Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् na raparasṛpisṛjispṛśispṛhisavanādīnām
Individual Word Components: na raparasṛpisṛjispṛśispṛhisavanādīnām
Sūtra with anuvṛtti words: na raparasṛpisṛjispṛśispṛhisavanādīnām pūrvatra (8.2.1), asiddham (8.2.1), saṁhitāyām (8.2.108), apadāntasya (8.3.55), mūrdhanyaḥ (8.3.55), saḥ (8.3.56), iṇkoḥ (8.3.57)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)

Description:

The ((ṣ)) substitution does not take place if ((r)) follows the ((s)), as well as in ((sṛpa)), ((sṛja)), ((spṛśa)) ((spṛha)), and in ((savana)) and the rest. Source: Aṣṭādhyāyī 2.0

[The substitute retroflex 55 sibilant ṣ 39] does not (ná) replace [the dental sibilant s 56] preceded by phoneme r (ra̱-para-°) or of the verbal stems sr̥p- `crawl, slide' (1.1.32), sr̥j- `project' (VI 121), spr̥ś- `touch' (VI 128), spr̥h- `envy' (X 325) and the word-class beginning with sáv-ana- `extraction' [when preceded by a vowel other than the phoneme-class /a/ 57, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.3.55, 8.3.57, 8.3.56

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:kimartham savādiṣu aśvasaniśabdaḥ paṭhyate |
2/11:pūrvapadāt iti ṣatvam prāpnoti |
3/11:tadbādhanārtham |
4/11:na etat asti prayojanam |
5/11:iṇantāt iti tatra anuvartate aniṇantaḥ ca ayam |
See More


Kielhorn/Abhyankar (III,449.14-20) Rohatak (V,486)


Commentaries:

Kāśikāvṛttī1: sicaḥ sakārasya yagi parato mūrdhanyādeśo na bhavati. sesicyate. abhisesicyate.    See More

Kāśikāvṛttī2: na raparasṛpisṛjispṛśispṛhisavanā'dīnām 8.3.108 rephaparasya sakārasya sṛpi sṛj   See More

Nyāsa2: sanoteranaḥ. , 8.3.110 "anaḥ" iti. avidyamāno nakāro'syetyarthaḥ. &quo   See More

Tattvabodhinī1: śāsivasīti prāptamapi neti. evaṃ ca `avinda uriuāyāḥ' iti mantreat'b Sū #1503   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions