Kāśikāvṛttī1:
veḥ upasargāduttarasya skandeḥ sakārasya mūrdhanyo vā bhavati aniṣṭhāyām. viṣkan
See More
veḥ upasargāduttarasya skandeḥ sakārasya mūrdhanyo vā bhavati aniṣṭhāyām. viṣkantā,
viskantā. viṣkantum, viskantum. viṣantavyam, viskantavyam. aniṣṭhāyām
iti kim? viskannaḥ.
Kāśikāvṛttī2:
veḥ skanderaniṣṭhāyām 8.3.73 veḥ upasargāduttarasya skandeḥ sakārasya mūrdhanyo
See More
veḥ skanderaniṣṭhāyām 8.3.73 veḥ upasargāduttarasya skandeḥ sakārasya mūrdhanyo vā bhavati aniṣṭhāyām. viṣkantā, viskantā. viṣkantum, viskantum. viṣantavyam, viskantavyam. aniṣṭhāyām iti kim? viskannaḥ.
Nyāsa2:
veḥ skanderaniṣṭhāyām?. , 8.3.73 "skandir? gatiśoṣaṇayoḥ" (dhā.pā.971)
See More
veḥ skanderaniṣṭhāyām?. , 8.3.73 "skandir? gatiśoṣaṇayoḥ" (dhā.pā.971). adhopadeśaḥ. atastasyāprāpta eva mūrdhanye vacanam. "viṣkaśaḥ" iti. "aniditām()" 6.4.24 ityanunāsikalopaḥ. "radābhyām()" 8.2.42 ityādinā natvam()॥
Bālamanoramā1:
veḥ skande. śeṣapūraṇena sūtraṃ vyācaṣṭe– ṣatvaṃ vā syāditi. `apadāntasya
mūrdh Sū #233
See More
veḥ skande. śeṣapūraṇena sūtraṃ vyācaṣṭe– ṣatvaṃ vā syāditi. `apadāntasya
mūrdhanyaḥ' ityadhikārāt `sivādīnāṃ ve'tyato vetyanuvṛtteśceti bhāvaḥ. veḥ parasya
skandeḥ sasya ṣo vā syādaniṣṭhāyāṃ parata iti phalitam. nanu viskandatītyādau kuto na
ṣatvavikalpa ityata āha– kṛtyevedamiti. paryudāsasya `abrāhṛṇamānaye'tyādāviva
sajātīyāpekṣatvāditi bhāvaḥ. viṣkanttā viskantteti. tṛci rūpe.
aṣopadeśatvādaprāpte vibhāṣeyam.
Bālamanoramā2:
veḥ skanderaniṣṭhāyām 233, 8.3.73 veḥ skande. śeṣapūraṇena sūtraṃ vyācaṣṭe-- ṣat
See More
veḥ skanderaniṣṭhāyām 233, 8.3.73 veḥ skande. śeṣapūraṇena sūtraṃ vyācaṣṭe-- ṣatvaṃ vā syāditi. "apadāntasya mūrdhanyaḥ" ityadhikārāt "sivādīnāṃ ve"tyato vetyanuvṛtteśceti bhāvaḥ. veḥ parasya skandeḥ sasya ṣo vā syādaniṣṭhāyāṃ parata iti phalitam. nanu viskandatītyādau kuto na ṣatvavikalpa ityata āha-- kṛtyevedamiti. paryudāsasya "abrāhṛṇamānaye"tyādāviva sajātīyāpekṣatvāditi bhāvaḥ. viṣkanttā viskantteti. tṛci rūpe. aṣopadeśatvādaprāpte vibhāṣeyam.
Tattvabodhinī1:
veḥ sknaderaniṣṭhāyām. `sivādīnā'mitto `ve'tyanuvartate.
aṣopadeśatvā Sū #204
See More
veḥ sknaderaniṣṭhāyām. `sivādīnā'mitto `ve'tyanuvartate.
aṣopadeśatvādaprāpte vibhāṣeyam. mādhavādigrantānurodhenāha– kṛtyevedamiti. prācā
tu `vikandatī'tyudāhmataṃ, tatra mūlaṃmṛgyamiti bhāvaḥ.
Tattvabodhinī2:
veḥ skanderaniṣṭhāyām 204, 8.3.73 veḥ sknaderaniṣṭhāyām. "sivādīnā"mit
See More
veḥ skanderaniṣṭhāyām 204, 8.3.73 veḥ sknaderaniṣṭhāyām. "sivādīnā"mitto "ve"tyanuvartate. aṣopadeśatvādaprāpte vibhāṣeyam. mādhavādigrantānurodhenāha-- kṛtyevedamiti. prācā tu "vikandatī"tyudāhmataṃ, tatra mūlaṃmṛgyamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents