Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कस्कादिषु च kaskādiṣu ca
Individual Word Components: kaskādiṣu ca
Sūtra with anuvṛtti words: kaskādiṣu ca padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), visarjanīyasya (8.3.34), kupvoḥ (8.3.37), saḥ (8.3.38), ṣaḥ (8.3.39), samāse (8.3.45)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((sa)) or ((ṣa)) is substituted for the visarga, before a hard guttural and labial in the words ((kaska)) and the rest. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme dental s 38 or retroflex ṣ 39 replaces padá 1.16 final 1.1.52 ḥ 34 of padá-s 1.16 in composition 45] of the class of compounds beginning with kas-ka- `which of them?' [before 1.1.66 a velar or labial stop 37 in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.34, 8.3.37, 8.3.38, 8.3.39


Commentaries:

Kāśikāvṛttī1: kaska ityevam ādisu ca visarjanīyasya sakāraḥ vā yathāyogamādeśo bhavati kupvo   See More

Kāśikāvṛttī2: kaskādiṣu ca 8.3.48 kaska ityevam ādisu ca visarjanīyasya sakāraḥ vā yathāyogam   See More

Nyāsa2: kaskādiṣu ca. , 8.3.48 "kutvoḥ" 8.3.37 ityasyāyamapavādaḥ. "yat   See More

Laghusiddhāntakaumudī1: eṣviṇa uttarasya visargasya ṣo'nyasya tu saḥ. iti saḥ. vyūḍhoraskaḥ.. Sū #984

Laghusiddhāntakaumudī2: kaskādiṣu ca 984, 8.3.48 eṣviṇa uttarasya visargasya ṣo'nyasya tu saḥ. iti saḥ.    See More

Bālamanoramā1: kaskādiṣu ca. `iṇa ityanuvartate. tacca pañcamyantam. `visarjanīyasya sa' Sū #143   See More

Bālamanoramā2: kaskādiṣu ca 143, 8.3.48 kaskādiṣu ca. "iṇa ityanuvartate. tacca pañcamyant   See More

Tattvabodhinī1: kaskādiṣu ca. atra `saupadādau' ityataḥ sa iti, `iṇaḥ ṣaḥ' iti traṃ Sū #116   See More

Tattvabodhinī2: kaskādiṣu ca 116, 8.3.48 kaskādiṣu ca. atra "saupadādau" ityataḥ sa it   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions