Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनचि च anaci ca
Individual Word Components: anaci ca
Sūtra with anuvṛtti words: anaci ca pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), yaraḥ (8.4.45), acaḥ (8.4.46), dve (8.4.46)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

When a vowel does not follow, there is reduplication of ((yar)) (all the consonants except ((ha))), after a vowel. Source: Aṣṭādhyāyī 2.0

[All consonants with the exception of h 45, co-occurring after 1.1.67 a vowel 46 and before 1.1.67] a non-vowel phoneme (án-aCi) are [optionally 45 replaced by gemination 46 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.4.45, 8.4.46

Mahābhāṣya: With kind permission: Dr. George Cardona

1/19:dvirvacane yaṇaḥ mayaḥ | dvirvacane yaṇaḥ mayaḥ iti vaktavyam |*
2/19:kim udāharaṇam |
3/19:yadi yaṇaḥ iti pañcamī mayaḥ iti ṣaṣṭhī ulkkā valmmīkam iti udaharaṇam |
4/19:atha mayaḥ iti pañcamī yaṇaḥ iti ṣaṣṭhī dadhyyatra madhvvatra iti udāharaṇam |
5/19:śaraḥ khayaḥ |*
See More


Kielhorn/Abhyankar (III,464.5-17) Rohatak (V,507-508)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: acaḥ iti vartate, yaraḥ iti ca. anacparasya aca uttarasya yaro dve vā bhavataḥ.    See More

Kāśikāvṛttī2: anaci ca 8.4.47 acaḥ iti vartate, yaraḥ iti ca. anacparasya aca uttarasya yaro    See More

Nyāsa2: anaci ca. , 8.4.46 "anacparasya" iti. aco'nyo'nac(), anac? paro yasmāt   See More

Laghusiddhāntakaumudī1: acaḥ parasya yaro dve vā sto na tvaci. iti dhakārasya dvitvena sudhdhy upāsya i Sū #18   See More

Laghusiddhāntakaumudī2: anaci ca 18, 8.4.46 acaḥ parasya yaro dve vā sto na tvaci. iti dhakārasya dvitve   See More

Bālamanoramā1: sudh? y iti sthite iti. dhakārasya dvitvamiti vakṣyamāṇenānvayaḥ. kena treṇet Sū #50   See More

Bālamanoramā2: anaci ca 50, 8.4.46 sudh? y iti sthite iti. dhakārasya dvitvamiti vakṣyaṇenv   See More

Tattvabodhinī1: anaci ca. yaro dve veti. `yaro'nunāsike' iti sūtrādyaro veti cānuvartate. Sū #43   See More

Tattvabodhinī2: anaci ca 43, 8.4.46 anaci ca. yaro dve veti. "yaro'nunāsike" iti sūt   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions