Kāśikāvṛttī1:
nakārāsya makārasya ca apadāntasya anusvārādeśo bhavati jhali parataḥ. payāṃsi.
See More
nakārāsya makārasya ca apadāntasya anusvārādeśo bhavati jhali parataḥ. payāṃsi. yaśāṃsi.
sarpīṃṣi. makārasya ākraṃsyate. ācikraṃsyate. adhijigāṃsate. apadāntasya iti kim?
rājat bhuṅkṣva. jhali iti kim? ramyate. gamyate.
Kāśikāvṛttī2:
naś ca apadāntasya jhali 8.3.24 nakārāsya makārasya ca apadāntasya anusvārādeśo
See More
naś ca apadāntasya jhali 8.3.24 nakārāsya makārasya ca apadāntasya anusvārādeśo bhavati jhali parataḥ. payāṃsi. yaśāṃsi. sarpīṃṣi. makārasya ākraṃsyate. ācikraṃsyate. adhijigāṃsate. apadāntasya iti kim? rājat bhuṅkṣva. jhali iti kim? ramyate. gamyate.
Nyāsa2:
naścāpadāntasya jhali. , 8.3.24 "hali" iti nivṛttam(), jhalgrahaṇāt().
See More
naścāpadāntasya jhali. , 8.3.24 "hali" iti nivṛttam(), jhalgrahaṇāt(). cakāro makārānukarṣaṇārthaḥ. asati hi tasminnikārasyāpadāntasya kāryiṇa iha grahaṇānmakāro nivṛtta ityāśaṅkā syāt(). "payāṃsi" iti. "jaśśasoḥ śiḥ" 7.1.20, "napuṃsakasya jhalacaḥ" 7.1.72 iti num(), "sāntamahataḥ saṃyogasya" 6.4.10 iti dīrghaḥ. "ākraṃsyate" iti. āṅpūrvāt? kramerlṛṭ(), "āṅ? udyamane" 1.3.40 ityātmanepadam(). "ācikraṃsate" iti. "pūrvavatsanaḥ" 1.3.62 ityātmanepadam(). evaṃ "athijigāṃsate" ityatrāpi. iṅaḥ sani "iṅaśca" 2.4.48 iti gamirādeśaḥ; "ajjhanagamāṃ sani" 6.4.16 iti dīrghaḥ; dvirvacanam(), abhyāsakāryam().
"rājan()" iti. rājateḥ śatrāntāt? sambuddhiḥ, tasyā halṅyādinā 6.1.66 lopaḥ॥
Laghusiddhāntakaumudī1:
nasya masya cāpadāntasya jhalyanusvāraḥ. yaśāṃsi. ākraṃsyate. jhali kim? manyat Sū #78
Laghusiddhāntakaumudī2:
naścāpadāntasya jhali 78, 8.3.24 nasya masya cāpadāntasya jhalyanusvāraḥ. yaśāṃs
See More
naścāpadāntasya jhali 78, 8.3.24 nasya masya cāpadāntasya jhalyanusvāraḥ. yaśāṃsi. ākraṃsyate. jhali kim? manyate॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents