Kāśikāvṛttī1:
ḍakārantāt padātuttarasya sakārādeḥ padasya vā dhuḍāgamo bhavati. śvaliṭtsāye, ś
See More
ḍakārantāt padātuttarasya sakārādeḥ padasya vā dhuḍāgamo bhavati. śvaliṭtsāye, śvaliṭ
sāye. madhuliṭtsāye, madhuliṭ sāye. parādikaraṇaṃ na padāntāṭ ṭoranām 8-4-42 iti
ṣṭutvapratiṣedhārtham.
Kāśikāvṛttī2:
ḍaḥ si ḍhuṭ 8.3.29 ḍakārantāt padātuttarasya sakārādeḥ padasya vā dhuḍāgamo bha
See More
ḍaḥ si ḍhuṭ 8.3.29 ḍakārantāt padātuttarasya sakārādeḥ padasya vā dhuḍāgamo bhavati. śvaliṭtsāye, śvaliṭ sāye. madhuliṭtsāye, madhuliṭ sāye. parādikaraṇaṃ na padāntāṭ ṭoranām 8.4.41 iti ṣṭutvapratiṣedhārtham.
Nyāsa2:
ḍaḥ si dhud?. , 8.3.29 "ubhayanirdeśe pañcamīnirdeśo balīyām()" (śāka.
See More
ḍaḥ si dhud?. , 8.3.29 "ubhayanirdeśe pañcamīnirdeśo balīyām()" (śāka.pa.97) iti "ṅaḥ" iti pañcamyā "si" ityasyāḥ saptamyāḥ ṣaṣṭha()āṃ parikalpitāyāṃ śakārasyaiva dhuḍavidhīyate, ityāha--"ḍakārāntāt()" ityādi. yadyevam(), saptamīnirdeśaḥ kimarśaḥ? lāghavārthaḥ. "ṅaḥ so dhuṭ()" ityucyamāne mādhādhikyāṭ? gauravaṃ syāt(). atha "yasmin? vidhistadādāvalgrahaṇe" (vyā.pa.127) ityevamarthaḥ saptamīnirdeśaḥ kasmānna vijñāyate? kevalasya sakārasyābhāvādeva tatsiddheḥ, pada ityadhikārāccha. ()āliṭatyāya ityatra dhuṭi kṛte dhakārasya catrvam()--takāraḥ.
prakriyālāghavārthaṃ tu tuṭi vaktavye dhuṅvacanamuttarārtham()--"naśca" (8.3.30) ityatra dhuḍayathā syāt(), tuṇmā bhūditi. yadi hi syāt(), tarhi kim()? bhavāntsāya ityatra "naśchavyapraśāna" (8.3.7) iti ruḥ prasajyeta? naitadasti; ampara ityatrānavatrtate, na cehāmparastakāro'sti. athathehāpi bhūtapūrveṇokāreṇāmparaḥ syāt()? evamapyasiddhatvāt? tuṭo rutvaṃ na bhaviṣyati. tasmāttuḍeva vaktavyaḥ. evaṃ tarhi vaicitryārtha dhuḍavacanam().
atha kimarthaṃ dhuṭ? parādhiḥ kriyate, na dyugeva pūrvāntaḥ kriyeta, evaṃ hi "śi tuk()" 8.4.30 ityatra tuggrahaṇaṃ na katrtavyaṃ bhavati, dhugeva hi tatrānuvarttiṣyate? ityata āha--"parādikaraṇam()" ityādi. yadi pūrvāntaḥ kriyeta, ()āliṭtsāya ityatra dhukaḥ ṣṭutvaṃ syāt(). parādikaraṇe tu ṭakārasya padāntatvaṃ na vihitamiti "na padāntāṭṭoranam()" 8.4.41 iti pratiṣedhaḥ sidhyati. tadarthaṃ parādikaraṇam()॥
Laghusiddhāntakaumudī1:
ḍātparasya sasya dhuḍvā. ṣaṭtsantaḥ, ṣaṭ santaḥ.. Sū #86
Laghusiddhāntakaumudī2:
ḍaḥ si dhuṭ 86, 8.3.29 ḍātparasya sasya dhuḍvā. ṣaṭtsantaḥ, ṣaṭ santaḥ॥
Bālamanoramā1:
ṅaḥ si dhuṭ. `ḍa' iti pañcamī. tataśca tasmādityuttarasyeti paribhāṣayā `s Sū #131
See More
ṅaḥ si dhuṭ. `ḍa' iti pañcamī. tataśca tasmādityuttarasyeti paribhāṣayā `sī'ti
saptamī ṣaṣṭhī sampadyate-ḍātparasya sasyeti. `he mapare ve'tyato vetyanuvartate.
tadāha–ḍātparasyetyādinā. `tasminniti nirdiṣṭe' iti neha bhavati, `ubhayanirdeśe
pañcamīnirdeśo balīyān paratvā'diti nyāyāt. dhuṭ caturthadhakāranirdeśaḥ. ṭakāra it.
ukāra uccāraṇārthaḥ. thuḍiti dvitīyavidhau tatsāmathryāccatvaṃ na syāt. anyathā
takārameva vidadhyāt. caturthavidhestu na tatsāmathryam, prathamavidhau tasya cayo dvitīyā
ityāpattau tannivṛttyā caritārthatvāt. ṣaṭ santa iti. ṣaṣiti ṣakārasya jaśtvena
ḍaḥ, ṣaḍ-santa iti sthite catrvasyāsiddhatvāḍḍātparatvātsasya dhuṭ ādyavayavaḥ.
tasya cartvena takāraḥ. `cayo dvitīyā' iti tu neha, catrvasyāsiddhatvāt. tato
lakṣyabhedāḍḍasya cartvena ṭaḥ.
Bālamanoramā2:
ṅa si dhuṭ 131, 8.3.29 ṅaḥ si dhuṭ. "ḍa" iti pañcamī. tataśca tasmādit
See More
ṅa si dhuṭ 131, 8.3.29 ṅaḥ si dhuṭ. "ḍa" iti pañcamī. tataśca tasmādityuttarasyeti paribhāṣayā "sī"ti saptamī ṣaṣṭhī sampadyate-ḍātparasya sasyeti. "he mapare ve"tyato vetyanuvartate. tadāha--ḍātparasyetyādinā. "tasminniti nirdiṣṭe" iti neha bhavati, "ubhayanirdeśe pañcamīnirdeśo balīyān paratvā"diti nyāyāt. dhuṭ caturthadhakāranirdeśaḥ. ṭakāra it. ukāra uccāraṇārthaḥ. thuḍiti dvitīyavidhau tatsāmathryāccatvaṃ na syāt. anyathā takārameva vidadhyāt. caturthavidhestu na tatsāmathryam, prathamavidhau tasya cayo dvitīyā ityāpattau tannivṛttyā caritārthatvāt. ṣaṭ santa iti. ṣaṣiti ṣakārasya jaśtvena ḍaḥ, ṣaḍ-santa iti sthite catrvasyāsiddhatvāḍḍātparatvātsasya dhuṭ ādyavayavaḥ. tasya cartvena takāraḥ. "cayo dvitīyā" iti tu neha, catrvasyāsiddhatvāt. tato lakṣyabhedāḍḍasya cartvena ṭaḥ.
Tattvabodhinī1:
ṅaḥ si dhuṭ. `ubhayanirdeśe pañcamīnirdeśo valīyānparatvā'dityabhipretyāha Sū #105
See More
ṅaḥ si dhuṭ. `ubhayanirdeśe pañcamīnirdeśo valīyānparatvā'dityabhipretyāha–
sasyeti. sīti saptamī nirdeśastu lāghavārthaḥ. ṣaṭsanta iti. dhuṭaścartvena takāraḥ.
`cayo dvitīyāḥ–' iti tasya tho na, catrvasyā'siddhatvāt. ataeva dhuḍabhāve `ṣaṭsanta'
ityatra ṭasya ṭho na bhavati. nanvevamapi `ṅaḥ si dhu'giti dhugvidhīyatāṃ ḍakārasya sakāre pare
dhu'giti vyākhyānasaṃbhavātkimanena dhuṭaḥ parāditvābhyupagamena ?. maivam. pūrvāntatve
tu na padāntāṭṭoranāmiti niṣedhāpravṛttyā dhakārasya ṣṭutvaprasaṅgāt. ataeva
vakṣyamāṇastugihaiva na kṛtaḥ. ḍasya tuki ṣṭutve tasyā'siddhatvena cayo dvitīyā
ityasyāpi prasaṅgācca. iga dhuḍvikalpena rūpadvaye sati ṭakāranakāravisargāṇāṃ
dvitvavikalpātṣoḍaśa rūpāṇi. khayaḥ śara iti dvitve dvātiṃ?raśat (32). śaro'cīti
niṣedho'tra na pravartate. tasya sautradvitvamātraviṣayatvasyoktatvāt. na ca
catrvasyāsiddhatvātkhayaḥ paratvameva nāstīti śaṅkyam.
`pūrvatrāsiddhīyamadvitve' ityukteḥ॥
Tattvabodhinī2:
ṅaḥ si dhuṭ 105, 8.3.29 ṅaḥ si dhuṭ. "ubhayanirdeśe pañcamīnirdeśo valīyānp
See More
ṅaḥ si dhuṭ 105, 8.3.29 ṅaḥ si dhuṭ. "ubhayanirdeśe pañcamīnirdeśo valīyānparatvā"dityabhipretyāha--sasyeti. sīti saptamī nirdeśastu lāghavārthaḥ. ṣaṭsanta iti. dhuṭaścartvena takāraḥ. "cayo dvitīyāḥ--" iti tasya tho na, catrvasyā'siddhatvāt. ataeva dhuḍabhāve "ṣaṭsanta" ityatra ṭasya ṭho na bhavati. nanvevamapi "ṅaḥ si dhu"giti dhugvidhīyatāṃ ḍakārasya sakāre pare dhu"giti vyākhyānasaṃbhavātkimanena dhuṭaḥ parāditvābhyupagamena?. maivam. pūrvāntatve tu na padāntāṭṭoranāmiti niṣedhāpravṛttyā dhakārasya ṣṭutvaprasaṅgāt. ataeva vakṣyamāṇastugihaiva na kṛtaḥ. ḍasya tuki ṣṭutve tasyā'siddhatvena cayo dvitīyā ityasyāpi prasaṅgācca. iga dhuḍvikalpena rūpadvaye sati ṭakāranakāravisargāṇāṃ dvitvavikalpātṣoḍaśa rūpāṇi. khayaḥ śara iti dvitve dvātiṃ()raśat (32). śaro'cīti niṣedho'tra na pravartate. tasya sautradvitvamātraviṣayatvasyoktatvāt. na ca catrvasyāsiddhatvātkhayaḥ paratvameva nāstīti śaṅkyam. "pūrvatrāsiddhīyamadvitve" ityukteḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents