Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उपसर्गात्‌ सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् upasargāt‌ sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām
Individual Word Components: upasargāt sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām
Sūtra with anuvṛtti words: upasargāt sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57), aḍvyavāye (8.3.63), api (8.3.63)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

((ṣ)) is substituted for ((sa)), after an ((i)) and ((u)) of an upasarga in the following verbs: ((su)) (((sunoti))), ((sū)) (((suvati))), ((so)) (((syati)) 7.3.71), ((stu)) (((stauti)) VII.3.89), ((stubh)) (((stobhate))), ((sthā)), ((senay)) (Denominative), ((sidh)) (((sedhati))), ((sic)), ((sañj)) and ((svañj))|| Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39 replaces non-padá-final 55 dental sibilant s 56 of the verbal stems] su- `press, extract' (IV 1), sū- `impel' (VI 115), so- `terminate' (IV 39), stu- `praise' (II 34), stúbh- `chant, utter' (I 421), sthā- `remain' (I 975), sen-áy-a- `attack', sídh- `move, order, instruct' (I 48), sic- `sprinkle' (VI 140), sanj- `attach, cling' (I 1036), svanj- `embrace, clasp' (1.1.25) [co-occurring after 1.1.67] a preverb (upa-sarg-āt) [ending 1.1.72 in phonemes i or u (iṆ²) 57, even with the intervention of initial increment 1.1.46 áṬ 63 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.63, 8.3.64, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/23:upasargāt ṣatve nisaḥ upasaṅkhyānam aniṇantatvāt |*
2/23:upasargāt ṣatve nisaḥ upasaṅkhyānam kartavyam |
3/23:niḥṣuṇoti niḥṣiñcati |
4/23:kim punaḥ kāraṇam na sidhyati |
5/23:aniṇantatvāt |
See More


Kielhorn/Abhyankar (III,442.9-21) Rohatak (V,473-474)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: mūrdhanya iti vartate, saḥ iti ca. upasargasthān nimittātuttarasya sunoti suvati   See More

Kāśikāvṛttī2: upasargāt sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām 8.3.65   See More

Bālamanoramā1: upasargātsunoti. upasargastāditi. upasargaśabda upasargasthe lākṣaṇika itibva Sū #114   See More

Bālamanoramā2: upasargātsunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām 114, 8.3   See More

Tattvabodhinī1: upasargāt. `sunoti suvatī' ityādiśtipā nirdeśo yaṅ?luṅnivṛttyarthastena ab Sū #89   See More

Tattvabodhinī2: upasargātsunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām 89, 8.3.   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions