Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: भोभगोअघोअपूर्वस्य योऽशि bhobhagoaghoapūrvasya yo'śi
Individual Word Components: bhobhagaḥ-aghaḥ-apūrvasya yaḥ aśi
Sūtra with anuvṛtti words: bhobhagaḥ-aghaḥ-apūrvasya yaḥ aśi padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), roḥ (8.3.16)
Type of Rule: vidhi
Preceding adhikāra rule:8.3.4 (1anunāsikāt paro 'nusvāraḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((y)) is substituted for the ((ru)) called ((r)), when it is preceded by ((bho)), ((bhago)), ((agho)), ((a)) or ((ā)), before an (()) letter (vowels and soft consonants). Source: Aṣṭādhyāyī 2.0

The substitute phoneme y replaces [substitute phoneme rU 16] co-occurring with bhos `an interjection', bhagos `illustrious', aghos `sinner' or phoneme-class /a/ [before 1.1.66] a phoneme denoted by the siglum (= voiced phonemes) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.14, 8.3.16

Mahābhāṣya: With kind permission: Dr. George Cardona

1/24:aśgrahaṇam anarthakam anyatra abhāvāt |*
2/24:aśgrahaṇam anarthakam |
3/24:kim kāraṇam |
4/24:anyatra abhāvāt |
5/24:na hi anyatra ruḥ asti anyat ataḥ aśaḥ |
See More


Kielhorn/Abhyankar (III,427.1-12) Rohatak (V,440-441)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: bhor bhagoraghorityevaṃ pūrvasya avarṇapūrvasya ca roḥ rephasya yakārādeśo bhava   See More

Kāśikāvṛttī2: bhobhagoaghoapūrvasya yo 'śi 8.3.17 bhor bhagoraghorityevaṃ pūrvasya avarṇarv   See More

Nyāsa2: bhobhagoaghoapūrvasya yo'śi. , 8.3.17 "bho atra" ityādau "oto gāg   See More

Laghusiddhāntakaumudī1: etatpūrvasya roryādeśo'śi. devā iha, devāyiha. bhos bhagos aghos iti ntā ni Sū #108   See More

Laghusiddhāntakaumudī2: bho bhago agho apūrvasya yo'śi 108, 8.3.17 etatpūrvasya roryādeśo'śi. de iha,    See More

Bālamanoramā1: bhobhago. `rossupī'tyato `ro'ri tyanuvartate. bho bhago agho a ityeṣā Sū #166   See More

Bālamanoramā2: bhobhagoaghoapūrvasya yo'śi 166, 8.3.17 bhobhago. "rossupī"tyato &quot   See More

Tattvabodhinī1: bhobhago. asandhiḥ sautra iti. sūtre kṛtaḥ sautraḥ. `kṛtalabdhe'tyaṇ. bhag Sū #136   See More

Tattvabodhinī2: bhobhagoaghoapūrvasya yo'śi 136, 8.3.17 bhobhago. asandhiḥ sautra iti. sūtre kṛt   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions