Grammatical Sūtra: उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् upasargāt sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām
Individual Word Components: upasargāt sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām Sūtra with anuvṛtti words: upasargāt sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvañjām pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ), apadāntasya (8.3.55 ), mūrdhanyaḥ (8.3.55 ), saḥ (8.3.56 ), iṇkoḥ (8.3.57 ), aḍvyavāye (8.3.63 ), api (8.3.63 ) Type of Rule: vidhiPreceding adhikāra rule: 8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
((ṣ)) is substituted for ((sa)), after an ((i)) and ((u)) of an upasarga in the following verbs: ((su)) (((sunoti))), ((sū)) (((suvati))), ((so)) (((syati)) 7.3.71 ), ((stu)) (((stauti)) VII.3.89), ((stubh)) (((stobhate))), ((sthā)), ((senay)) (Denominative), ((sidh)) (((sedhati))), ((sic)), ((sañj)) and ((svañj))| | Source: Aṣṭādhyāyī 2.0
[The substitute retroflex 55 sibilant ṣ 39 replaces non-padá-final 55 dental sibilant s 56 of the verbal stems] su- `press, extract' (IV 1), sū- `impel' (VI 115), so- `terminate' (IV 39), stu- `praise' (II 34), stúbh- `chant, utter' (I 421), sthā- `remain' (I 975), sen-áy-a- `attack', sídh- `move, order, instruct' (I 48), sic- `sprinkle' (VI 140), sanj- `attach, cling' (I 1036), svanj- `embrace, clasp' (1.1.25 ) [co-occurring after 1.1.67] a preverb (upa-sarg-āt) [ending 1.1.72 in phonemes i or u (iṆ ²) 57, even with the intervention of initial increment 1.1.46 áṬ 63 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/23:upasargāt ṣatve nisaḥ upasaṅkhyānam aniṇantatvāt |* 2/23:upasargāt ṣatve nisaḥ upasaṅkhyānam kartavyam |3/23:niḥṣuṇoti niḥṣiñcati | 4/23:kim punaḥ kāraṇam na sidhyati | 5/23:aniṇantatvāt | See More
1/23:upasargāt ṣatve nisaḥ upasaṅkhyānam aniṇantatvāt |* 2/23:upasargāt ṣatve nisaḥ upasaṅkhyānam kartavyam | 3/23:niḥṣuṇoti niḥṣiñcati | 4/23:kim punaḥ kāraṇam na sidhyati | 5/23:aniṇantatvāt | 6/23:iṇantāt upasargāt ṣatvam ucyate na ca nis* iṇantaḥ |7/23:na vā varṇāśrayatvāt ṣatvasya tadviśeṣakaḥ upasargaḥ dhātuḥ ca |* 8/23:na vā vaktavyam | 9/23:kim kāraṇam | 10/23:varṇāśrayatvāt ṣatvasya | 11/23:varṇāśrayam ṣatvam | 12/23:tadviśeṣakaḥ upasargaḥ dhātuḥ ca | 13/23:na evam vijñāyate iṇantāt upasargāt iti | 14/23:katham tarhi | 15/23:iṇaḥ uttarasya sakārasya saḥ cet iṇ upasargasya saḥ cet sakāraḥ sunotyādīnām iti | 16/23:tatra śarvyavāye iti eva siddham | 17/23:yadi evam dhātūpasargayoḥ abhisambandhaḥ akṛtaḥ bhavati | 18/23:tatra kaḥ doṣaḥ | 19/23:iha api prāpnoti | 20/23:vigatāḥ secakāḥ asmāt grāmāt visecakaḥ grāmaḥ | 21/23:dhātūpasargayoḥ ca abhisambandhaḥ kṛtaḥ | 22/23:katham | 23/23:sunotyādibhiḥ atra upasargam viśeṣayiṣyāmaḥ sunotyādīnām yaḥ upasargaḥ tasya yaḥ iṇ iti
1/10:sunotyādīnām ṣatve ṇyantasya upasaṅkhyānam adhikatvāt |* 2/10:sunotyādīnām ṣatve ṇyantasya upasaṅkhyānam kartavyam | 3/10:abhiṣāvayati | 4/10:kim kāraṇam | 5/10:adhikatvāt | 6/10:vyatiriktaḥ sunotyādiḥ iti kṛtvā upasargāt sunotyādīnām iti ṣatvam na prāpnoti |7/10:na vā avayavasya ananyatvāt | na vā vaktavyam |* 8/10:kim kāraṇam | 9/10:avayavasya ananyatvāt | 10/10:avayavaḥ atra ananyaḥ
1/16:nāmadhātoḥ tu pratiṣedhaḥ |* 2/16:nāmadhātoḥ tu pratiṣedhaḥ vaktavyaḥ | 3/16:sāvakam icchati abhisāvakīyati parisāvakīyati |4/16:na vā anupasargatvāt | na vā vaktavyaḥ |* 5/16:kim kāraṇam | 6/16:anupasargatvāt | 7/16:yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca atra sunotim prati kriyāyogaḥ | 8/16:kim tarhi sāvakīyatim prati | 9/16:iha api tarhi na prāpnoti : abhiṣāvayati | 10/16:atra api na sunotim prati kriyāyogaḥ | 11/16:kim tarhi sāvayatim prati | 12/16:sunotim prati atra kriyāyogaḥ | 13/16:katham | 14/16:na asau evam preṣyate sunu abhi iti | 15/16:kim tarhi | 16/16:upasargaviśiṣṭām asau kriyām preṣyate abhiṣuṇu iti
Collapse Kielhorn/Abhyankar (III,442.9-21) Rohatak (V,473-474) * Kātyāyana's Vārttikas