Kāśikāvṛttī1:
suṣāmādiṣu śabdeṣu sakārasya mūrdhanyādeśo bhavati. śobhanaṃ sāma yasya asau suṣ
See More
suṣāmādiṣu śabdeṣu sakārasya mūrdhanyādeśo bhavati. śobhanaṃ sāma yasya asau suṣāmā
brāhmaṇaḥ. duṣṣāmā. niṣṣāmā. niṣṣedhaḥ. duṣṣedhaḥ. suśabdasya
karmapravacanīyasaṃjñākatvān nirdurśabdayośca kriyāntaraviṣayatvādanupasargatve sati
pāṭho 'yam. sedhater gatau 8-3-113 iti vā pratiṣedhabādhanārthaḥ. suṣandhiḥ.
duṣṣandhiḥ. niṣṣandhiḥ. suṣṭhu. duṣṭhu. tiṣṭhateruṇādiṣvetau vyutpādyete.
gauriṣakthaḥ saṃjñāyām. ṅyāpoḥ saṃjñāchandasor bahulam 6-3-63 iti pūrvapadasya
hrasvatvam. pratiṣṇikā. pratiṣṇāśabdādayaṃ kan pratyayaḥ. jalāṣāham. nauṣecanam.
dundubhiṣevaṇam. eti saṃjñāyāmagāt. ekāraparasya sakārasya mūrdhanyādeśaḥ bhavati
iṇkoruttarasya agakārāt parasya saṃjñāyāṃ viṣaye. hariṣeṇaḥ. vāriṣeṇaḥ. jānuṣeṇī. eti
iti kim? harisaktham. saṃjñāyām iti kim? pṛthvī senā yasya sa pṛthuseno rājā.
agātiti kim? viṣvakṣenaḥ. iṇdoḥ ityeva, sarvasenaḥ. nakṣatrād vā.
nakṣatravācinaḥ śabdāduttarasya sakārasya vā eti saṃjñāyām agakārāt mūrdhanyo bhavati.
rohiṇīṣeṇaḥ, rohiṇīsenaḥ. bharaṇīṣeṇaḥ, bharaṇīsenaḥ. agakārātityeva, śatabhiṣakṣenaḥ.
avihitalakṣaṇo mūrdhanyaḥ suṣāmādiṣu draṣṭavyaḥ.
Kāśikāvṛttī2:
suṣāmādiṣu ca 8.3.98 suṣāmādiṣu śabdeṣu sakārasya mūrdhanyādeśo bhavati. śobhan
See More
suṣāmādiṣu ca 8.3.98 suṣāmādiṣu śabdeṣu sakārasya mūrdhanyādeśo bhavati. śobhanaṃ sāma yasya asau suṣāmā brāhmaṇaḥ. duṣṣāmā. niṣṣāmā. niṣṣedhaḥ. duṣṣedhaḥ. suśabdasya karmapravacanīyasaṃjñākatvān nirdurśabdayośca kriyāntaraviṣayatvādanupasargatve sati pāṭho 'yam. sedhater gatau 8.3.115 iti vā pratiṣedhabādhanārthaḥ. suṣandhiḥ. duṣṣandhiḥ. niṣṣandhiḥ. suṣṭhu. duṣṭhu. tiṣṭhateruṇādiṣvetau vyutpādyete. gauriṣakthaḥ saṃjñāyām. ṅyāpoḥ saṃjñāchandasor bahulam 6.3.62 iti pūrvapadasya hrasvatvam. pratiṣṇikā. pratiṣṇāśabdādayaṃ kan pratyayaḥ. jalāṣāham. nauṣecanam. dundubhiṣevaṇam. eti saṃjñāyāmagāt. ekāraparasya sakārasya mūrdhanyādeśaḥ bhavati iṇkoruttarasya agakārāt parasya saṃjñāyāṃ viṣaye. hariṣeṇaḥ. vāriṣeṇaḥ. jānuṣeṇī. eti iti kim? harisaktham. saṃjñāyām iti kim? pṛthvī senā yasya sa pṛthuseno rājā. agātiti kim? viṣvakṣenaḥ. iṇdoḥ ityeva, sarvasenaḥ. nakṣatrād vā. nakṣatravācinaḥ śabdāduttarasya sakārasya vā eti saṃjñāyām agakārāt mūrdhanyo bhavati. rohiṇīṣeṇaḥ, rohiṇīsenaḥ. bharaṇīṣeṇaḥ, bharaṇīsenaḥ. agakārātityeva, śatabhiṣakṣenaḥ. avihitalakṣaṇo mūrdhanyaḥ suṣāmādiṣu draṣṭavyaḥ.
Nyāsa2:
suṣāmādiṣu ca. , 8.3.98 kvacit? ṣatvapratiṣedhe prāpte, kvacidādita evāprāpte mū
See More
suṣāmādiṣu ca. , 8.3.98 kvacit? ṣatvapratiṣedhe prāpte, kvacidādita evāprāpte mūrdhanyo vidhīyate. "suṣāmā" iti. sāmaśabdo'yam? "ṣo antakarmaṇi" (dhā.pā.1147) ityetasmānmaninpratyayaṃ vidhāya vyutpāditaḥ. tasya padādilakṣaṇe pratiṣedhe prāpte tadbādhanārthamiha pāṭhaḥ. "niṣṣāmā" iti. "duṣvāmā" iti. rephasya visarjanīye kṛte yadā "vā śari" 8.3.36 iti pakṣe sakāra-, tadā parasya ṣatve kṛte pūrvasya ṣṭutvam(). nanu ca suṣedhādīnāṃ trayāṇām? "upasargāt? sunoti 8.3.65 ityādinaiva bhūrdhanyaḥ siddhaḥ, tat? kimarthamiha paṭhanam()? ityāha--"suśabda" ityādi. suśabdasya karmapravacanīyatdādanupasargatve sati suṣedha iti pāṭhaḥ. nirduḥśabdayostu kriyāntarāvaṣayatvādanuvasargatve sati niḥṣedhaḥ, duḥṣedha ityayaṃ pāṭha iti sambandhaḥ katrtavyaḥ. suṣedhādiṣu sthādīnāmupasargatvaṃ nāsti; tato yadi teṣāmiha pāṭho na kriyate tadā "ḍapasargāt? sunoti" (8.3.65) ityādinopasargasthānnimittāt? ṣatvaṃ vidhīyamānaṃ na syāt(), iṣyate ca; tasmādanupasargānnimittāt? ṣatvaṃ yathā svādityevamarthameṣāṃ suṣedhādīnāmiha pāṭhaḥ. tatra suśabdasya karmapravacanīvatve satyupasargasaṃjñā na bhavati; ekā saṃjñetyadhi kāra#āt? 1.4.1. anupasargatvaṃ tvasya "suḥ pūjāyām()" 1.4.93 iti karmapravacanīyasaṃjñāviṣānāt(). nirduḥśabdayostūpasargatvābhāvaḥ, kriyāntaraviṣayatvāt(). nirgataḥ sedho niṣṣedhaḥ, durgataḥ sedho duṣṣe dha iti--gamikriyā viṣayau hi tau; tasmādgamimeva prati tayorupasargatvam(), na sedhatiṃ prati; yaṃ parati kriyāyuktāḥ prādayastaṃ prati gatyupasargasaṃjñakā bhavantīti (ma.bhā.1.4.60) vacanāt(). evaṃ tāvat? "ṣidhu saṃrāddho" (dhā.pā.47) iti yadā gatau datrtamānasya sedha ityetadbhavati, tadā pratiṣedhabādhanārthaḥ pāṭha iti darśayitumāha--"sedhateḥ" ityādi. atha vā "sedhatergatau" 8.3.113 iti pratiṣedhaṃ vakṣyati, sa mā bhūdityevamarthaṃ eṣāṃ pāṭhaḥ. "suṣandhiḥ, niṣṣandhiḥ, duṣṣandhiḥ" iti. ete "upasarge ghoḥ kiḥ" 3.3.92 iti kripratyayāntāḥ. tenaiṣāmanādeśasakāratvādaprāpte ṣatve pāṭhaḥ. sandhīyata iti sandhiḥ, śobhanaḥ sandhiriti prādisamāsaḥ--suṣandhiriti. evamanyatrāpi. "suṣṭhuduṣṭhu" śabdayostu padādilakṣaṇa eva tiṣedhe prānte pāṭhaḥ. "tiṣṭhateruṇādiṣvetau vyutpādyete" iti. "kubhrraśca" (da.u.1.107) ityataḥ kugrahaṇamanuvatrtate. "mṛgayvādayaśca" (da.u.121) iti kupratyayānta#au vyutpādyete.
"gauriṣakyaḥ" iti. gauriṣakyaśabdasya sakārasya saṃjñāyāṃ ṣatvaṃ bhavati. gauryāḥ sakthīti ṣaṣṭhīsamāsaḥ. "acpratyayanvavapūrvāt()" (5.4.75) ityādisūtre ajiti yogavibhāgādac? samāsāntaḥ. yadā tu bahuvrīhiḥ--gauryā iva sakti yasyeti, tadā "bahuvrīhau sakdhyakṣṇoḥ svāṅgāt? ṣac()" 5.4.113 iti ṣacpratyayāntaḥ. saktiśabdo'yam? "asisañcibhyāṃ kthina" (da.u.1.10) iti vithanpratyayānto vyutpādyate. tena pratiṣedhabādhanārtho gauriṣakthaśabdasya pāṭhaḥ. avyutpattipakṣe tvaprāpta eva ṣatve. "pratiṣṇikā" iti. asyāpi pratisnātīti [pratiṣṇātīti--kāṃudritaḥ, pāṭhaḥ] "ātaścopasarge" 3.1.136 iti kapratyayaḥ. ṭhāpa, tadantāt? "saṃjñāyāṃ kan()" 5.3.87, "ke'ṇaḥ" 7.4.13 iti hyasvaḥ. "pratyasthāt()" 7.3.44 ityādinettvam(). "jalāvāham()" iti. aniṇantārthaḥ pāṭhaḥ. anārṣaḥ punarayaṃ lakṣyate. tathā hi--savanāvi 8.3.112 ṣva()āsaniśabdagrahaṇena jñāpakenāsya ṣatvaṃ pratipādayiṣyate. apare tva()āsaniśabdo vā savanādijñāpanārthaḥ paṭhitavyaḥ, iha vā jalāṣāhiśabda iti vikalpadarśanārthamihāsya pāṭhaṃ samarthayante. upalakṣaṇārthaścetīhāsya pāṭhaḥ. tenā()āvāhamityapa#i pāṭho veditavyaḥ. "nauṣecanam(), dundubhiṣeṣaṇam()" iti. ṣaṣṭhīsamāsau. siceḥ "vevṛ sevane" (dhā.pā.501) ityasmācca syuṭi pratiṣedhabādhanārthaḥ pāṭhaḥ॥
Bālamanoramā1:
suṣāmādiṣu ca.spaṣṭam Sū #1007
Bālamanoramā2:
suṣāmādiṣu ca 1007, 8.3.98 suṣāmādiṣu ca.spaṣṭam
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents