ropaḥ रोपः

Definition: रोपः [रुह्-णिच् हस्य पः कर्मणि अच्] 1 The act of raising or setting up. -2 Planting; एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे Mb.13.58.24. -3 An arrow; एकौघेः समकाल- मभ्रमुदयी रोपैस्तदा तस्तरे Śi.19.12. -4 A hole, cavity. -Comp. -शिखी fire produced from arrows; स्मररिपोरिव रोपशिखी पुरां दहतु ते जगतामपि मा त्रयम् N.4.87.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: