Kāśikāvṛttī1: acaḥ iti vartate, yaraḥ iti ca. anacparasya aca uttarasya yaro dve vā bhavataḥ. See More
acaḥ iti vartate, yaraḥ iti ca. anacparasya aca uttarasya yaro dve vā bhavataḥ. daddhyatra.
maddhvatra. acaḥ ityeva, smitam. dhmātam. yaṇo mayo dve bhavata iti vaktavyam.
kecidatra yaṇaḥ iti pañcamī, mayaḥ iti ṣaṣṭhī iti vyācakṣate. teṣām ulkkā,
valmmīkaḥ ityudāharaṇam. apare tu mayaḥ iti pañcamī, yaṇaḥ iti ṣaṣṭhī iti. teṣām
dadhyyatra, madhvvatra ityudāharaṇam. śaraḥ khayo dve bhavata iti vaktavyam. atra api yadi
śaraḥ iti pañcamī, khayaḥ iti ṣaṣṭhī, tadā stthālī, stthātā iti udāharaṇam. athavā khaya
uttarasya śaro dve bhavataḥ. vatssaḥ. ikṣṣuḥ. kṣṣīram. apssarāḥ. avasāne ca yaro
dve bhavata iti vaktavyam. vākka, vāk. tvakk, tvak. ṣaṭṭ, ṣaṭ. tatt, tat.
Kāśikāvṛttī2: anaci ca 8.4.47 acaḥ iti vartate, yaraḥ iti ca. anacparasya aca uttarasya yaro See More
anaci ca 8.4.47 acaḥ iti vartate, yaraḥ iti ca. anacparasya aca uttarasya yaro dve vā bhavataḥ. daddhyatra. maddhvatra. acaḥ ityeva, smitam. dhmātam. yaṇo mayo dve bhavata iti vaktavyam. kecidatra yaṇaḥ iti pañcamī, mayaḥ iti ṣaṣṭhī iti vyācakṣate. teṣām ulkkā, valmmīkaḥ ityudāharaṇam. apare tu mayaḥ iti pañcamī, yaṇaḥ iti ṣaṣṭhī iti. teṣām dadhyyatra, madhvvatra ityudāharaṇam. śaraḥ khayo dve bhavata iti vaktavyam. atra api yadi śaraḥ iti pañcamī, khayaḥ iti ṣaṣṭhī, tadā stthālī, stthātā iti udāharaṇam. athavā khaya uttarasya śaro dve bhavataḥ. vatssaḥ. ikṣṣuḥ. kṣṣīram. apssarāḥ. avasāne ca yaro dve bhavata iti vaktavyam. vākka, vāk. tvakk, tvak. ṣaṭṭ, ṣaṭ. tatt, tat.
Nyāsa2: anaci ca. , 8.4.46 "anacparasya" iti. aco'nyo'nac(), anac? paro yasmāt See More
anaci ca. , 8.4.46 "anacparasya" iti. aco'nyo'nac(), anac? paro yasmāt? so'yamanacparaḥ. "daddhyatra" iti. atrācaḥ paro dhakāro yar(), tasyānaci yakāre parato dvirvacanam(). "jhalāṃ jaś? jhaśi" (8.453) iti dhakārasya dakāraḥ. "maddhvatra" iti. atrānacparasya dhakārsaya dvarvacanam().
"yaṇo mayaḥ" ityādi. aca uttaralasya yaro dvirvacanamuktam(). anaci yaṇa uttarasya mayo'ci parato na prāpnotītyupasaṃkhyāyate.
kiṃ punarihodāharaṇam()? ityāha--"kecit()" ityādi. "utkkā, valmmaukaḥ" ityādi. yakārādyana uttarasya kakārasya makārasya ca mayo dvirvacanam(). "dadhyyatra, madhvvatra" iti. dhakārānmaya uttarasya yakārasya ca yaṇo dvirvacanam().
"śaraḥ khayaḥ" ityādi. "stthālau, stthātā" iti sakārācchara uttarasya khayasthakārasya dvirvacanam(). "vatssaḥ" iti. takārāt? khaya uttarasya sakagārasya śaro dvirvacanam(). "ikcṣu_, kaṣvīram()" iti. kakārāt? khaya uttarasya kharaḥ ṣakārasya dvirvacanam(). "apssarāḥ" iti. pakārāt? khayaḥ parasya sakārasya śaro dvirvacanam().
"avasāne dve" ityādi. "avaci ca" iti paryudāsāśrayaṇādidamujyate. prasajyapratiṣedhetu "yano'nunāsike'nunāsiko vā" 8.4.44 ityato vāgrahaṇamanuvarttyaṃ śakyanidamakarttum(). naitat(). prasajyapratiṣedhe hi vidhivākyatvaṃ sūtrasya nopapadyate, tataśca kenacid()dvirvacanaṃ syāt()? tasmādeva pratiṣedha vākyādvidhivākyatāsyānṛmāsyata ityadovaḥ. prasajyapratiṣedhe sati pratipattadigauravabhayāt? paryudāsāśrayaṇam()॥
Laghusiddhāntakaumudī1: acaḥ parasya yaro dve vā sto na tvaci. iti dhakārasya dvitvena sudhdhy upāsya
i Sū #18 See More
acaḥ parasya yaro dve vā sto na tvaci. iti dhakārasya dvitvena sudhdhy upāsya
iti jāte..
Laghusiddhāntakaumudī2: anaci ca 18, 8.4.46 acaḥ parasya yaro dve vā sto na tvaci. iti dhakārasya dvitve See More
anaci ca 18, 8.4.46 acaḥ parasya yaro dve vā sto na tvaci. iti dhakārasya dvitvena sudhdhy upāsya iti jāte॥
Bālamanoramā1: sudh? y iti sthite iti. dhakārasya dvitvamiti vakṣyamāṇenānvayaḥ. kena
sūtreṇet Sū #50 See More
sudh? y iti sthite iti. dhakārasya dvitvamiti vakṣyamāṇenānvayaḥ. kena
sūtreṇetyata āha- anaci caḥ. `yaro'nunāsike'nunāsiko ve'tyato `yara' iti
ṣa,?ṭa\ufffdntaṃ `ve'ti cānuvartate. `aco rahābhyāṃ dve' ityato'ca iti pañcamyantaṃ
`dve' iti cānuvartate. na aca anac, tasmin anacīti na paryudāsaḥ, tathā sati
`nañivayuktamanyasadṛśe tathāhrarthagati'riti nyāyenā'jbhinne halītyarthaḥ syāt. tathā
sati lāghavāddhalītyeva vadet. rāmādityādyevasāneṣu ca dvitvaṃ na syāt. ato'ci na
bhavatītyasamarthasamāsamāśritya pratiṣedhaparaṃ vākyāntaram. tadāha-acaḥ parasyetyādinā.
iti dhakārasyeti. anena sūtreṇa dhakārasya dviruccāraṇamityarthaḥ. dhakārasya ukārādacaḥ
paratvādacparakatvā'bhāvācceti bhāvaḥ.
Bālamanoramā2: anaci ca 50, 8.4.46 sudh? y iti sthite iti. dhakārasya dvitvamiti vakṣyamāṇenānv See More
anaci ca 50, 8.4.46 sudh? y iti sthite iti. dhakārasya dvitvamiti vakṣyamāṇenānvayaḥ. kena sūtreṇetyata āha- anaci caḥ. "yaro'nunāsike'nunāsiko ve"tyato "yara" iti ṣa,()ṭa()ntaṃ "ve"ti cānuvartate. "aco rahābhyāṃ dve" ityato'ca iti pañcamyantaṃ "dve" iti cānuvartate. na aca anac, tasmin anacīti na paryudāsaḥ, tathā sati "nañivayuktamanyasadṛśe tathāhrarthagati"riti nyāyenā'jbhinne halītyarthaḥ syāt. tathā sati lāghavāddhalītyeva vadet. rāmādityādyevasāneṣu ca dvitvaṃ na syāt. ato'ci na bhavatītyasamarthasamāsamāśritya pratiṣedhaparaṃ vākyāntaram. tadāha-acaḥ parasyetyādinā. iti dhakārasyeti. anena sūtreṇa dhakārasya dviruccāraṇamityarthaḥ. dhakārasya ukārādacaḥ paratvādacparakatvā'bhāvācceti bhāvaḥ.
Tattvabodhinī1: anaci ca. yaro dve veti. `yaro'nunāsike' iti sūtrādyaro veti cānuvartate. Sū #43 See More
anaci ca. yaro dve veti. `yaro'nunāsike' iti sūtrādyaro veti cānuvartate. `aco
rahābhyā'miti sūtrādayo dve iti ca, tadāha-acaḥ parasyetyādi. evaṃ cātra
`vā'grahaṇānuvṛttyaiveṣṭasiddheḥ `triprabhṛtiṣu śākaṭāyanasya' `sarvatra śākalyasya'
dīrghādācāryāṇā'miti ca sūtratrayaṃ nārambhaṇāyamiti bhāvaḥ. aca iti kim ?,
`tādātmya'mityādau masya dvitvaṃ mā bhūt. `anacī'ti yadi paryudāsaḥ syāttato
`nañivayuktamanyasadṛśe tathā hrarthagati'riti nyāyādajbhinne'csadṛśe varṇe halītyarthaḥ
syāt, tato lāghabāddhalītyeva vadet, tasmātprasajyapratiṣedha ityāha-na tvacīti. evaṃ
cābasāne'pi dvitvaṃ bhavati-vākk vāk.
Tattvabodhinī2: anaci ca 43, 8.4.46 anaci ca. yaro dve veti. "yaro'nunāsike" iti sūtrā See More
anaci ca 43, 8.4.46 anaci ca. yaro dve veti. "yaro'nunāsike" iti sūtrādyaro veti cānuvartate. "aco rahābhyā"miti sūtrādayo dve iti ca, tadāha-acaḥ parasyetyādi. evaṃ cātra "vā"grahaṇānuvṛttyaiveṣṭasiddheḥ "triprabhṛtiṣu śākaṭāyanasya" "sarvatra śākalyasya" dīrghādācāryāṇā"miti ca sūtratrayaṃ nārambhaṇāyamiti bhāvaḥ. aca iti kim?, "tādātmya"mityādau masya dvitvaṃ mā bhūt. "anacī"ti yadi paryudāsaḥ syāttato "nañivayuktamanyasadṛśe tathā hrarthagati"riti nyāyādajbhinne'csadṛśe varṇe halītyarthaḥ syāt, tato lāghabāddhalītyeva vadet, tasmātprasajyapratiṣedha ityāha-na tvacīti. evaṃ cābasāne'pi dvitvaṃ bhavati-vākk vāk.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents