Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: परेश्च pareśca
Individual Word Components: pareḥ ca
Sūtra with anuvṛtti words: pareḥ ca pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), upasargāt (8.3.65), vā (8.3.71), skandeḥ (8.3.73)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

((ṣ)) is optionally substituted for the ((s)) of ((skand)) after the preposition ((pari)) every where. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 optionally 71 replaces the non-padá-final 55 dental sibilant s 56 of the verbal stem skand- `leap' (1.1.28) co-occurring after 1.1.67 the preverb] pári-° also (ca) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.65, 8.3.71, 8.3.73, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:aniṣṭhāyām iti vartate utāho nivṛttam |
2/5:nivṛttam iti āha |
3/5:katham jñāyate |
4/5:yogavibhāgakaraṇasāmarthyāt |
5/5:itarathā hi viparibhyām ca skandeḥ aniṣṭhāyām iti eva brūyāt
See More


Kielhorn/Abhyankar (III,444.1-4) Rohatak (V,476)


Commentaries:

Kāśikāvṛttī1: pariśabdāduttarasya skandeḥ sakārasya vā mūrdhanyo bhavati. pariṣkantā. pariṣkan   See More

Kāśikāvṛttī2: pareś ca 8.3.74 pariśabdāduttarasya skandeḥ sakārasya vā mūrdhanyo bhavati. par   See More

Nyāsa2: pareśca. , 8.3.74 "pṛthagyogakaraṇasāmathryāt()" ityādi. yadi parerapy   See More

Bālamanoramā1: pareśca. nanu `viparibhyāṃ skanderaniṣṭhāyā'mityeva sidde sūtrabhedo vyart Sū #234   See More

Bālamanoramā2: pareśca 234, 8.3.74 pareśca. nanu "viparibhyāṃ skanderaniṣṭhāyā"mityev   See More

Tattvabodhinī1: na saṃbadhyata iti. ata eva tiṅante'pi ṣatvamudāharati. pariṣkandatīti.am pra Sū #205   See More

Tattvabodhinī2: pareśca 205, 8.3.74 na saṃbadhyata iti. ata eva tiṅante'pi ṣatvamudāharati. pari   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions