pratudaḥ प्रतुदः
Definition: प्रतुदः 1 An epithet of a class of birds (such as hawks, parrots, crows &c.); Ms.5.13; हारितो धवलः पाण्डुश्चित्रपक्षो बृहच्छुकः । पारावतः खञ्जरीटः पिकाद्याः प्रतुदाः स्मृताः ॥ प्रतुद्य भक्षयन्त्येते तुण्डेन प्रतुदास्ततः -2 An instrument for pricking.
|
|
Dictionary: Apte Literary Sources: Synonyms: Wikipedia: |