Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नश्चापदान्तस्य झलि naścāpadāntasya jhali
Individual Word Components: naḥ ca apadāntasya jhali
Sūtra with anuvṛtti words: naḥ ca apadāntasya jhali padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), maḥ (8.3.23), anusvāraḥ (8.3.23)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The Anusvâra is substituted for the ((n)) and ((m)), not final in a pada, before all consonants, with the exception of Nasals and semi-vowels. Source: Aṣṭādhyāyī 2.0

[The substitute anu-svār-á ṁ 23] also replaces a non-padá-final (á-pad-ā-nta-sya) phoneme n as well as (ca) [m 23 before 1.1.66] a phoneme denoted by the siglum jha̱L (= a non-nasal consonant) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.23


Commentaries:

Kāśikāvṛttī1: nakārāsya makārasya ca apadāntasya anusvārādeśo bhavati jhali parataḥ. payāṃsi.    See More

Kāśikāvṛttī2: naś ca apadāntasya jhali 8.3.24 nakārāsya makārasya ca apadāntasya anusdeśo   See More

Nyāsa2: naścāpadāntasya jhali. , 8.3.24 "hali" iti nivṛttam(), jhalgrahaṇāt().   See More

Laghusiddhāntakaumudī1: nasya masya cāpadāntasya jhalyanusvāraḥ. yaśāṃsi. ākraṃsyate. jhali kim? manyat Sū #78

Laghusiddhāntakaumudī2: naścāpadāntasya jhali 78, 8.3.24 nasya masya cāpadāntasya jhalyanusvāraḥ. yaśāṃs   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions