Kāśikāvṛttī1:
agneḥ uttarasya stut stoma soma ityeteṣāṃ sakārasya mūrdhanyādeśo bhavati samāse
See More
agneḥ uttarasya stut stoma soma ityeteṣāṃ sakārasya mūrdhanyādeśo bhavati samāse.
agniṣṭut. agniṣṭomaḥ. agnīṣomaḥ. agner dīghāt somasya iṣyate. tena iha na
bhavati, agnisomau māṇavakau. tathā ca jyotiragniḥ, somaḥ latāviśeṣaḥ, agnisomau tiṣṭhataḥ.
samāse ityeva, agneḥ stomaḥ.
Kāśikāvṛttī2:
agneḥ stutstomasomāḥ 8.3.82 agneḥ uttarasya stut stoma soma ityeteṣāṃ sakārasya
See More
agneḥ stutstomasomāḥ 8.3.82 agneḥ uttarasya stut stoma soma ityeteṣāṃ sakārasya mūrdhanyādeśo bhavati samāse. agniṣṭut. agniṣṭomaḥ. agnīṣomaḥ. agner dīghāt somasya iṣyate. tena iha na bhavati, agnisomau māṇavakau. tathā ca jyotiragniḥ, somaḥ latāviśeṣaḥ, agnisomau tiṣṭhataḥ. samāse ityeva, agneḥ stomaḥ.
Nyāsa2:
agneḥ stutstomasomāḥ. , 8.3.82 padādisakāratvāta pratiṣedhe prāpte'yamārabhyate.
See More
agneḥ stutstomasomāḥ. , 8.3.82 padādisakāratvāta pratiṣedhe prāpte'yamārabhyate. evamuttaratrāpi. stomasomaśabdī stautisunotibhyām? "artistusuhurusṛdhukṣikṣubhāyāvāpadiyakṣinibhyo man()" ["kṣubhāyāpadiyakṣibhya"--da.u. kṣubhāyāvāpadiyakṣīnībhyaḥ--prāṃyāṃu.pāṭhaḥ] (da.u.7.26) iti manpratyayaṃ vidhāya vyutpādyete. avyugatpattipakṣe tvādita evāprāpte'nayoḥ ṣatvaṃ vidhīyate. "agniṣṭut()" iti. agnāvupapade stauteḥ kvipa. hyasyasya" 6.1.69 ityādinā tuka. upapadasamāsaḥ. "agniṣṭobhaḥ" iti. ṣaṣṭhīsamāsaḥ "agniṣomau" iti. dvandvaḥ, "īdagne" somadaruṇayoḥ" 6.3.26 itīttvam(). "agnerdīrghāt? somaśabdasya ṣatvabhidhyate" (iti). etacca bhāṣye "vibhāṣeṭaḥ 8.3.79 ityato vibhāṣāgparahaṇānuvṛtterlabhyate. na ca tadamuvṛttādatiprasaṅgaḥ syāt(), vyavasthitavibhāṣāvijñānāt()॥
Bālamanoramā1:
agne stut. stut-stoma-soma iti dvandvāt ṣaṣṭha\ufffdrthe prathamā.
`saheḥ sāḍaḥ Sū #914
See More
agne stut. stut-stoma-soma iti dvandvāt ṣaṣṭha\ufffdrthe prathamā.
`saheḥ sāḍaḥ saḥ' ityataḥ `sa' iti ṣaṣṭha\ufffdekavacanāntamanuvartate. agneriti pañcamī.
`samāse'ṅguleḥ' ityataḥ samāse ityanuvartate. tadāha–agneḥ pareṣāmiti. ṣaḥ syāditi.
`apadāntasya mūrdhanyaḥ' ityanuvṛtteriti bhāvaḥ. `sātpadādyoḥ' iti
ṣatvaniṣedhāpavādo'yam. agniṣṭuditi. kratuviśeṣo'yam. agniṣṭoma iti.
stotraviśeṣasya, saṃsthāviśeṣasya ca nāma. agnīṣomāviti. agniśca somaśceti
vigrahaḥ. īttvaṣatve. agnīvaruṇāviti. agniśca varuṇaśceti vigrahaḥ. īttvam.
devatādvandve kim ?. agnirnāma kaścit, somo nāma kaścit. agnisomau
adevatādvandvatvādīttvaṃ na. ata eva ca na ṣatvam, `agnerdīrghāt somasya
iṣyate'iti vārtikāt. idvṛddhau. `agne'riti `devatādvandve' iti cānuvartate.
vṛddhiśabdena vṛddhimallakṣyate, devatādvandve kevalavṛddhirūpottarapadā'sambhavāt.
tadāha–vṛddhimatīti. iditi takāra uccāraṇārthaḥ. prayojanā'bhāvānnetsaṃjñā. nāpi
taparakaraṇaṃ, vidhīyamānatvādeva savarmā'grāhakatvāt. agnāmarutāviti.agniśca marucceti
vigrahaḥ. `devatādvandve ce'tyānaṅ. āgnimārutaṃ karmeti. `sā'sya devate'tyaṇ.
taddhitāntaprātipadikāvayavatvātsupo luk. agnovaruṇāviti. `īdagne'itīttvam.
āgnivāruṇamiti. `sā'sya devate'tyaṇ. nanu `taddhiteṣvacāmāde'rityāderaco
vṛddhividhānātkathamuttarapadasyā''divṛddhirityata āha–
devatādvandvecetyubhayapadavṛddhiriti. nanvagnorikārasya ikāravidhivryartha ityata āha-
-ānaṅamīttvaṃ ca bādhitveti. `āgnimāruta'mityatrānaṅ, `āgnivāruṇa'mityatra
īttvasya ca bādhanārthagnorikārasya punarikāravidhānamityarthaḥ. nanu `samarthānāṃ
prathamādre'tyatra pariniṣṭhitāttaddhitotpattiriti vakṣyate. tathā ca agnāmarutau
devate asyeti, agnīvaraṇau devate asyeti ca vigrahe
agnāmarucchabdādagnīvaruṇaśabdācca ānaṅīttvābhyāṃ pariniṣṭhitāddevatādvandvāt
`sā'sya devate'tyaṇtaddhita utpadyate. tatastannimittakobhayapadavṛddhiḥ. tataḥ
`idvṛddhau' ityasya pravṛttiriti kramaḥ. tataśca taddhitotpatteḥ prāgeva
pravṛttayorānaṅīttvayoḥ katham `idvṛddhau' ityanena bādhaḥ ?, yugapatpravṛttāveva
bādhyavādhakabhāvābhyupagamāt. uktaṃ ca bhāṣye–`bhuktavantaṃ prati mā bhukthā ityukte
kiṃ tena kṛtaṃ syā'diti. ata āha–alaukike [vigraha]vākye iti. agni marut au devate
asyeti, agni varuṇa au devate asyeti ca taddhitā'laukikavigrahavākye ānaṅīttve
pravartamāne bādhitvā idvidhiḥ pravartata ityarthaḥ. yadyapi tadānīmuttarapadasya
vṛddhimattvaṃ nāsti,taddhitā'bhāvāt , tathāpyuttarapadasya bhāvyeva vṛddhimattvamiha
vivakṣitamiti bhāvaḥ.
Bālamanoramā2:
agneḥ stutstomasomāḥ 914, 8.3.82 agne stut. stut-stoma-soma iti dvandvāt ṣaṣṭha(
See More
agneḥ stutstomasomāḥ 914, 8.3.82 agne stut. stut-stoma-soma iti dvandvāt ṣaṣṭha()rthe prathamā. "saheḥ sāḍaḥ saḥ" ityataḥ "sa" iti ṣaṣṭha()ekavacanāntamanuvartate. agneriti pañcamī. "samāse'ṅguleḥ" ityataḥ samāse ityanuvartate. tadāha--agneḥ pareṣāmiti. ṣaḥ syāditi. "apadāntasya mūrdhanyaḥ" ityanuvṛtteriti bhāvaḥ. "sātpadādyoḥ" iti ṣatvaniṣedhāpavādo'yam. agniṣṭuditi. kratuviśeṣo'yam. agniṣṭoma iti. stotraviśeṣasya, saṃsthāviśeṣasya ca nāma. agnīṣomāviti. agniśca somaśceti vigrahaḥ. īttvaṣatve. agnīvaruṇāviti. agniśca varuṇaśceti vigrahaḥ. īttvam. devatādvandve kim?. agnirnāma kaścit, somo nāma kaścit. agnisomau adevatādvandvatvādīttvaṃ na. ata eva ca na ṣatvam, "agnerdīrghāt somasya iṣyate"iti vārtikāt. idvṛddhau. "agne"riti "devatādvandve" iti cānuvartate. vṛddhiśabdena vṛddhimallakṣyate, devatādvandve kevalavṛddhirūpottarapadā'sambhavāt. tadāha--vṛddhimatīti. iditi takāra uccāraṇārthaḥ. prayojanā'bhāvānnetsaṃjñā. nāpi taparakaraṇaṃ, vidhīyamānatvādeva savarmā'grāhakatvāt. agnāmarutāviti.agniśca marucceti vigrahaḥ. "devatādvandve ce"tyānaṅ. āgnimārutaṃ karmeti. "sā'sya devate"tyaṇ. taddhitāntaprātipadikāvayavatvātsupo luk. agnovaruṇāviti. "īdagne"itīttvam. āgnivāruṇamiti. "sā'sya devate"tyaṇ. nanu "taddhiteṣvacāmāde"rityāderaco vṛddhividhānātkathamuttarapadasyā''divṛddhirityata āha--devatādvandvecetyubhayapadavṛddhiriti. nanvagnorikārasya ikāravidhivryartha ityata āha--ānaṅamīttvaṃ ca bādhitveti. "āgnimāruta"mityatrānaṅ, "āgnivāruṇa"mityatra īttvasya ca bādhanārthagnorikārasya punarikāravidhānamityarthaḥ. nanu "samarthānāṃ prathamādre"tyatra pariniṣṭhitāttaddhitotpattiriti vakṣyate. tathā ca agnāmarutau devate asyeti, agnīvaraṇau devate asyeti ca vigrahe agnāmarucchabdādagnīvaruṇaśabdācca ānaṅīttvābhyāṃ pariniṣṭhitāddevatādvandvāt "sā'sya devate"tyaṇtaddhita utpadyate. tatastannimittakobhayapadavṛddhiḥ. tataḥ "idvṛddhau" ityasya pravṛttiriti kramaḥ. tataśca taddhitotpatteḥ prāgeva pravṛttayorānaṅīttvayoḥ katham "idvṛddhau" ityanena bādhaḥ?, yugapatpravṛttāveva bādhyavādhakabhāvābhyupagamāt. uktaṃ ca bhāṣye--"bhuktavantaṃ prati mā bhukthā ityukte kiṃ tena kṛtaṃ syā"diti. ata āha--alaukike [vigraha]vākye iti. agni marut au devate asyeti, agni varuṇa au devate asyeti ca taddhitā'laukikavigrahavākye ānaṅīttve pravartamāne bādhitvā idvidhiḥ pravartata ityarthaḥ. yadyapi tadānīmuttarapadasya vṛddhimattvaṃ nāsti,taddhitā'bhāvāt , tathāpyuttarapadasya bhāvyeva vṛddhimattvamiha vivakṣitamiti bhāvaḥ.
Tattvabodhinī1:
agneḥ. `sātpadādyo'riti niṣedhe'yamārambhaḥ. agniṣṭuditi. agniḥ
stūyate'sm Sū #790
See More
agneḥ. `sātpadādyo'riti niṣedhe'yamārambhaḥ. agniṣṭuditi. agniḥ
stūyate'smin sa katuviśeṣaḥ. sampadāditvādadhikaraṇe kvip. agniṣṭoma iti.
agnīnāṃ stomo'gniṣṭomaḥ. somayāgasya saṃsthāsvādyā saṃsthocyate.
Tattvabodhinī2:
agneḥ stutstomasomāḥ 790, 8.3.82 agneḥ. "sātpadādyo"riti niṣedhe'yamār
See More
agneḥ stutstomasomāḥ 790, 8.3.82 agneḥ. "sātpadādyo"riti niṣedhe'yamārambhaḥ. agniṣṭuditi. agniḥ stūyate'smin sa katuviśeṣaḥ. sampadāditvādadhikaraṇe kvip. agniṣṭoma iti. agnīnāṃ stomo'gniṣṭomaḥ. somayāgasya saṃsthāsvādyā saṃsthocyate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents