Grammatical Sūtra: भोभगोअघोअपूर्वस्य योऽशि bhobhagoaghoapūrvasya yo'śi
Individual Word Components: bhobhagaḥ-aghaḥ-apūrvasya yaḥ aśi Sūtra with anuvṛtti words: bhobhagaḥ-aghaḥ-apūrvasya yaḥ aśi padasya (8.1.16 ), pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ), roḥ (8.3.16 ) Type of Rule: vidhiPreceding adhikāra rule: 8.3.4 (1anunāsikāt paro 'nusvāraḥ)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
((y)) is substituted for the ((ru)) called ((r)), when it is preceded by ((bho)), ((bhago)), ((agho)), ((a)) or ((ā)), before an ((aś )) letter (vowels and soft consonants). Source: Aṣṭādhyāyī 2.0
The substitute phoneme y replaces [substitute phoneme rU 16] co-occurring with bhos `an interjection', bhagos `illustrious', aghos `sinner' or phoneme-class /a/ [before 1.1.66 ] a phoneme denoted by the siglum aŚ (= voiced phonemes) [in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 8.3.14 , 8.3.16
Mahābhāṣya: With kind permission: Dr. George Cardona 1/24:aśgrahaṇam anarthakam anyatra abhāvāt |* 2/24:aśgrahaṇam anarthakam |3/24:kim kāraṇam | 4/24:anyatra abhāvāt | 5/24:na hi anyatra ruḥ asti anyat ataḥ aśaḥ | See More
1/24:aśgrahaṇam anarthakam anyatra abhāvāt |* 2/24:aśgrahaṇam anarthakam | 3/24:kim kāraṇam | 4/24:anyatra abhāvāt | 5/24:na hi anyatra ruḥ asti anyat ataḥ aśaḥ | 6/24:nanu ca ayam asti| chandaḥsu payaḥsu iti | 7/24:kim punaḥ kāraṇam sukāraparaḥ eva udāhriyate na punaḥ ayam vṛkṣaḥ tatra plakṣaḥ tatra iti | 8/24:asti atra viśeṣaḥ | 9/24:visarjanīye kṛte na bhaviṣyati | 10/24:iha api tarhi visarjanīye kṛte na bhaviṣyati | 11/24:chandaḥsu payaḥsviti | 12/24:sthānivadbhāvāt prāpnoti | 13/24:nanu ca iha api sthānivadbhāvāt prāpnoti | 14/24:vṛkṣaḥ tatra plakṣaḥ tatra iti | 15/24:analvidhau sthānivadbhāvaḥ | 16/24:atha ayam alvidhiḥ syāt śakyam aśgrahaṇam avaktum | 17/24:bāḍham śakyam | 18/24:alvidhiḥ tarhi bhaviṣyati | 19/24:katham | 20/24:idam asti rori iti | 21/24:tataḥ vakṣyāmi kharavasānayoḥ visarjanīyaḥ raḥ | 22/24:tataḥ roḥ supi visarjanīyaḥ raḥ iti eva | 23/24:uttarārtham tarhi aśgrahaṇam kartavyam halisarveṣām hali aśi iti yathā syāt | 24/24:iha mā bhūt : vṛkṣavayateḥ apratyayaḥ vṛkṣav karoti
Collapse Kielhorn/Abhyankar (III,427.1-12) Rohatak (V,440-441) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : bhor bhagoraghorityevaṃ pūrvasya avarṇapūrvasya ca roḥ rephasya yakārāde śo b ha va See More
bhor bhagoraghorityevaṃ pūrvasya avarṇapūrvasya ca roḥ rephasya yakārādeśo bhavati aśi
parataḥ. bho atra. bhago atra. agho atra. abho dadāti. bhago dadāti. agho dadāti. apūrvasya ka
āste, kayāste. brāhmaṇā dadati. puruṣā dadati. bhobhagoaghoapūrvasya iti kim?
agniratra. vāyuratra. aśgrahaṇaṃ kim? vṛkṣaḥ. plakṣaḥ. na etadasti, saṃhitāyām
ityanuvartate. tarhi aśgrahaṇam uttarārtham. hali sarveṣām 8-3-22 ityayaṃ lopaḥ
aśi hali yathā syāt, iha mā bhūt, vṛkṣaṃ vṛścati iti vṛkṣavṛṭ, tamācaṣṭe yaḥ sa
vṛkṣavayati, vṛkṣavayaterapratyayaḥ vṛkṣav karoti. atha tatra eva aśgrahaṇaṃ kasmān na
kṛtam? uttarārtham, mo 'nusvāraḥ 8-3-23 iti halmātre yathā syāt. vyor
laghu pratyatnataraḥ śākaṭāyanasya 8-3-18), lopaḥ śākalyasya (*8,3.19 ityetac ca
vṛkṣav karoti ityatra mā bhūtityaśgrahaṇam. roḥ ityeva, prātaratra. punaratra.
Kāśikāvṛttī2 : bhobhagoaghoapūrvasya yo 'śi 8.3.17 bhor bhagoraghorityevaṃ pūrvasya av ar ṇa pū rv See More
bhobhagoaghoapūrvasya yo 'śi 8.3.17 bhor bhagoraghorityevaṃ pūrvasya avarṇapūrvasya ca roḥ rephasya yakārādeśo bhavati aśi parataḥ. bho atra. bhago atra. agho atra. abho dadāti. bhago dadāti. agho dadāti. apūrvasya ka āste, kayāste. brāhmaṇā dadati. puruṣā dadati. bhobhagoaghoapūrvasya iti kim? agniratra. vāyuratra. aśgrahaṇaṃ kim? vṛkṣaḥ. plakṣaḥ. na etadasti, saṃhitāyām ityanuvartate. tarhi aśgrahaṇam uttarārtham. hali sarveṣām 8.3.22 ityayaṃ lopaḥ aśi hali yathā syāt, iha mā bhūt, vṛkṣaṃ vṛścati iti vṛkṣavṛṭ, tamācaṣṭe yaḥ sa vṛkṣavayati, vṛkṣavayaterapratyayaḥ vṛkṣav karoti. atha tatra eva aśgrahaṇaṃ kasmān na kṛtam? uttarārtham, mo 'nusvāraḥ 8.3.23 iti halmātre yathā syāt. vyor laghupratyatnataraḥ śākaṭāyanasya 8.3.18, lopaḥ śākalyasya 8.3.19 ityetac ca vṛkṣav karoti ityatra mā bhūtityaśgrahaṇam. roḥ ityeva, prātaratra. punaratra.
Nyāsa2 : bhobhagoaghoapūrvasya yo'śi. , 8.3.17 "bho atra" ityādau " ;o to g āg See More
bhobhagoaghoapūrvasya yo'śi. , 8.3.17 "bho atra" ityādau "oto gāgryasya" 8.3.20 iti nityo yalopaḥ. gāgryagrahaṇaṃ tatra pūjārtham(). "bho dadāti" ityādāvapi "hali sarveṣām()" 8.3.22 iti nitya eva yalopaḥ.
athāśgrahaṇaṃ kimartham(), yāvatā'śo'myaḥ kharyo bhavati tatra kharavasānayorvisargeṇa bhavitavyam(), kṛte visarṇanīye tasya sthānivadbhāvādrugrahaṇena grahaṇe sati syāditi cet()? na; jñāpakāt(). yadayam? "atrānunāsikaḥ pūrvasya tu dhā" 8.3.2 ityatra visarjanīyayakāramakṛtvā nirdeśaṃ karoti tajjñāpayati--visarjanīyasya khari yakāro na bhavati. avasāne tarhi syāditi cet()? na; "saṃhitāyām()" 8.2.108 ityadhikārāt(). tasmādantareṇāpya()ācanamaśyeṇa bhavati, ityata āha--"adagrahaṇamuttarārtham()" iti. "hali sarveṣām()" 8.3.22 ityādinā tāmevottarārthatāṃ darśayati. "dṛkṣavṛṭ()" iti. "ovraścū chedane" (dhā.pā.1292), kvip(), grahrādinā 6.1.16 samp()rasāraṇam(), "skoḥ saṃyogādyorante ca" 8.2.29 iti sakāralopaḥ, cakārasya vraścādinā 8.2.36 cakāraḥ, tasya jaśtvena ḍakāraḥ, tasyāpi catrvam()--ṭakāraḥ, vṛkṣavṛṭ(), tamācaṣṭa iti ṇic(), "ṇāviṣṭhavat? prātipadikasya" (dhā.813) itīṣṭhavadbhāḥ, "ṭeḥ" 6.4.155 iti ṭilopaḥ, vṛkṣavayateṇryantātkvip(), "ṇeraniṭi" 6.4.51 iti ṇilopaḥ. "vṛkṣav? karoti" iti. atrāśgrahaṇādvakarasya kakāre parato lopo na bhavati. ata evāśghrahaṇāt? "lopo vyorvali" 6.1.64 iti lopo na bhavatyeva. anyathādagrahaṇamanarthakaṃ syāt().
yadyuttarārthamaśgrahaṇaṃ syāt? tarhi tatraiva katrtavyam(), evaṃ hranuvṛttyartha svaritatvaṃ na katrtavyaṃ bhavatītyabhiprāyeṇāha--"atha" ityādi. "uttarārtham()" iti. "hali sarveṣām()" (8.3.22) ityasmāt? sūtrāduttarasūtre'rthaḥ prayojanaṃ yasya tat? tathoktam(). "mo'nusvāraḥ" 8.3.23 ityādinā tadevottarārthatvaṃ spaṣṭīkaroti. yadi hi "hali sarveṣām()" 8.3.22 ityatrāśgrahaṇaṃ kriyeta, tataḥ "mo'nusvāraḥ" 8.3.23 ityatra yathā halgrahaṇasyānuvṛttiḥ, tathāśgrahaṇasyāpi syāt(). tataścāśyeva hali mo'nusvāraḥ syāt(), na halmātre. yadā tu tatrāśgrahaṇaṃ na kriyate, tadottaratra halmātre'nusvāraḥ sidhyati. punaruttarārthatāmaśgrahaṇasya darśayati--"vyorladhupratyatnataraḥ" ityādi. gatārtham()॥
Laghusiddhāntakaumudī1 : etatpūrvasya roryādeśo'śi. devā iha, devāyiha. bhos bhagos aghos iti sā nt ā
ni pā Sū #108 See More
etatpūrvasya roryādeśo'śi. devā iha, devāyiha. bhos bhagos aghos iti sāntā
nipātāḥ. teṣāṃ roryatve kṛte..
Laghusiddhāntakaumudī2 : bho bhago agho apūrvasya yo'śi 108, 8.3.17 etatpūrvasya roryādeśo'śi. de vā i ha , See More
bho bhago agho apūrvasya yo'śi 108, 8.3.17 etatpūrvasya roryādeśo'śi. devā iha, devāyiha. bhos bhagos aghos iti sāntā nipātāḥ. teṣāṃ roryatve kṛte॥
Bālamanoramā1 : bhobhago. `rossupī'tyato `ro'ri tyanuvartate. bho bhago agho a it ye ṣā Sū #166 See More
bhobhago. `rossupī'tyato `ro'ri tyanuvartate. bho bhago agho a ityeṣāṃ dvandvaḥ.
eto pūrve yasmāditi bahuvrīhiḥ. pūrvaśabdaśca pratyekaṃ saṃbadhyate–bhopūrvakasya
bhagopūrvakasya aghopūrvakasya akārapūrvakasya ca roriti. tadāha–etatpūrvakasyeti. atra
sūtre bhago agho ityatra, agho apūrvasyetyatra ca eṅaḥ padāntādatīti
pūrvarūpamāśaṅkyāha–asandhiriti. sandhyabhāvaḥ sūtraprayukta ityarthaḥ.
`kṛtalabdhe'tyaṇ. devāy iha iti sthite sasya ruḥ. tasya aśparakatvābhāvādyatvaṃ na.
kintu visargaḥ. `visarjanīyasya saḥ'. nanviha aśgrahaṇaṃ vyartham. naca devār–
santīti sthite rephasya yatvavyāvṛttyarthaṃ taditi vācyaṃ yatvasyā'siddhatayā
visarge sati satve devāssantīti siddheriti śaṅkate–yadyapīti. pariharati-tathāpīti.
astu yatvasyāsiddhatvādrephasya visargaḥ, tathāpi tasya sthānivadbhāvena
rutvādyatvaṃ durvāram. ato'śgrahaṇamāvaśyakamiti bhāvaḥ.
visargasya sthānivadbhāvena kathaṃ rutvam. analvidhāviti niṣedhāt. visargasthānibhūtaṃ
rephamāśritya pravartamānasya yatvavidheḥ sthānyalāśrayatvādityata āha–na
hramalvidhiriti. kuta ityata āha–roriti samudāyarūpāśrayaṇāditi. yadyapi
yatvavidhirvisargasthānibhūtaṃ rephamāśrayati, tathāpi nā'lvidhiḥ.
hyasvatvādirūpavarṇamātravṛttidharmapuraskāreṇa sthānyalāśrayatvasya tatra
vivakṣitatvāt. prakṛte ca yatvavidhī rutvenaiva rephamāśrayati natu rephatvena, tathā sati
prātaratretyādāvativyāpteḥ. rutvaṃ ca rephokārasamudāyadharmo na tu rephamātravṛtti.
ato yatvavidhirvisargasthānibhūtaṃ na rephaṃ varṇamātravṛttidharmapuraskāreṇāśrayatīti
nālvidhiḥ. ato yatve kartavye visargasya sthānivadbhāvena rutvādyatvaṃ syāt.
ato'śīti paranimittamāśritamiti bhāvaḥ. nipātā iti. cāderākṛtigaṇatvāditi bhāvaḥ.
Bālamanoramā2 : bhobhagoaghoapūrvasya yo'śi 166, 8.3.17 bhobhago. "rossupī"tya to & qu ot See More
bhobhagoaghoapūrvasya yo'śi 166, 8.3.17 bhobhago. "rossupī"tyato "ro"ri tyanuvartate. bho bhago agho a ityeṣāṃ dvandvaḥ. eto pūrve yasmāditi bahuvrīhiḥ. pūrvaśabdaśca pratyekaṃ saṃbadhyate--bhopūrvakasya bhagopūrvakasya aghopūrvakasya akārapūrvakasya ca roriti. tadāha--etatpūrvakasyeti. atra sūtre bhago agho ityatra, agho apūrvasyetyatra ca eṅaḥ padāntādatīti pūrvarūpamāśaṅkyāha--asandhiriti. sandhyabhāvaḥ sūtraprayukta ityarthaḥ. "kṛtalabdhe"tyaṇ. devāy iha iti sthite sasya ruḥ. tasya aśparakatvābhāvādyatvaṃ na. kintu visargaḥ. "visarjanīyasya saḥ". nanviha aśgrahaṇaṃ vyartham. naca devār--santīti sthite rephasya yatvavyāvṛttyarthaṃ taditi vācyaṃ yatvasyā'siddhatayā visarge sati satve devāssantīti siddheriti śaṅkate--yadyapīti. pariharati-tathāpīti. astu yatvasyāsiddhatvādrephasya visargaḥ, tathāpi tasya sthānivadbhāvena rutvādyatvaṃ durvāram. ato'śgrahaṇamāvaśyakamiti bhāvaḥ. nanu yatvavidhau visargasya sthānivadbhāvena kathaṃ rutvam. analvidhāviti niṣedhāt. visargasthānibhūtaṃ rephamāśritya pravartamānasya yatvavidheḥ sthānyalāśrayatvādityata āha--na hramalvidhiriti. kuta ityata āha--roriti samudāyarūpāśrayaṇāditi. yadyapi yatvavidhirvisargasthānibhūtaṃ rephamāśrayati, tathāpi nā'lvidhiḥ. hyasvatvādirūpavarṇamātravṛttidharmapuraskāreṇa sthānyalāśrayatvasya tatra vivakṣitatvāt. prakṛte ca yatvavidhī rutvenaiva rephamāśrayati natu rephatvena, tathā sati prātaratretyādāvativyāpteḥ. rutvaṃ ca rephokārasamudāyadharmo na tu rephamātravṛtti. ato yatvavidhirvisargasthānibhūtaṃ na rephaṃ varṇamātravṛttidharmapuraskāreṇāśrayatīti nālvidhiḥ. ato yatve kartavye visargasya sthānivadbhāvena rutvādyatvaṃ syāt. ato'śīti paranimittamāśritamiti bhāvaḥ. nipātā iti. cāderākṛtigaṇatvāditi bhāvaḥ. roryatve kṛta iti. "bhobhagoagho ityanene"ti śeṣaḥ. "bhoy-acyuta" iti sthite "lopaśśākalyasye"ti na bhavati, yakārasya apūrvakatvā'bhāvāt.
Tattvabodhinī1 : bhobhago. asandhiḥ sautra iti. sūtre kṛtaḥ sautraḥ. `kṛtalabdhe'ty aṇ .
bh ag Sū #136 See More
bhobhago. asandhiḥ sautra iti. sūtre kṛtaḥ sautraḥ. `kṛtalabdhe'tyaṇ.
bhagoaghośabdayorokārasyā'kārasya ca pūrvarūpaṃ sautratvānnetyarthaḥ. yadi tu
bhosbhagosaghositi sāntaṃ rāntaṃ vā'nukṛtya-`bho' ityādīnāṃ trayāṇām
`alo'ntyasye'tyantyasya yaḥ syāt, apūrvasya ro`śce'ti vyākhyāyeta, tarhi
asandhinryāyya #eveti bodhyam. nanu rorukārasyānubandhatvādrephamātraṃ
visargasyasthāni, tathā ca `analvidhau' iti sthānivadbhāvo na syādityāśaṅkyāha-
nahrayamiti. athā `agra`hī'dityatra `graho'liṭī'ti dīrghasya sthānivadbhāvena
iṭtvādiṭ īṭīti pravartate evamihāpi visargasya rutvādyatvaṃ pravarteteti bhāvaḥ.
yadyapi `rorī'tyato `ra' ityanuvarttya `roryo rophastasya yādeśa' iti vyākhyāne
ayamalvidhireva, tathāpi uttarārthaṃ kartavyamaśigrahaṇaṃ
`ra'ityasyānuvṛttikleśavāraṇārthamihaiva kṛtam. nipātā iti. `bhobhago-' iti sūtre
nirdiṣṭāścāderākṛtigaṇatvāttatra bodhyāḥ. yadi tu `vibhāṣā
bhavadbhagavadaghavatāmoccāvasye'ti vārtikena `eṣāṃ ruḥ syādavasyokāro vā saṃbuddhau'
ityarthakena niṣpannā eva bhoḥśabdādayo gṛhreran, tadā pum̐lliṅgaikavacanamātre `bha#o
hare' ityādisiddhāvapi `bho hariharau', `bho vidvadvṛnda,' `bhogaṅge' ityādi na
siddhyet. tasmā`dvibhāṣā bhava'diti vārtikaṃ nāvaśyamāśrayaṇīyamiti bhāvaḥ. manoramāyāṃ
tu-`bhāṣyasvarasarītyā tu `vibhāṣe'ti vārtikamārabdhavyameve'tyuktam. tathāhi `he
bhavan' itivat `he bho' iti prayogasyāpīṣṭatvāt. tasya ca vārtikārambha eva siddheḥ.
`syuḥ pāṭ?pyāḍaṅgahaihebhoḥ' ityamaroktānāṃ tu saṃbodhanārthānāṃ nipātānāṃ saha
prayogā'yogāt. kiṃca `atra bhavānhariḥ' `tatra bhavān', `tato bhavān,' itivattatra bho
ityādyapi vārttike satyeva sidhyati, `itarābhyo'pi dṛśyante' iti
sarvavibhaktyantātratasorbhavadādiyoga'eveṣṭatvāt. kiṃca āmatritatve
padātparasyāṣṭamikanighātaḥ, `āmatritaṃ
pūrvamavidyāmānava'dityavidyamānadbhāvaścetyādi sidhyati nānyathā. `bho
hariharā'vityādisiddhaye `bho' #iti nirāto'pyavaśyābhyupagantavyaḥ. yadi tu bhagoagho
iti nipātāvapi prāmāṇikau, tarhi stāṃ nāma, vārttikaṃ tūktaprayojanāya
svīkartavyameveti dik. syādetat-nipātānāmabyupagame yatvavidhau ta eva gṛhreran
pratipadoktatvānna tu saṃbuddhayantāḥ, lākṣaṇikatvāditi cenmaivam.
`svaritenādhikāraḥ' ityatrādhikaḥ kāro'dhikāra iti vyākhyānamāśritya lakṣyānurodhena
svaritatvamāśrityobhayagrahaṇāt. lakṣaṇapratipadoktaparibhāṣāyā anityatvācca.
anityatve liṅgaṃ tu`bhuvaśca mahāvyāhmateḥ'iti sūtre mahāvyāhmatigrahaṇaṃ,
`yāvatpure'ti sūtre nipātagrahaṇaṃ ca. na caivaṃ lākṣaṇikānāmapi grahaṇe `vibhoridaṃ',-
suprabhā gauryasya sa suprabhaguḥ, tasya-`suprabhagoridaṃ, `ragho'ridamityatrāpi
yatvāpattiriti vācyam, parasparasāhacaryeṇa nipātānāṃ vārtikoktānāṃ ca
grahaṇe'pyanyoṣāmagrahaṇāt. sāhacaryaṃ tveṣāṃ saṃbodhanārthe iti bodhyam. `bho'
ityādīnāṃ trayāṇāmalo'ntyasya yaḥ syāditi vyākhyāne tvarthavadgrahaṇaparibhāṣayā
nātiprasaṅgaḥ. na ca `ajahatsāvrthā vṛtti'riti pakṣe vibhoridaṃ'`prabhorida'mityatra
`bho'rityekadeśasya artho'stīti śaṅkyam, `jahatsvārthā vṛtti'riti mukhyapakṣe
tadabhāvāditi dik.
Tattvabodhinī2 : bhobhagoaghoapūrvasya yo'śi 136, 8.3.17 bhobhago. asandhiḥ sautra iti. s ūt re k ṛt See More
bhobhagoaghoapūrvasya yo'śi 136, 8.3.17 bhobhago. asandhiḥ sautra iti. sūtre kṛtaḥ sautraḥ. "kṛtalabdhe"tyaṇ. bhagoaghośabdayorokārasyā'kārasya ca pūrvarūpaṃ sautratvānnetyarthaḥ. yadi tu bhosbhagosaghositi sāntaṃ rāntaṃ vā'nukṛtya-"bho" ityādīnāṃ trayāṇām "alo'ntyasye"tyantyasya yaḥ syāt, apūrvasya ro"śce"ti vyākhyāyeta, tarhi asandhinryāyya #eveti bodhyam. nanu rorukārasyānubandhatvādrephamātraṃ visargasyasthāni, tathā ca "analvidhau" iti sthānivadbhāvo na syādityāśaṅkyāha-nahrayamiti. athā "agra"hī"dityatra "graho'liṭī"ti dīrghasya sthānivadbhāvena iṭtvādiṭ īṭīti pravartate evamihāpi visargasya rutvādyatvaṃ pravarteteti bhāvaḥ. yadyapi "rorī"tyato "ra" ityanuvarttya "roryo rophastasya yādeśa" iti vyākhyāne ayamalvidhireva, tathāpi uttarārthaṃ kartavyamaśigrahaṇaṃ "ra"ityasyānuvṛttikleśavāraṇārthamihaiva kṛtam. nipātā iti. "bhobhago-" iti sūtre nirdiṣṭāścāderākṛtigaṇatvāttatra bodhyāḥ. yadi tu "vibhāṣā bhavadbhagavadaghavatāmoccāvasye"ti vārtikena "eṣāṃ ruḥ syādavasyokāro vā saṃbuddhau" ityarthakena niṣpannā eva bhoḥśabdādayo gṛhreran, tadā pum̐lliṅgaikavacanamātre "bha#o hare" ityādisiddhāvapi "bho hariharau", "bho vidvadvṛnda," "bhogaṅge" ityādi na siddhyet. tasmā"dvibhāṣā bhava"diti vārtikaṃ nāvaśyamāśrayaṇīyamiti bhāvaḥ. manoramāyāṃ tu-"bhāṣyasvarasarītyā tu "vibhāṣe"ti vārtikamārabdhavyameve"tyuktam. tathāhi "he bhavan" itivat "he bho" iti prayogasyāpīṣṭatvāt. tasya ca vārtikārambha eva siddheḥ. "syuḥ pāṭ()pyāḍaṅgahaihebhoḥ" ityamaroktānāṃ tu saṃbodhanārthānāṃ nipātānāṃ saha prayogā'yogāt. kiṃca "atra bhavānhariḥ" "tatra bhavān", "tato bhavān," itivattatra bho ityādyapi vārttike satyeva sidhyati, "itarābhyo'pi dṛśyante" iti sarvavibhaktyantātratasorbhavadādiyoga"eveṣṭatvāt. kiṃca āmatritatve padātparasyāṣṭamikanighātaḥ, "āmatritaṃ pūrvamavidyāmānava"dityavidyamānadbhāvaścetyādi sidhyati nānyathā. "bho hariharā"vityādisiddhaye "bho" #iti nirāto'pyavaśyābhyupagantavyaḥ. yadi tu bhagoagho iti nipātāvapi prāmāṇikau, tarhi stāṃ nāma, vārttikaṃ tūktaprayojanāya svīkartavyameveti dik. syādetat-nipātānāmabyupagame yatvavidhau ta eva gṛhreran pratipadoktatvānna tu saṃbuddhayantāḥ, lākṣaṇikatvāditi cenmaivam. "svaritenādhikāraḥ" ityatrādhikaḥ kāro'dhikāra iti vyākhyānamāśritya lakṣyānurodhena svaritatvamāśrityobhayagrahaṇāt. lakṣaṇapratipadoktaparibhāṣāyā anityatvācca. anityatve liṅgaṃ tu"bhuvaśca mahāvyāhmateḥ"iti sūtre mahāvyāhmatigrahaṇaṃ, "yāvatpure"ti sūtre nipātagrahaṇaṃ ca. na caivaṃ lākṣaṇikānāmapi grahaṇe "vibhoridaṃ",-suprabhā gauryasya sa suprabhaguḥ, tasya-"suprabhagoridaṃ, "ragho"ridamityatrāpi yatvāpattiriti vācyam, parasparasāhacaryeṇa nipātānāṃ vārtikoktānāṃ ca grahaṇe'pyanyoṣāmagrahaṇāt. sāhacaryaṃ tveṣāṃ saṃbodhanārthe iti bodhyam. "bho" ityādīnāṃ trayāṇāmalo'ntyasya yaḥ syāditi vyākhyāne tvarthavadgrahaṇaparibhāṣayā nātiprasaṅgaḥ. na ca "ajahatsāvrthā vṛtti"riti pakṣe vibhoridaṃ""prabhorida"mityatra "bho"rityekadeśasya artho'stīti śaṅkyam, "jahatsvārthā vṛtti"riti mukhyapakṣe tadabhāvāditi dik.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications