Kāśikāvṛttī1: jhalāṃ sthāne jaśādeśo bhavati jhaśi parataḥ. labdhā. labdhum. labdhavyam. dogdh See More
jhalāṃ sthāne jaśādeśo bhavati jhaśi parataḥ. labdhā. labdhum. labdhavyam. dogdhā. dogdhum.
dogdhavyam. boddhā. voddhum. boddhavyam. jhaśi iti kim? dattaḥ. datthaḥ. dadhmaḥ.
Kāśikāvṛttī2: jhalaṃ jaś jhaśi 8.4.53 jhalāṃ sthāne jaśādeśo bhavati jhaśi parataḥ. labdhā. l See More
jhalaṃ jaś jhaśi 8.4.53 jhalāṃ sthāne jaśādeśo bhavati jhaśi parataḥ. labdhā. labdhum. labdhavyam. dogdhā. dogdhum. dogdhavyam. boddhā. voddhum. boddhavyam. jhaśi iti kim? dattaḥ. datthaḥ. dadhmaḥ.
Nyāsa2: jhalāṃ jaś? jhaśi. , 8.4.52 "labdhā" ityādi. labhestṛctumun()tavyāḥ. & See More
jhalāṃ jaś? jhaśi. , 8.4.52 "labdhā" ityādi. labhestṛctumun()tavyāḥ. "jhaṣastathordho'dhaḥ" 8.2.40 iti dhakāre jhaśi bhakārasya jaśtvam()--bakāraḥ. "degdhā" ["dogghā"--kāśikā] iti. "diha upacaye" (dhā.pā.1015), "dāderdhātordhaḥ" 8.2.32 iti hakārasya dhakāraḥ. "boddhā" iti. jaśtevana dhakārasya dakāraḥ॥
Laghusiddhāntakaumudī1: spaṣṭam. iti pūrvadhakārasya dakāraḥ.. Sū #19
Laghusiddhāntakaumudī2: jhalāṃ jaś jhaśi 19, 8.4.52 spaṣṭam. iti pūrvadhakārasya dakāraḥ॥
Bālamanoramā1: jhalāñjaś jhaśi. spaṣṭamiti. jhalāṃ sthāne jaś syāt jhaśi parata iti sapṣṭārtha Sū #54 See More
jhalāñjaś jhaśi. spaṣṭamiti. jhalāṃ sthāne jaś syāt jhaśi parata iti sapṣṭārthakam.
tatra na kiñcidvyākhyātavyamasti, padāntarasyānuvṛttyabhāvādityarthaḥ. iti
dhakārasyeti. prathamadhakārasyetyarthaḥ. dakāra iti. sthānata āntaryāditi bhāvaḥ.
Bālamanoramā2: jhalāṃ jaśjhaśi 54, 8.4.52 jhalāñjaś jhaśi. spaṣṭamiti. jhalāṃ sthāne jaś syāt j See More
jhalāṃ jaśjhaśi 54, 8.4.52 jhalāñjaś jhaśi. spaṣṭamiti. jhalāṃ sthāne jaś syāt jhaśi parata iti sapṣṭārthakam. tatra na kiñcidvyākhyātavyamasti, padāntarasyānuvṛttyabhāvādityarthaḥ. iti dhakārasyeti. prathamadhakārasyetyarthaḥ. dakāra iti. sthānata āntaryāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents