Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सुषामादिषु च suṣāmādiṣu ca
Individual Word Components: suṣāmādiṣu ca
Sūtra with anuvṛtti words: suṣāmādiṣu ca pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((s)) is changed to ((ṣ)) in the words ((suṣāman)) and the rest. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 replaces the non-padá-final 55 dental sibilant s 56 of posterior members in composition 80 in continuous utterance 2.1.8] of expressions beginning with su-ṣāmán- `n. beautiful song'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/1:avihitalakṣaṇaḥ mūrdhanyaḥ suṣāmādiṣu draṣṭavyaḥ
Kielhorn/Abhyankar (III,448.10-11) Rohatak (V,485)


Commentaries:

Kāśikāvṛttī1: suṣāmādiṣu śabdeṣu sakārasya mūrdhanyādeśo bhavati. śobhanaṃ sāma yasya asau suṣ   See More

Kāśikāvṛttī2: suṣāmādiṣu ca 8.3.98 suṣāmādiṣu śabdeṣu sakārasya mūrdhanyādeśo bhavati. śobhan   See More

Nyāsa2: suṣāmādiṣu ca. , 8.3.98 kvacit? ṣatvapratiṣedhe prāpte, kvacidādita evāppte    See More

Bālamanoramā1: suṣāmādiṣu ca.spaṣṭam Sū #1007

Bālamanoramā2: suṣāmādiṣu ca 1007, 8.3.98 suṣāmādiṣu ca.spaṣṭam

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions