Kāśikāvṛttī1: pratiśravaṇam abhyupagamaḥ, pratijñānam. śravaṇābhimukhyaṃ ca tatra aviśeṣāt sar See More
pratiśravaṇam abhyupagamaḥ, pratijñānam. śravaṇābhimukhyaṃ ca tatra aviśeṣāt sarvasya
grahaṇam. pratiśravaṇe yad vākyaṃ vartate tasya ṭeḥ pluto bhavati. māṃ me dehi bhoḥ,
ahaṃ te dadāmi3. nityaḥ śabdo bhavitumarhati3. devadatta bhoḥ, kimāttha3.
Kāśikāvṛttī2: pratiśravaṇe ca 8.2.99 pratiśravaṇam abhyupagamaḥ, pratijñānam. śravaṇābhimukhy See More
pratiśravaṇe ca 8.2.99 pratiśravaṇam abhyupagamaḥ, pratijñānam. śravaṇābhimukhyaṃ ca tatra aviśeṣāt sarvasya grahaṇam. pratiśravaṇe yad vākyaṃ vartate tasya ṭeḥ pluto bhavati. māṃ me dehi bhoḥ, ahaṃ te dadāmi3. nityaḥ śabdo bhavitumarhati3. devadatta bhoḥ, kimāttha3.
Nyāsa2: pratiśravaṇe ca. , 8.2.99 pratiśrutiḥ pratiśravaṇam(). pratipūrvācchṛṇoterbhāve See More
pratiśravaṇe ca. , 8.2.99 pratiśrutiḥ pratiśravaṇam(). pratipūrvācchṛṇoterbhāve lyuṭ(), "kugati" 2.2.18 ityādinā tatpuruṣaḥ. pratipūrvasya śaṇotiryadā parānugraho vivakṣyate, tadābhyupagame vatrtate. atha tvavivakṣā parānugrahasya, tadā pratijñāne. yadā śritiḥ--śravaṇamiti bhāvasādhanena śravaṇaśabdena pratiśabdasya "lakṣaṇenābhipratī ābhimukhye" 2.1.13 ityavyayībhāvaḥ kriyate, tadā śravaṇābhimukhye śravaṇaṃ prati pravṛtta ityarthaḥ. tadiha viśeṣānabhidhānāt? sarvasmin? pratiśravaṇe vākyasya ṭeḥ pluto bhavati. "devadatta bhoḥ kimāttha3" iti. etacchravaṇābhimukhya udāharaṇam(). "devatatta bhoḥ" ityāmantritam(). tapra śravaṇārthamevamāha--"kimāttha3" iti. ekatra śravaṇamuddiśya pravṛttatvādabhimukhaṃ bhavati. abhyupagame tūdāharaṇam()--"gāṃ me dehi bhoḥ, ahaṃ te dadāmi3" iti. pratijñāne--"nityaḥ śabdo bhavitumarmati" iti.
cakāro bhāṣāyāmityanukarṣaṇārthaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents