Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: डः सि धुट् ḍaḥ si dhuṭ
Individual Word Components: ḍaḥ si dhuṭ
Sūtra with anuvṛtti words: ḍaḥ si dhuṭ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), vā (8.3.26), śari (8.3.28)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After a word ending in (( )), there may optionally be added the augment ((dh)) to a word beginning with ((s))|| Source: Aṣṭādhyāyī 2.0

[An initial increment 1.1.46] dhu̱Ṭ is [optionally 26 inserted at the head of a padá 1.16 beginning with 1.1.54 phoneme] s-° [after 1.1.67 a padá 1.16 ending in 1.1.72 the phoneme] °-ḍ [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.26


Commentaries:

Kāśikāvṛttī1: ḍakārantāt padātuttarasya sakārādeḥ padasya vā dhuḍāgamo bhavati. śvaliṭtsāye, ś   See More

Kāśikāvṛttī2: ḍaḥ si ḍhuṭ 8.3.29 ḍakārantāt padātuttarasya sakārādeḥ padasya vā dhuḍāgamo bha   See More

Nyāsa2: ḍaḥ si dhud?. , 8.3.29 "ubhayanirdeśe pañcamīnirdeśo balīyām()" āka.   See More

Laghusiddhāntakaumudī1: ḍātparasya sasya dhuḍvā. ṣaṭtsantaḥ, ṣaṭ santaḥ.. Sū #86

Laghusiddhāntakaumudī2: ḍaḥ si dhuṭ 86, 8.3.29 ḍātparasya sasya dhuḍvā. ṣaṭtsantaḥ, ṣaṭ santaḥ

Bālamanoramā1: ṅaḥ si dhuṭ. `ḍa' iti pañcamī. tataśca tasmādityuttarasyeti paribhāṣayā `s Sū #131   See More

Bālamanoramā2: ṅa si dhuṭ 131, 8.3.29 ṅaḥ si dhuṭ. "ḍa" iti pañcamī. tataśca tasmādit   See More

Tattvabodhinī1: ṅaḥ si dhuṭ. `ubhayanirdeśe pañcamīnirdeśo valīyānparatvā'dityabhipretha Sū #105   See More

Tattvabodhinī2: ṅaḥ si dhuṭ 105, 8.3.29 ṅaḥ si dhuṭ. "ubhayanirdeśe pañcamīnirdeśo vanp   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions