Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वेः स्कन्देरनिष्ठायाम् veḥ skanderaniṣṭhāyām
Individual Word Components: veḥ skandeḥ aniṣṭhāyām
Sūtra with anuvṛtti words: veḥ skandeḥ aniṣṭhāyām pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), upasargāt (8.3.65), vā (8.3.71)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

((ṣ)) is optionally substituted for the ((s)) of ((skand)), after the preposition ((vi)), but not in the participles in ((ta)) and ((tavat))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 optionally 71 replaces the non-padá-final 55 dental sibilant s 56 of the verbal stem] skand- `leap' (I 1028) [co-occurring after 1.1.67 the preverb 65] ví-° except [before 1.1.66] niṣṭhā (Ktá-, KtávatU affixes 1.1.26) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.65, 8.3.71, 8.3.56


Commentaries:

Kāśikāvṛttī1: veḥ upasargāduttarasya skandeḥ sakārasya mūrdhanyo vā bhavati aniṣṭhāyām. viṣkan   See More

Kāśikāvṛttī2: veḥ skanderaniṣṭhāyām 8.3.73 veḥ upasargāduttarasya skandeḥ sakārasya mūrdhanyo   See More

Nyāsa2: veḥ skanderaniṣṭhāyām?. , 8.3.73 "skandir? gatiśoṣaṇayoḥ" (d.pā.971)   See More

Bālamanoramā1: veḥ skande. śeṣapūraṇena sūtraṃ vyācaṣṭe– ṣatvaṃ vā syāditi. `apadāntasya mūrdh Sū #233   See More

Bālamanoramā2: veḥ skanderaniṣṭhāyām 233, 8.3.73 veḥ skande. śeṣapūraṇena sūtraṃ vyācaṣṭe--at   See More

Tattvabodhinī1: veḥ sknaderaniṣṭhāyām. `sivādīnā'mitto `ve'tyanuvartate. aṣopadat Sū #204   See More

Tattvabodhinī2: veḥ skanderaniṣṭhāyām 204, 8.3.73 veḥ sknaderaniṣṭhāyām. "sivādīnā"mit   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions