Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विभाषेटः vibhāṣeṭaḥ
Individual Word Components: vibhāṣā iṭaḥ
Sūtra with anuvṛtti words: vibhāṣā iṭaḥ pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), iṇaḥ (8.3.78), ṣīdhvaṁluṅliṭām (8.3.78), dhaḥ (8.3.78), aṅgāt (8.3.78)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The cerebral sound is optionally substituted for the ((dh)) of ((ṣīdhvam)) and of the Aorist and the Perfect after the augment ((iṭ)), when the stem ends in ((iṇ))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 phoneme ḍh] optionally replaces [the phoneme dh (of the lIṄ) substitute ṣī-dhvám and the l-substitute dhvám (of lUṄ and lIṬ)] preceded by the initial increment i(Ṭ) [when introduced after 3.1.2 a pre-affixal stem 78 ending in 1.1.72 a vowel other than the phoneme-class /a/ 78, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.78, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/45:kim punaḥ idam iṇgrahaṇam pratyayaviśeṣaṇam : iṇaḥ uttareṣām ṣīdhvaṃluṅliṭām yaḥ dhakāraḥ iti |
2/45:āhosvit dhakāraviśeṣaṇam : iṇaḥ uttarasya dhakārasya saḥ cet ṣīdhvaṃluṅliṭām dhakāraḥ iti |
3/45:kaḥ ca atra viśeṣaḥ |
4/45:tatra pratyayaparatve iṭaḥ liṭi ḍhatvam parāditvāt | tatra pratyayaparatve iṭaḥ liṭi ḍhatvam na prāpnoti |*
5/45:luluviḍhve luluvidhve iti |
See More


Kielhorn/Abhyankar (III,444.10-445.14) Rohatak (V,476-478)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: iṇaḥ parasmātiṭa uttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dhakāraḥ tasya mūrdhanyādeśo bhava   See More

Kāśikāvṛttī2: vibhāṣā iṭaḥ 8.3.79 iṇaḥ parasmātiṭa uttareṣāṃ ṣīdhvaṃluṅliṭāṃ yo dharatasy   See More

Nyāsa2: vibhāṣeṭaḥ. , 8.3.79 kvacit? pūrveṇa nitye prāpte, kvacidaprāpta eva vikalrtha   See More

Laghusiddhāntakaumudī1: iṇaḥ paro ya iṭ tataḥ pareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya vā ḍhaḥ. kāmayiṣīḍhvam, Sū #529   See More

Laghusiddhāntakaumudī2: vibhāṣeṭaḥ 529, 8.3.79 iṇaḥ paro ya iṭ tataḥ pareṣāṃ ṣīdhvaṃluṅliṭāṃ dhasya    See More

Bālamanoramā1: vibhāṣeṭaḥ. `iṇaḥ ṣīdhvaṃluṅliṭā dhaḥ' ityanuvartate. `apadāntasye'ty Sū #165   See More

Bālamanoramā2: vibhāṣeṭaḥ 165, 8.3.79 vibhāṣeṭaḥ. "iṇaḥ ṣīdhvaṃluṅliṭā dhaḥ"; ityanuva   See More

Tattvabodhinī1: luhliṭāṃ dhasyeti. liṭi lilihiḍhve. lilihidhve. Sū #138

Tattvabodhinī2: vibhāṣeṭaḥ 138, 8.3.79 luhliṭāṃ dhasyeti. liṭi lilihiḍhve. lilihidhve.

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions