Kāśikāvṛttī1:
pariśabdāduttarasya skandeḥ sakārasya vā mūrdhanyo bhavati. pariṣkantā. pariṣkan
See More
pariśabdāduttarasya skandeḥ sakārasya vā mūrdhanyo bhavati. pariṣkantā. pariṣkantum.
pariṣkantavyam. pariskantā. pariskantum. pariskantavyam.
pṛthagyogakaraṇasāmarthyātaniṣthāyām ityetan na anuvartate. pariṣkaṇṇaḥ, pariskannaḥ.
Kāśikāvṛttī2:
pareś ca 8.3.74 pariśabdāduttarasya skandeḥ sakārasya vā mūrdhanyo bhavati. par
See More
pareś ca 8.3.74 pariśabdāduttarasya skandeḥ sakārasya vā mūrdhanyo bhavati. pariṣkantā. pariṣkantum. pariṣkantavyam. pariskantā. pariskantum. pariskantavyam. pṛthagyogakaraṇasāmarthyātaniṣthāyām ityetan na anuvartate. pariṣkaṇṇaḥ, pariskannaḥ.
Nyāsa2:
pareśca. , 8.3.74 "pṛthagyogakaraṇasāmathryāt()" ityādi. yadi parerapy
See More
pareśca. , 8.3.74 "pṛthagyogakaraṇasāmathryāt()" ityādi. yadi parerapyuttarasyā skanderniṣṭhāyāṃ mūrdhanyo nābhimataḥ syāt(), tataḥ "viparābhyāṃ skanderaniṣṭhāyām()" ityekayogameva kuryādityabhiprāyaḥ. cakāraḥ skanderanukarṣaṇārthaḥ॥
Bālamanoramā1:
pareśca. nanu `viparibhyāṃ skanderaniṣṭhāyā'mityeva sidde sūtrabhedo vyart Sū #234
See More
pareśca. nanu `viparibhyāṃ skanderaniṣṭhāyā'mityeva sidde sūtrabhedo vyartha
ityata āha–yogeti. ṣatvapakṣe iti. pariṣkand ta iti sthite `aniditā'miti
`radābhyā'miti niṣṭhātakārasya, tatpūrvadakārasya ṣṭutvena ṇatve `pariṣkaṇṇa' iti
rūpamityarthaḥ. nanu dakārasthānikanakārasya ṣakāranimittakaṃ ṇatvamantaraṅgaṃ,
nimittanimittinorekapadasthatvāt,ṣatvaṃ tu `parī'tyupasargātmakapadāntarasthamiṇaṃ
nimittīkṛtya pravartamānaṃ bahiraṅgam. tataśca ṇatve kartavye bahiraṅgasya
ṣatvasyā'siddhatvātṣātparatvā'bhāvātkathaṃ ṇatvamityāśaṅkya nirākaroti–na ceti.
padadvayāśrayatayā bahiraṅgasya ṣatvasyā'siddhatvaṃ yatprasaktaṃ tanna śaṅkyamityanvayaḥ.
kuta ityata āha–dhātūpasargayoriti pūrvaṃ dhāturiti. [pūrvaṃ] dhāturupasargeṇa saha
yujyate = sandhyādikāryaṃ labhate. paścāt = dhātūpasargakāryapravṛttyanantaraṃ sādhanena
yujyate. sādhanaśabdaḥ kārakavācī. iha tu tadvācakaḥ pratyayo lakṣyate. pratyayeneti
yāvat. idaṃ ca `saṃprasāramācce'tyādasūtrabhāṣye spaṣṭam. tadāha–bhāṣyamiti.
matāntare tviti. `pūrvaṃ dhātuḥ sādhanena yujyate, paścādupasargeṇe'ti pakṣe tu
ṣatvasya bahiraṅgatayā asiddhatvānna ṇatvamityarthaḥ. yabhadhāturaniṭ. yabhati. yayābha yebhatuḥ.
thali tu bhāradvājaniyamādiṭpakṣe pittvenā'kittve'pi `thali ca seṭi'
ityettvābhyāsalopaṃ matvā āha– yebhitheti. yayabdheti. thali iḍabhāvapakṣe
pittvenā'kittvādettvā'bhyāsalopā'bhāve yayam tha iti sthite `jhaṣastatho'riti thasya
dhatve bhasya jaśtvena bakāra iti bhāvaḥ. yebhathuḥ yebha. yayābha–yayabha. krādaniyamādiṭ.
yebhiva. yebhima. yabdheti. luṭi tāsi takārasya `jhaṣastatho'riti dhatvam. bhakārasya jaśtvena
bakāra iti bhāvaḥ. yapsyatīti. sye bhasya cartvena paḥ. yabhatu. ayabhat. yabhet. yabhyāt.
ayāpsīditi. halantalakṣaṇāvṛddhiriti bhāvaḥ. ayapsyat. ṇam prahtratve iti.
aniḍayaṃ ṇopadeśaśca. kecittvimaṃ dhātumuditaṃ paṭhanti. tattu prāmādikam. tathā sati
`udito ve'ti ktvāyāmiḍvikalpasya `yasya vibhāṣā' iti niṣṭhāyāmiḍvikalpasya
cā''patteḥ. namati. nanāma nematuḥ nemuḥ. thali tu bhāradvājaniyamādiṭpakṣe
pittvenā'kittve'pi `thali ca seṭī'tyettvābhyāsalopaṃ matvā āha– nemitha
nanantheti. iḍabhāvapakṣe pittvena akittvādettvābhyāsalopā'bhāve rūpam. nemathuḥ
nema. nanāma–nanama, nemiva nenima. krādiniyamādiṭ. nanta#eti. masyānusvāraparasavarṇau.
naṃsyati. namatu. anamat. namet. namyāt. anaṃsīditi. `yamarame'ti sagiti bhāvaḥ.
anaṃsyat. gamlṛ sṛplṛ gatāviti. aniṭau. sṛpiraṣopadeśaḥ.
Bālamanoramā2:
pareśca 234, 8.3.74 pareśca. nanu "viparibhyāṃ skanderaniṣṭhāyā"mityev
See More
pareśca 234, 8.3.74 pareśca. nanu "viparibhyāṃ skanderaniṣṭhāyā"mityeva sidde sūtrabhedo vyartha ityata āha--yogeti. ṣatvapakṣe iti. pariṣkand ta iti sthite "aniditā"miti "radābhyā"miti niṣṭhātakārasya, tatpūrvadakārasya ṣṭutvena ṇatve "pariṣkaṇṇa" iti rūpamityarthaḥ. nanu dakārasthānikanakārasya ṣakāranimittakaṃ ṇatvamantaraṅgaṃ, nimittanimittinorekapadasthatvāt,ṣatvaṃ tu "parī"tyupasargātmakapadāntarasthamiṇaṃ nimittīkṛtya pravartamānaṃ bahiraṅgam. tataśca ṇatve kartavye bahiraṅgasya ṣatvasyā'siddhatvātṣātparatvā'bhāvātkathaṃ ṇatvamityāśaṅkya nirākaroti--na ceti. padadvayāśrayatayā bahiraṅgasya ṣatvasyā'siddhatvaṃ yatprasaktaṃ tanna śaṅkyamityanvayaḥ. kuta ityata āha--dhātūpasargayoriti pūrvaṃ dhāturiti. [pūrvaṃ] dhāturupasargeṇa saha yujyate = sandhyādikāryaṃ labhate. paścāt = dhātūpasargakāryapravṛttyanantaraṃ sādhanena yujyate. sādhanaśabdaḥ kārakavācī. iha tu tadvācakaḥ pratyayo lakṣyate. pratyayeneti yāvat. idaṃ ca "saṃprasāramācce"tyādasūtrabhāṣye spaṣṭam. tadāha--bhāṣyamiti. matāntare tviti. "pūrvaṃ dhātuḥ sādhanena yujyate, paścādupasargeṇe"ti pakṣe tu ṣatvasya bahiraṅgatayā asiddhatvānna ṇatvamityarthaḥ. yabhadhāturaniṭ. yabhati. yayābha yebhatuḥ. thali tu bhāradvājaniyamādiṭpakṣe pittvenā'kittve'pi "thali ca seṭi" ityettvābhyāsalopaṃ matvā āha-- yebhitheti. yayabdheti. thali iḍabhāvapakṣe pittvenā'kittvādettvā'bhyāsalopā'bhāve yayam tha iti sthite "jhaṣastatho"riti thasya dhatve bhasya jaśtvena bakāra iti bhāvaḥ. yebhathuḥ yebha. yayābha--yayabha. krādaniyamādiṭ. yebhiva. yebhima. yabdheti. luṭi tāsi takārasya "jhaṣastatho"riti dhatvam. bhakārasya jaśtvena bakāra iti bhāvaḥ. yapsyatīti. sye bhasya cartvena paḥ. yabhatu. ayabhat. yabhet. yabhyāt. ayāpsīditi. halantalakṣaṇāvṛddhiriti bhāvaḥ. ayapsyat. ṇam prahtratve iti. aniḍayaṃ ṇopadeśaśca. kecittvimaṃ dhātumuditaṃ paṭhanti. tattu prāmādikam. tathā sati "udito ve"ti ktvāyāmiḍvikalpasya "yasya vibhāṣā" iti niṣṭhāyāmiḍvikalpasya cā''patteḥ. namati. nanāma nematuḥ nemuḥ. thali tu bhāradvājaniyamādiṭpakṣe pittvenā'kittve'pi "thali ca seṭī"tyettvābhyāsalopaṃ matvā āha-- nemitha nanantheti. iḍabhāvapakṣe pittvena akittvādettvābhyāsalopā'bhāve rūpam. nemathuḥ nema. nanāma--nanama, nemiva nenima. krādiniyamādiṭ. nanta#eti. masyānusvāraparasavarṇau. naṃsyati. namatu. anamat. namet. namyāt. anaṃsīditi. "yamarame"ti sagiti bhāvaḥ. anaṃsyat. gamlṛ sṛplṛ gatāviti. aniṭau. sṛpiraṣopadeśaḥ.
Tattvabodhinī1:
na saṃbadhyata iti. ata eva tiṅante'pi ṣatvamudāharati. pariṣkandatīti. ṇam
pra Sū #205
See More
na saṃbadhyata iti. ata eva tiṅante'pi ṣatvamudāharati. pariṣkandatīti. ṇam
prahvatve.kecidamumuditaṃ paṭhanti, tatprāmādikamityāhuḥ.
Tattvabodhinī2:
pareśca 205, 8.3.74 na saṃbadhyata iti. ata eva tiṅante'pi ṣatvamudāharati. pari
See More
pareśca 205, 8.3.74 na saṃbadhyata iti. ata eva tiṅante'pi ṣatvamudāharati. pariṣkandatīti. ṇam prahvatve.kecidamumuditaṃ paṭhanti, tatprāmādikamityāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents