Kāśikāvṛttī1:
anyaśabdo 'trādhyāhartavyaḥ. tadapekṣayā ceyam anunāsikātiti pañcamī.
anunāsikād
See More
anyaśabdo 'trādhyāhartavyaḥ. tadapekṣayā ceyam anunāsikātiti pañcamī.
anunāsikādanyo yo varṇaḥ roḥ pūrvaḥ, yasya anunāsikaḥ na kṛtaḥ, tataḥ paro 'nusvāra
āgamaḥ bhavati.
Kāśikāvṛttī2:
anunāsikāt paro 'nusvāraḥ 8.3.4 anyaśabdo 'trādhyāhartavyaḥ. tadapekṣayā ceyam
See More
anunāsikāt paro 'nusvāraḥ 8.3.4 anyaśabdo 'trādhyāhartavyaḥ. tadapekṣayā ceyam anunāsikātiti pañcamī. anunāsikādanyo yo varṇaḥ roḥ pūrvaḥ, yasya anunāsikaḥ na kṛtaḥ, tataḥ paro 'nusvāra āgamaḥ bhavati.
Nyāsa2:
anunāsikāt? pora'nusvāraḥ. , 8.3.4 "anyaśabdo'trādhyāhāryaḥ" iti. asat
See More
anunāsikāt? pora'nusvāraḥ. , 8.3.4 "anyaśabdo'trādhyāhāryaḥ" iti. asati hranyaśabdasyādhyāhare paraśabdasya dhutatvāt? tadapekṣayaivānunāsikādityeṣā pañcamī syāt(); anyasyeha pañcamīhetorasambhavāt(). nanu "tasmādityuttarasya" (1.1.67) upasthāne uttaraśabdāpekṣayaiva pañcamau syāt()? naitadasti; yadi hralyāḥ paribhāṣāyā ihopasthānaṃ syāt? paragrahaṇamanarthakaṃ syāt(). tasmāt? paraśabdāpekṣayaiva pañcamyā bhavitavyam(). sā bhavantī ca "anyārāditaratrte" 2.3.29 ityādivā sūtreṇa paraśabdayoge digbṛttigā vā syāt(), anyārthavṛttinā vā? tatra pūrvasmin? pakṣe roḥ pūrvasmādanunāsikādeva paro'nusvāro vijñāyeta, na ca tasmāt? para iṣyate. itara()smastvayamarthaṃ āpadyeta--anunāsikāt? paro bhavatadi, anunāsikādanyo'nuscāro bhavatītyarthaḥ. evañca paragrahaṇanarthakaṃ syāt(); na hranunāsikāpekṣayānusvaro'nyatvaṃ vyabhirati. kiñca--śrutatvāt? tasyaivānunāsikasyānusvāro vijñāyeta, prakṛtattvādrorvāḥ; aniṣṭañcaitat? anyaśabdādhyāhāre tu vasyānunāsiko na kṛtasyasmādeva para iti vijñāyate. tasmādanyaśabdo'trādhyāhāryaḥ. satyapyanyaśabdādhyāhāre tu yasyānunāsiko na kṛtasyasmādeva para ita#i vijñāyate. tasmādanyaśabdo'trādhyāhāryaḥ. satyapyanyaśābdādhyāhāre yadi paraśabdāpekṣayaiva "anunāsikāt()" ityeṣā pañcamī syāt(), sa doṣastadavastha eva syāditi matvā''ha--"tadapekṣayā ceyam()" ityādi. caśabdo'vadhāraṇe. anyaśabdāpekṣayaiva, na paraśabhdāpekṣayetyarthaḥ. "anunāsikadanyo yaḥ" ityanena tadevānyaśabdāpekṣatvaṃ pañcamyā darśayati. "roḥ pūrvaḥ" ityanenāpi pūrvagrahaṇānuvṛttim(). pūrvatvañca rutvāpekṣam(). "yasyānunāsiko na kṛtaḥ" ityanenāpyanyaśabdābhidheyamarthaṃ darśayati. "tataḥ" ityanenāpi pūrvagrahaṇasyārthādiha pañcamyantatayā vipariṇāamam(). anyaśabdasya cāvyāhmatasya pañcamyantatāṃ para ityanenāpi. tasyā anyaśabdasya sambandhinyāḥ pañcamyāḥ paraśabdāpekṣatām(). "āgamaḥ" ityanenāpyādeśābhāvam().
paragrahaṇaṃ śakyamakartum(). anyaśabdasya pañcamyantasyādhyāhare sati pūrvagrahaṇasya cārthāt? prathamāntatayā vipariṇāme satyevaṃ vijñāsyate--anunāsikādyo'nyastasmāduttaro yo rustataḥ pūrvo'nusvārāgamo bhavati. evañca vijñāyamāne'satyapi paragrahayaṇe saṃskatrtetyādi sidhyatyeva, kiṃ paragrahaṇena? etat? kriyate vispaṣṭārtham()॥
Laghusiddhāntakaumudī1:
anunāsikaṃ vihāya roḥ pūrvasmātparo'nusvārāgamaḥ.. Sū #92
Laghusiddhāntakaumudī2:
anunāsikātparo'nusvāraḥ 92, 8.3.4 anunāsikaṃ vihāya roḥ pūrvasmātparo'nusvārāgam
Bālamanoramā1:
anunāsikāt. `anunāsikā'diti lyablope pañcamī. `vihāye'ti gamyam.
pūrv Sū #136
See More
anunāsikāt. `anunāsikā'diti lyablope pañcamī. `vihāye'ti gamyam.
pūrvasyetyanuvṛttaṃ pañcamyantatayā vipariṇamyate. pūrvatvaṃ ca
rutvakṛtarephāpekṣayā. paratvaṃ ca roryaḥ pūrvavarṇastadapekṣayā, tadāha–anunāsikaṃ
vihāyeti. anunāsikā'bhāvapakṣe ityarthaḥ. āgamatvaṃ paraśabdalabhyam. tataśca sakārādakārasya
anunāsikā'bhāvapakṣe akārātparo'nusvārāgamaḥ. saṃr?skartā. atha rephasya visargavidhiṃ
smārayati-kharavasānayoriti.
Bālamanoramā2:
anunāsikātparo'nusvāraḥ 136, 8.3.4 anunāsikāt. "anunāsikā"diti lyablop
See More
anunāsikātparo'nusvāraḥ 136, 8.3.4 anunāsikāt. "anunāsikā"diti lyablope pañcamī. "vihāye"ti gamyam. pūrvasyetyanuvṛttaṃ pañcamyantatayā vipariṇamyate. pūrvatvaṃ ca rutvakṛtarephāpekṣayā. paratvaṃ ca roryaḥ pūrvavarṇastadapekṣayā, tadāha--anunāsikaṃ vihāyeti. anunāsikā'bhāvapakṣe ityarthaḥ. āgamatvaṃ paraśabdalabhyam. tataśca sakārādakārasya anunāsikā'bhāvapakṣe akārātparo'nusvārāgamaḥ. saṃr()skartā. atha rephasya visargavidhiṃ smārayati-kharavasānayoriti.
Tattvabodhinī1:
anunāsikāt. lyablope pañcamītyāha–anunāsikaṃ vihāyeti. anunāsikā'bhāvapakṣe
ity Sū #110
See More
anunāsikāt. lyablope pañcamītyāha–anunāsikaṃ vihāyeti. anunāsikā'bhāvapakṣe
ityarthaḥ. `pūrvasye'ti prakṛtasya tu vibhaktivipariṇāmena
pañcamyantatetyabhipretyāha-roḥ pūrvasmāditi. `-saṃsargavadviprayogasyāpi
viśeṣāvagatihetutvāt `avatsā dhenurānīyatā'mityatrevasaṃbhāvitānunāsikatvaguṇaka
evopasthitatvādākāṅkṣitatvāccāvadhitvena sambadhyata ityabhipretyāha-roḥ
pūrvasmāditi-' iti tu manoramāyāmavatāritaṃ, tattu `pūrvasye'tyanuvartanaṃ
vibhaktivipariṇāmaṃ cānapekṣya laukikanyāyenaiveṣṭaṃ sidhyatītyāśayenoktamityāhuḥ.
anusvārāgama iti. āgamatvaṃ ca paraśabdenaiva labhyate. yathā `pūrvau tu tābhyāmai'jityatra
pūrvaśabdena aicorāgamatvamiti bhāvaḥ.
Tattvabodhinī2:
anunāsikātparo'nusvāraḥ 110, 8.3.4 anunāsikāt. lyablope pañcamītyāha--anunāsikaṃ
See More
anunāsikātparo'nusvāraḥ 110, 8.3.4 anunāsikāt. lyablope pañcamītyāha--anunāsikaṃ vihāyeti. anunāsikā'bhāvapakṣe ityarthaḥ. "pūrvasye"ti prakṛtasya tu vibhaktivipariṇāmena pañcamyantatetyabhipretyāha-roḥ pūrvasmāditi. "-saṃsargavadviprayogasyāpi viśeṣāvagatihetutvāt "avatsā dhenurānīyatā"mityatrevasaṃbhāvitānunāsikatvaguṇaka evopasthitatvādākāṅkṣitatvāccāvadhitvena sambadhyata ityabhipretyāha-roḥ pūrvasmāditi-" iti tu manoramāyāmavatāritaṃ, tattu "pūrvasye"tyanuvartanaṃ vibhaktivipariṇāmaṃ cānapekṣya laukikanyāyenaiveṣṭaṃ sidhyatītyāśayenoktamityāhuḥ. anusvārāgama iti. āgamatvaṃ ca paraśabdenaiva labhyate. yathā "pūrvau tu tābhyāmai"jityatra pūrvaśabdena aicorāgamatvamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents