Kāśikāvṛttī1:
kaḥ karat karati kṛdhi kṛta ityeteṣu parataḥ anaditeḥ visarjanīyasya sakārādeśo
See More
kaḥ karat karati kṛdhi kṛta ityeteṣu parataḥ anaditeḥ visarjanīyasya sakārādeśo bhavati chandasi
viṣaye. kaḥ viśvataskaḥ. karat viśvataskarat karati payaskarati. kṛdhi uru ṇaskṛdhi kṛta
sadaskṛtam. anaditeḥ iti kim? yathā no aditiḥ karat.
Kāśikāvṛttī2:
kaḥkaratkaratikṛdhikṛteṣvanaditeḥ 8.3.50 kaḥ karat karati kṛdhi kṛta ityeteṣu p
See More
kaḥkaratkaratikṛdhikṛteṣvanaditeḥ 8.3.50 kaḥ karat karati kṛdhi kṛta ityeteṣu parataḥ anaditeḥ visarjanīyasya sakārādeśo bhavati chandasi viṣaye. kaḥ viśvataskaḥ. karat viśvataskarat karati payaskarati. kṛdhi uru ṇaskṛdhi kṛta sadaskṛtam. anaditeḥ iti kim? yathā no aditiḥ karat.
Nyāsa2:
kaḥ karatkaratikṛdhikṛteṣvanaditeḥ. , 8.3.50 veti nivṛttam(). "kar()"
See More
kaḥ karatkaratikṛdhikṛteṣvanaditeḥ. , 8.3.50 veti nivṛttam(). "kar()" iti. kṛño luṅaḥ, cliḥ, tasya "madatre ghasa" 2.4.82 ityādinā luk(), tip(), guṇaḥ raparatvam(), halṅyādinā 6.1.66 tilopaḥ, rephasya visarjanīyaḥ, "bahulaṃ chandasyāmāṅyoge'pi" 6.4.75 ityaḍāgamābhāvaḥ. "karat()" iti. kṛño laṅa, "kṛmṛdṛruhibhyaśchandasi" 3.1.51 ityaṅa, "ṛdṛśoraṅi guṇaḥ" 7.4.16 iti guṇaḥ, pūrvavadaḍāgamābhāvaḥ. atha vā laṭaḥ śatrādeśaḥ, vyatyayena śap(). "karati" iti. laṭ(), tip(), pūrvavacchap(). "kṛdhi" iti. kṛño loṭ(), "sehrrapicca" 3.4.87 iti sipo hirādeśaḥ, tasya "śruśṛṇupṛ()kṛvṛbhyaśchandasi" 6.4.102 iti dhibhāvaḥ, "bahulaṃ chandasi" 2.4.73 iti vikaraṇaluk(). "kṛtam()" iti. niṣṭhāntametat(). "vi()ātaskaḥ" iti. "pañcabhyāstasil()" 5.3.7. "uruṇaskṛdhi" iti. pūrvavannasādeśaḥ, ṇatvaṃ ca. "sadaskṛtam()" iti. sadasi kṛtamiti "saptamī" 2.1.39 iti yogavibhāgātsamāsaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents