Kāśikāvṛttī1:
śarpare khari parato visarjanīyasya visarjanīyādeśo bhavati. śaśaḥ kṣuram. puruṣ
See More
śarpare khari parato visarjanīyasya visarjanīyādeśo bhavati. śaśaḥ kṣuram. puruṣaḥ kṣuram.
adbhi psātam. vāsaḥ kṣaumam. puruṣaḥ tsaruḥ. ghanāghanaḥ kṣobhaṇaścarṣaṇīnām. na iti
vaktavye visarjanīyasya visarjanīyādeśavidhānaṃ vikāranivṛttyartham, tena
jihvamūlīyopadhmanīyau na bhavataḥ.
Kāśikāvṛttī2:
śarpare visarjanīyaḥ 8.3.35 śarpare khari parato visarjanīyasya visarjanīyādeśo
See More
śarpare visarjanīyaḥ 8.3.35 śarpare khari parato visarjanīyasya visarjanīyādeśo bhavati. śaśaḥ kṣuram. puruṣaḥ kṣuram. adbhi psātam. vāsaḥ kṣaumam. puruṣaḥ tsaruḥ. ghanāghanaḥ kṣobhaṇaścarṣaṇīnām. na iti vaktavye visarjanīyasya visarjanīyādeśavidhānaṃ vikāranivṛttyartham, tena jihvamūlīyopadhmanīyau na bhavataḥ.
Nyāsa2:
śarpare visarjanīyaḥ. , 8.3.35 śar? paro yasmāditi vahuvrīhiḥ. atha paragrahaṇaṃ
See More
śarpare visarjanīyaḥ. , 8.3.35 śar? paro yasmāditi vahuvrīhiḥ. atha paragrahaṇaṃ kimartham(), na śarītyevocyeta() aśakyamevaṃ vaktum(), evaṃ hrucyamāne śara eva kevalaṃ nimittabhāvo vijñāyeta, na kharītyanuvṛtteḥ "vā śari" 8.3.36 iti vidhānācca. viparyayastarhi vijñāryeta--śarīti, tathā ca nityaḥ sphoṭaḥ, puruṣaḥ sthūla ityādādeva syāt(), vāsaḥ kṣīmamityādau tu na syāt()? tasmādviparyayo mā vijñāyītyevamarthaṃ paragrahaṇam().
atha kimarthaṃ visarjanīya ityucyate, netyevocyeta, sakārasa hi pratiṣedhe kṛte visarjanīyaḥ svenaiva rūpeṇāvasthāsyate? ityāha--"vimarjanīyasya" ityādi. tasya visarjanīyasaya vikāro jihvāmūlīyādiḥ, tannivṛttyartha visarjanīyagrahaṇam(); anyathā yadi netyevocyeta, tataḥ "anantarasya vidhirvā bhavati pratiṣedo vā" (vyā.pa.29) iti sakārasyaiva vijñāyeta. tataśca jihvāmūlīyādirvisarjanīyasya vikāraḥ syādeva. visarjanīyagrahaṇe tu tatsāmathryādeva na bhavati॥
Tattvabodhinī1:
śarpare visarjanīyaḥ. `śarpare' iti bahuvrīhiḥ. anuvartamānaśca kharanyapa Sū #122
See More
śarpare visarjanīyaḥ. `śarpare' iti bahuvrīhiḥ. anuvartamānaśca kharanyapadārthaḥ.
satvāderayamapavādaḥ. yadi tu `śarpare ne'tyavocyeta tarhi prakṛte satve niṣiddhe'pi
kupvoḥ ka pau syātām `vāsaḥ kṣaumamadbhiḥ psāta'-mityādau. visarjanīyavacanāttu
vikāramātraṃ bādhyate ityāśayenāha -na tvanyaditi. tadeva sphuṭayati-iheti.
Tattvabodhinī2:
śarpare visarjanīyaḥ 122, 8.3.35 śarpare visarjanīyaḥ. "śarpare" iti b
See More
śarpare visarjanīyaḥ 122, 8.3.35 śarpare visarjanīyaḥ. "śarpare" iti bahuvrīhiḥ. anuvartamānaśca kharanyapadārthaḥ. satvāderayamapavādaḥ. yadi tu "śarpare ne"tyavocyeta tarhi prakṛte satve niṣiddhe'pi kupvoḥ ka pau syātām "vāsaḥ kṣaumamadbhiḥ psāta"-mityādau. visarjanīyavacanāttu vikāramātraṃ bādhyate ityāśayenāha -na tvanyaditi. tadeva sphuṭayati-iheti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents