Kāśikāvṛttī1: pramāṇena vastuparīkṣaṇaṃ vicāraḥ, tasya viṣaye vicaryamāṇānāṃ vākyānāṃ ṭeḥ plut See More
pramāṇena vastuparīkṣaṇaṃ vicāraḥ, tasya viṣaye vicaryamāṇānāṃ vākyānāṃ ṭeḥ pluto
bhavati. hotvyaṃ dīkṣitasya ghā3i. hotavyaṃ na hotavyam iti vicāryate.
tiṣṭedyūpā3i. dyūpā3i. yūpe tiṣṭhet, yūpe anupraharetiti vicāryate.
Kāśikāvṛttī2: vicāryamāṇānām 8.2.97 pramāṇena vastuparīkṣaṇaṃ vicāraḥ, tasya viṣaye vicaryamā See More
vicāryamāṇānām 8.2.97 pramāṇena vastuparīkṣaṇaṃ vicāraḥ, tasya viṣaye vicaryamāṇānāṃ vākyānāṃ ṭeḥ pluto bhavati. hotvyaṃ dīkṣitasya ghā3i. hotavyaṃ na hotavyam iti vicāryate. tiṣṭedyūpā3i. dyūpā3i. yūpe tiṣṭhet, yūpe anupraharetiti vicāryate.
Nyāsa2: vicāryamāṇānām?. , 8.2.97 "pramāṇena vastuparīkṣaṇaṃ vicāraḥ. tena viṣayīkr See More
vicāryamāṇānām?. , 8.2.97 "pramāṇena vastuparīkṣaṇaṃ vicāraḥ. tena viṣayīkriyamāṇāni vicāryamāṇāni. bahuvacananirdeśo yeṣāmarthagata eva vicāro na svarūpagataḥ, teṣāmapi yathā syādityevamarthaḥ; itarathā hi yeṣāṃ svarūpagato vicārasteṣāmeva syāt(). na hi mukhye vākye vicāryamāṇe satyarthadvārakaṃ gauṇaṃ yasya vicāryamāṇatvaṃ tasya grahaṇaṃ yuktam(). "gṛhā3i" iti. gṛha ityatra ekāraḥ, tasya "eco'pragṛhrasya" 8.2.107 ityādinā pūrvārthasyākāraḥ, uttarārdhasya tvikāraḥ. tasyākārasyānena plute bhavati॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents