Kāśikāvṛttī1:
kaska ityevam ādisu ca visarjanīyasya sakāraḥ vā yathāyogamādeśo bhavati kupvoḥ
See More
kaska ityevam ādisu ca visarjanīyasya sakāraḥ vā yathāyogamādeśo bhavati kupvoḥ parataḥ.
kaskaḥ. kautaskutaḥ. kuta āgataḥ ityaṇ. bhrātuṣputraḥ. śunaskarṇaḥ. sadyaskālaḥ.
sadyaskrīḥ. krīṇāterayaṃ sampadāditvāt kvip pratyayaḥ, tatra bhavaḥ kratuḥ
sādyaskraḥ. kāṃskān, kānāmreḍite 8-3-12 iti rutvamatra sarpiṣkuṇḍikā,
dhanuṣkapālam, varhiṣpūlam, yajuṣpātram ityeṣāṃ pāṭhaḥ uttarapadasthasya api ṣatvaṃ
yathā syāditi. paramasrpiḥphalam ityevam ādi pratyudāharaṇātiti pārāyaṇikā āhuḥ.
bhāṣye vṛttau ca nityaṃ samāse 'nuttarapadasthasya 8-3-45 ityatra
praramasarpiḥkuṇdikā ityetadeva pratyudāharaṇam. ayaskāṇḍaḥ. medaspiṇḍaḥ.
avihitalakṣaṇa upacāraḥ kaskādiṣu draṣṭavyaḥ.
Kāśikāvṛttī2:
kaskādiṣu ca 8.3.48 kaska ityevam ādisu ca visarjanīyasya sakāraḥ vā yathāyogam
See More
kaskādiṣu ca 8.3.48 kaska ityevam ādisu ca visarjanīyasya sakāraḥ vā yathāyogamādeśo bhavati kupvoḥ parataḥ. kaskaḥ. kautaskutaḥ. kuta āgataḥ ityaṇ. bhrātuṣputraḥ. śunaskarṇaḥ. sadyaskālaḥ. sadyaskrīḥ. krīṇāterayaṃ sampadāditvāt kvip pratyayaḥ, tatra bhavaḥ kratuḥ sādyaskraḥ. kāṃskān, kānāmreḍite 8.3.12 iti rutvamatra sarpiṣkuṇḍikā, dhanuṣkapālam, varhiṣpūlam, yajuṣpātram ityeṣāṃ pāṭhaḥ uttarapadasthasya api ṣatvaṃ yathā syāditi. paramasrpiḥphalam ityevam ādi pratyudāharaṇātiti pārāyaṇikā āhuḥ. bhāṣye vṛttau ca nityaṃ samāse 'nuttarapadasthasya 8.3.45 ityatra praramasarpiḥkuṇdikā ityetadeva pratyudāharaṇam. ayaskāṇḍaḥ. medaspiṇḍaḥ. avihitalakṣaṇa upacāraḥ kaskādiṣu draṣṭavyaḥ.
Nyāsa2:
kaskādiṣu ca. , 8.3.48 "kutvoḥ" 8.3.37 ityasyāyamapavādaḥ. "yathā
See More
kaskādiṣu ca. , 8.3.48 "kutvoḥ" 8.3.37 ityasyāyamapavādaḥ. "yathāyogam()" iti. iṇaḥ paro yo visarjanīyastasya ṣakāraḥ, yastvanyastasya sakāra ityeṣa yathāyogārthaḥ "kaskaḥ" iti. sau parataḥ "kimaḥ kaḥ" 7.2.103 iti kādeśaḥ, dīpsāyāṃ dvirvacanam(). "kautaskutaḥ" iti. "pañcamyāstasil()" 5.3.7, "ku tihoḥ" 7.2.104 iti kimaḥ sthāne kubhāvaḥ, pūrvavad()dviruktiḥ, "tata āgataḥ" 4.3.74 ityaṇi kṛte "avyayānāṃ bhamātra" (vā.842) iti ṭilopaḥ. "bhrātuṣputraḥ" iti. yadā samāsastadā "ṛto vidyāyonisambandhebhyaḥ" 6.3.22 iti ṣaṣṭha()ā aluk(). "śuvaskarṇaḥ" iti. saṃjñāyām()" ṣṭha()ā ākrośe" 6.3.20 ityaluk(). asaṃjñāyāṃ tu samāse ()ākarṇa ityevaṃ bhavati.
nanu ca sarpiṣkuṇḍikādīnāṃ "nityaṃ samāse'nuttarapadasthasya" 8.3.45 ityevaṃ ṣakāraḥ siddhaḥ, tatkiparthameṣāmiha pāṭhaḥ? ityata āha--"eṣām()" ityādi. pārāyaṇena dīvyantīti pārāyaṇikāḥ "tena dīvyati"4.4.2 itī ṭhak(). "bhāvye vṛttau ca" iti. anuttarapadasthasyeti kim()? paramasarpiḥkuṇḍiketi bhāṣye vṛttau ca pratyudāhmatam(); atastayoriha pāṭho nābhimato'mīṣāmiti darśayati. "avihitalakṣaṇaḥ" ityādinā kaskāderākṛtigaṇatāmācaṣṭe. cakāro'nuktasamuccayārtho bhavannevamarthaṃ dyotayati. visarjanīyasthānikayoḥ sakāraṣakārayoḥ "upacāraḥ" ityeṣā saṃjñā vihitā॥
Laghusiddhāntakaumudī1:
eṣviṇa uttarasya visargasya ṣo'nyasya tu saḥ. iti saḥ. vyūḍhoraskaḥ.. Sū #984
Laghusiddhāntakaumudī2:
kaskādiṣu ca 984, 8.3.48 eṣviṇa uttarasya visargasya ṣo'nyasya tu saḥ. iti saḥ.
See More
kaskādiṣu ca 984, 8.3.48 eṣviṇa uttarasya visargasya ṣo'nyasya tu saḥ. iti saḥ. vyūḍhoraskaḥ॥
Bālamanoramā1:
kaskādiṣu ca. `iṇa ityanuvartate. tacca pañcamyantam. `visarjanīyasya sa' Sū #143
See More
kaskādiṣu ca. `iṇa ityanuvartate. tacca pañcamyantam. `visarjanīyasya sa' ityato
visarjanīyasyetyanuvartate. kaskādiṣviti viṣayasaptamī. kaskādigaṇe iṇaḥ parasya
visargasya satvaṃ syādityarthaḥ. so'padādāvityataḥ sa iti prathamāntamanuvartate.
kaskādiṣvaniṇaḥ parasya visargasya satvaṃ syādityarthaḥ. tadevaṃ vākyadvayaṃ sampadyate.
kaskādiṣu tathāvidhānāmeva kṛtaṣatvasatvānāṃ nirdeśādayaṃ viṣayavibhāgaḥ. ><ka><payorapavāda
iti. ><ka><payorityupalakṣaṇaṃ kupvoriti vihitavisargasyāpi. anyasya tu sa iti.
prakṛte visargasya iṇaḥ paratvā'bhāvānna ṣatvaṃ, kintu satvamityarthaḥ. kām̐skāniti.
anunāsikapakṣe rūpam. kāṃskāniti. anusvārapakṣe rūpam. atha kaskādigaṇaṃ paṭhati–kaska
ityādinā. vāpsāyāṃ dvitve pūrvakhaṇḍe'kārātparasya visargasya satvam. `kaḥ
ko'tra bhoḥ' iti prayoge tu saṃhitāvirahātsatvā'bhāvaḥ, `kaskādiṣu ce'tyasya
`tayoyryāvāci saṃhitāyā'miti saṃhitādhikārasthātvādityāhuḥ. kotaskuta iti.
vīpsāyāṃ dvirvacane kutaḥ-kuta āgata ityarthe tata āgata ityaṇ. `avyayānāṃ bhamātre
ṭilopaḥ'. ata va nipātanā`davyayātyavi'ti na. sarpiṣkuṇḍiketi. atra iṇaḥ
paratvātṣatvam. evaṃ dhuniṣkapālaṃ, catuṣkapālamityatrāpi. nanu kaskādigaṇe
kāṃskānityatra satvasiddheḥ saṃpuṅkānāmityatra kāngrahaṇaṃ na kartavyamiti bhāvaḥ.
Bālamanoramā2:
kaskādiṣu ca 143, 8.3.48 kaskādiṣu ca. "iṇa ityanuvartate. tacca pañcamyant
See More
kaskādiṣu ca 143, 8.3.48 kaskādiṣu ca. "iṇa ityanuvartate. tacca pañcamyantam. "visarjanīyasya sa" ityato visarjanīyasyetyanuvartate. kaskādiṣviti viṣayasaptamī. kaskādigaṇe iṇaḥ parasya visargasya satvaṃ syādityarthaḥ. so'padādāvityataḥ sa iti prathamāntamanuvartate. kaskādiṣvaniṇaḥ parasya visargasya satvaṃ syādityarthaḥ. tadevaṃ vākyadvayaṃ sampadyate. kaskādiṣu tathāvidhānāmeva kṛtaṣatvasatvānāṃ nirdeśādayaṃ viṣayavibhāgaḥ. >
Tattvabodhinī1:
kaskādiṣu ca. atra `saupadādau' ityataḥ sa iti, `iṇaḥ ṣaḥ' iti sūtraṃ Sū #116
See More
kaskādiṣu ca. atra `saupadādau' ityataḥ sa iti, `iṇaḥ ṣaḥ' iti sūtraṃ cānuvartate,
tadāha-eṣviṇa uttakasyetyādi. kautaskuta iti. kutaḥ kuta āgata ityarthe avyayāttyapi
prāpte gaṇapāṭhasāmathryādaṇityāhuḥ. `avyayānāṃ bhamātre' iti vakṣyamāṇenā'tra
ṭilopaḥ. sarpiṃṣkuṇṭiketi. `nityaṃ samāse' ityeva siddhe iha pāṭhasya
prayojanamasamāse vyapekṣāvirahe'pi ṣatvārthamityādi vakṣyati.
Tattvabodhinī2:
kaskādiṣu ca 116, 8.3.48 kaskādiṣu ca. atra "saupadādau" ityataḥ sa it
See More
kaskādiṣu ca 116, 8.3.48 kaskādiṣu ca. atra "saupadādau" ityataḥ sa iti, "iṇaḥ ṣaḥ" iti sūtraṃ cānuvartate, tadāha-eṣviṇa uttakasyetyādi. kautaskuta iti. kutaḥ kuta āgata ityarthe avyayāttyapi prāpte gaṇapāṭhasāmathryādaṇityāhuḥ. "avyayānāṃ bhamātre" iti vakṣyamāṇenā'tra ṭilopaḥ. sarpiṃṣkuṇṭiketi. "nityaṃ samāse" ityeva siddhe iha pāṭhasya prayojanamasamāse vyapekṣāvirahe'pi ṣatvārthamityādi vakṣyati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents