Grammatical Sūtra: न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् na raparasṛpisṛjispṛśispṛhisavanādīnām
Individual Word Components: na raparasṛpisṛjispṛśispṛhisavanādīnām Sūtra with anuvṛtti words: na raparasṛpisṛjispṛśispṛhisavanādīnām pūrvatra (8.2.1 ), asiddham (8.2.1 ), saṁhitāyām (8.2.108 ), apadāntasya (8.3.55 ), mūrdhanyaḥ (8.3.55 ), saḥ (8.3.56 ), iṇkoḥ (8.3.57 ) Type of Rule: pratiṣedhaPreceding adhikāra rule: 8.3.64 (1sthādiṣv abhyāsena ca abhyāsasya)
Description:
The ((ṣ)) substitution does not take place if ((r)) follows the ((s)), as well as in ((sṛpa)), ((sṛja)), ((spṛśa)) ((spṛha)), and in ((savana)) and the rest. Source: Aṣṭādhyāyī 2.0
[The substitute retroflex 55 sibilant ṣ 39] does not (ná) replace [the dental sibilant s 56] preceded by phoneme r (ra̱-para-°) or of the verbal stems sr̥p- `crawl, slide' (1.1.32 ), sr̥j- `project' (VI 121), spr̥ś- `touch' (VI 128), spr̥h- `envy' (X 325) and the word-class beginning with sáv-ana- `extraction' [when preceded by a vowel other than the phoneme-class /a/ 57, in continuous utterance 2.108]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Mahābhāṣya: With kind permission: Dr. George Cardona 1/11:kimartham savādiṣu aśvasaniśabdaḥ paṭhyate | 2/11:pūrvapadāt iti ṣatvam prāpnoti |3/11:tadbādhanārtham | 4/11:na etat asti prayojanam | 5/11:iṇantāt iti tatra anuvartate aniṇantaḥ ca ayam | See More
1/11:kimartham savādiṣu aśvasaniśabdaḥ paṭhyate | 2/11:pūrvapadāt iti ṣatvam prāpnoti | 3/11:tadbādhanārtham | 4/11:na etat asti prayojanam | 5/11:iṇantāt iti tatra anuvartate aniṇantaḥ ca ayam | 6/11:na eva prāpnoti na arthaḥ pratiṣedhena | 7/11:evam tarhi siddhe sati yat savanādiṣu aśvasaniśabdam paṭhati tat jñāpayati ācāryaḥ aniṇantāt api ṣatvam bhavati iti | 8/11:kim etasya jñāpane prayojanam | 9/11:jalāṣāham māṣaḥ iti etat siddham bhavati | 10/11:atha vā ekadeśavikṛtārthaḥ ayam ārambhaḥ | 11/11:aśvaṣāḥ iti
Collapse Kielhorn/Abhyankar (III,449.14-20) Rohatak (V,486)
Commentaries:
Kāśikāvṛttī1 : sicaḥ sakārasya yagi parato mūrdhanyādeśo na bhavati. sesicyate. abhises ic ya te .
See More
sicaḥ sakārasya yagi parato mūrdhanyādeśo na bhavati. sesicyate. abhisesicyate.
upasargātiti yā prāptiḥ sā padādilakṣaṇam eva pratiṣedhaṃ bādhate, na sico yaṅi iti.
tasmādayaṃ pratiṣedhaḥ sarvatra bhavati. yaṅi iti kim? abhiṣiṣikṣati.
Kāśikāvṛttī2 : na raparasṛpisṛjispṛśispṛhisavanā'dīnām 8.3.108 rephaparasya sakārasya sṛ pi s ṛj See More
na raparasṛpisṛjispṛśispṛhisavanā'dīnām 8.3.108 rephaparasya sakārasya sṛpi sṛji spṛśi spṛhi savanādīnāṃ ca mūrdhanyo na bhavati. rapara visraṃsikāyāḥ kāṇḍābhyāṃ juhoti. visrabdhaḥ kathayati. spṛpi purā krūrasya visṛpaḥ sṛji vāco visarjanāt. spṛśi divispṛśam. spṛhi nispṛhaṃ kathayati. savanādīnām savane savane. sūte sūte. sāme sāme. savanamukhe savanamukhe. kiṃ syati kiṃsaṃkiṃsam. anusavanamanusavanam. gosaniṃ gosanim. aśvasanimaśvasanim. pūrvapadātiti prāpte pratiṣedhaḥ. aśvasanigrahaṇam aniṇo 'pi ṣatvam asti iti jñāpanārtham. tena jalāṣāham, aśvaṣāham ityetat siddhaṃ bhavati. kvacidevaṃ gaṇapāṭhaḥ savane savane. anusavane 'nusavane. saṃjñāyāṃ bṛhaspatisavaḥ. śakunisavanam. some some. sūte sūte. saṃvatsare saṃvatsare. kiṃsaṃkiṃsam. bisaṃbisam. musalaṃmusalam. gosanimaśvasanim. savanādiḥ.
Nyāsa2 : sanoteranaḥ. , 8.3.110 "anaḥ" iti. avidyamāno nakāro'syetyarth aḥ . &q uo See More
sanoteranaḥ. , 8.3.110 "anaḥ" iti. avidyamāno nakāro'syetyarthaḥ. "goṣāḥ" iti. "ṣaṇu dhāne" (dhā.pā.1464). gāṃ sanotīti "janasanakhanakramagamo viṭ()" 3.2.67, "viṅavanoranunāsikasyāt()" 6.4.41 ityāttvam(). "gosanim()" iti. "stambaśakṛtorin()" 3.2.24 ityata innityanuvatrtamāne "chandasi vanasanarakṣimayām()" 3.2.27 itīnpratyavaḥ.
nanu "pūrvapadāt()" 8.3.108 ityeva goṣā ityādau ṣatvaṃ siddham(). tatkikarthamidamityāha--"pūrvapadādityeva" iti. avidyamānanakārasyaiva bhavati; nānyasyetyeva niyamo yathā syādityevamarthametat(). yadyevam(), gosanimiti na niyamasya phalam(), savanāditvāt()? ityāha--"atra" ityādi. itikaraṇo hetau. yasmātsavanādiṣu pāṭhād()gosaniśabdo niyamasya phalaṃ na bhavati, tasmāt? kecit? sisānayivatīti pratyudāharanti. "sisanīrityapare" iti. sanoteṇryantasya sani rūpam()--sisānayiṣatīti. atra yadi niyamārthametannocyeta, tadā stautiṇyoreva 8.3.61 ṣatvaṃ syāt(). a()smastu sati na bhavatīti ṇyantasmodāharaṇam(). amyantasya stītiṇyoreva (8.3.61) ityata eva niyamāt? ṣatvanivṛtteḥ siddhatvāt(). sisanoroti--sanoteḥ san(), iṭ(), dvirvacanam(), sanaḥ sakārasya ṇatvam(); sisaniṣa iti sthite kkip(), ato lopaḥ 6.4.48, ṣatvasyāsiddhatvādrūtvam(), "rvorupadāyā dīrgha hakaḥ" 8.2.76 iti dīrghaḥ. sisanīriti sthite'tra sanaḥ vatvabhūtasyābhāvāt? stautiṇyoreva 8.3.61 ityeṣe niyamo na pravatrtate. atra yadīdaṃ nocyeta, "ādeśapratyayayoḥ" 8.3.59 iti mūrdhanyaḥ syāt(); a()smastu sata#i na bhavati॥
Tattvabodhinī1 : śāsivasīti prāptamapi neti. evaṃ ca `avinda uriuāyāḥ' iti mantre ṣ at vā 'b hā Sū #1503 See More
śāsivasīti prāptamapi neti. evaṃ ca `avinda uriuāyāḥ' iti mantre ṣatvā'bhāvaḥ
siddhaḥ. mādhavastu vṛttigranthānurodhena bāhulakādiha ṣatvaṃ neti vyācaṣṭe. `uruāo
vṛṣe ca kiraṇe uruāā'rjunyupacitrayoḥ' iti medinī. `māheyī saurabheyī gaururuāā mātā
ca śraṅgiṇī'tyamaraḥ. `vāśro nā divase klībaṃ mandire ca catuṣpathe' iti medinī.
`vāśro rāsabhapakṣiṇoḥ' iti kecit. mādhavena tu `vāśreva vidyunmimāti' iti
mantre śabdayuktā prasnutastanā dhenurvāśreti vyākhyātam. `śubhraṃ syādabhrake
klībamuddīptaśuklayoriuāṣu iti medinī.
caka tṛptau, ramu krīḍāyām, `cukrastvamle'mlavetase. cukrī cāṅgerikāyāṃ
syādvṛkṣāmle cukramiṣyate' iti vi\ufffdāḥ.
vipūrvādasmādrak syādutvaṃ copadhāyāḥ.
kāṅkṣāyām. ābhyāṃ rak syādupadhāyā dīrghaśca.
kutsāyām.
klinne'bhidheyava'diti medinī.
daścāntādeśa ,dhātordīrghaśca. śūdro vṛṣalaḥ. `ahahā re tvā śūdra' iti śrutau tu
rūḍherbādhādyoga eva puraskṛtaḥ. tathā cottaratantre bhagavatā vyāsena sūtritaṃ–`śugasya
tadanādaraśravaṇā'diti.
syāddhātorlopaśca. `ro rī'ti rephasya lope `ḍhralope' iti dīrghaḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications