Kāśikāvṛttī1:
ni nadī ityetābhyām uttarasya snātisakārasya mūrdhnyādeśo bhavati kauśale gamyam
See More
ni nadī ityetābhyām uttarasya snātisakārasya mūrdhnyādeśo bhavati kauśale gamyamāne.
niṣṇātaḥ kaṭakaraṇe. niṣṇāto rajjuvartate. nadyāṃ snāti iti nadīṣṇaḥ. supi sthaḥ
3-2-4 ityatra supi iti yogavibhāgāt kapratyayaḥ. kauśale iti kim? nisnātaḥ.
nadyāṃ snātaḥ nadīsnātaḥ iti.
Kāśikāvṛttī2:
ninadībhyāṃ snāteḥ kauśale 8.3.89 ni nadī ityetābhyām uttarasya snātisakārasya
See More
ninadībhyāṃ snāteḥ kauśale 8.3.89 ni nadī ityetābhyām uttarasya snātisakārasya mūrdhnyādeśo bhavati kauśale gamyamāne. niṣṇātaḥ kaṭakaraṇe. niṣṇāto rajjuvartate. nadyāṃ snāti iti nadīṣṇaḥ. supi sthaḥ 3.2.4 ityatra supi iti yogavibhāgāt kapratyayaḥ. kauśale iti kim? nisnātaḥ. nadyāṃ snātaḥ nadīsnātaḥ iti.
Nyāsa2:
ninadībhyāṃ snāteḥ kauśale. , 8.3.89 "ṣṇā śauce" (dhā.pā.1052). asya p
See More
ninadībhyāṃ snāteḥ kauśale. , 8.3.89 "ṣṇā śauce" (dhā.pā.1052). asya pūrvavat? ṣatvapratiṣedhe prāpte'syārambhaḥ. kauśalam()=naipuṇyam(). "niṣṇātaḥ kaḍhakaraṇe" iti. tatra kuśala iti gamyate. "nadīṣṇaḥ" ityatrāpi nadīsnāne kuśala iti. "āto lopa iṭi ca" 6.4.64 ityākāralopaḥ, upapadasamāsaḥ. "nadīsnātaḥ" ityatrāpi "saptamī" (2.1.40) iti yogavibhāgāt? samāsaḥ॥
Bālamanoramā1:
ninadībhyāṃ. sasya ṣaḥ syāditi. `sahe sāḍaḥ saḥ' ityataḥ sa iti
ṣaṣṭha\uff Sū #888
See More
ninadībhyāṃ. sasya ṣaḥ syāditi. `sahe sāḍaḥ saḥ' ityataḥ sa iti
ṣaṣṭha\ufffdntamanuvartate, `apadāntasya mūdrdhanyaḥ' ityapyadhikṛtamiti bhāvaḥ.
niṣṇāta iti. kuśala ityarthaḥ. nadīṣṇa iti. nadyāṃ kuśalaṃ snātīti vigrahaḥ. supīti ka
iti. `supi sthaḥ' ityatra `supī'ti yogavibhāgātka ityarthaḥ.
Bālamanoramā2:
ninadībhyāṃ snāteḥ kauśale 888, 8.3.89 ninadībhyāṃ. sasya ṣaḥ syāditi. "sah
See More
ninadībhyāṃ snāteḥ kauśale 888, 8.3.89 ninadībhyāṃ. sasya ṣaḥ syāditi. "sahe sāḍaḥ saḥ" ityataḥ sa iti ṣaṣṭha()ntamanuvartate, "apadāntasya mūdrdhanyaḥ" ityapyadhikṛtamiti bhāvaḥ. niṣṇāta iti. kuśala ityarthaḥ. nadīṣṇa iti. nadyāṃ kuśalaṃ snātīti vigrahaḥ. supīti ka iti. "supi sthaḥ" ityatra "supī"ti yogavibhāgātka ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents