Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: निनदीभ्यां स्नातेः कौशले ninadībhyāṃ snāteḥ kauśale
Individual Word Components: ninadībhyām snāteḥ kauśale
Sūtra with anuvṛtti words: ninadībhyām snāteḥ kauśale pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((ṣ)) is substituted for ((s)) of ((snā)) after ((ni)) and ((nadī)) when the word so formed denotes "dexterous." Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 replaces the non-padá-final 55 dental sibilant s 56 of the verbal stem] snā- `take a bath' [co-occurring after 1.1.67 the preverb 87] ní-° or [the nominal stem 4.1.1] nadī `river' to denote `expert in' (kauśal-é) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.56


Commentaries:

Kāśikāvṛttī1: ni nadī ityetābhyām uttarasya snātisakārasya mūrdhnyādeśo bhavati kauśale gamyam   See More

Kāśikāvṛttī2: ninadībhyāṃ snāteḥ kauśale 8.3.89 ni nadī ityetābhyām uttarasya snātisarasya    See More

Nyāsa2: ninadībhyāṃ snāteḥ kauśale. , 8.3.89 "ṣṇā śauce" (dhā.pā.1052). asya p   See More

Bālamanoramā1: ninadībhyāṃ. sasya ṣaḥ syāditi. `sahe sāḍaḥ saḥ' ityataḥ sa iti ṣaṣṭha\uff Sū #888   See More

Bālamanoramā2: ninadībhyāṃ snāteḥ kauśale 888, 8.3.89 ninadībhyāṃ. sasya ṣaḥ syāditi. "sah   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions