (whose ash is applied to the wound); Mb. 5.155.9. -चौरिका a cockroach. -द्रोणी an oil-tub. -पर्णिका, -पर्णी, -र्णिकम् 1 sandal. -2 incense; Kau. A.2.11. -3 turpentine. -पायिन् m. 1 a kind of cockroach; यस्तु चोरयते तैलं नरो मोहसमन्वितः । सो$पि राजन्मृतो जन्तुस्तैलपायी प्रजायते ॥ Mb.13.111.111. -2 a sword; तामापतन्तीं चिच्छेद शकुनिस्तैलपायिना Mb.7.155.31. -पिञ्जः the white sesamum. -पिपीलिका the small red ant. -पीत a. one who has drunk oil. -पूर a. (lamp) that wants no oil-filling; cf. भवन्ति यत्रैषधयो रजन्यामतैलपूराः सुरतप्रदीपाः Ku.1.1. -प्रदीपः an oil-lamp; Ks.99.4. -फलः 1 the Iṅgudi tree. -2 the sesamum plant. -भाविनी Jasmine. -माली the wick of a lamp; (also मालिन् m.) -यन्त्रम् an oil-mill; Bhāg.5.21.13. -स्फटिकः a kind of gem.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |