Kāśikāvṛttī1: aṅga ityanena yuktaṃ tiṅantam ākāṅkṣaṃ bhartsane plavate. aṅga kja3, aṅga
vyāhar See More
aṅga ityanena yuktaṃ tiṅantam ākāṅkṣaṃ bhartsane plavate. aṅga kja3, aṅga
vyāhara3, idānīṃ jñāsyasi jālma. tiṅiti kim? aṅga devadatta, mithyā vadasi.
ākāṅkṣam iti kim? aṅga paca. na etadaparamākāṅkṣati. bhartsane ityeva, agādhīṣva,
odanaṃ te dāsyami.
Kāśikāvṛttī2: aṅgayuktaṃ tiṅākāṅkṣam 8.2.96 aṅga ityanena yuktaṃ tiṅantam ākāṅkṣaṃ bhartsane See More
aṅgayuktaṃ tiṅākāṅkṣam 8.2.96 aṅga ityanena yuktaṃ tiṅantam ākāṅkṣaṃ bhartsane plavate. aṅga kja3, aṅga vyāhara3, idānīṃ jñāsyasi jālma. tiṅiti kim? aṅga devadatta, mithyā vadasi. ākāṅkṣam iti kim? aṅga paca. na etadaparamākāṅkṣati. bhartsane ityeva, agādhīṣva, odanaṃ te dāsyami.
Nyāsa2: aṅgayuktaṃ tiṅākāṅkṣam?. , 8.2.96 "ākāṅkṣam()" iti. ākāṅkṣati apekṣata See More
aṅgayuktaṃ tiṅākāṅkṣam?. , 8.2.96 "ākāṅkṣam()" iti. ākāṅkṣati apekṣata ityākāṅkṣam(), pacādyac(). "aṅga kūja3" ityādi. aṅgakūja 3, aṅga vyāhara 3--ityetadubhayamapi "idānīṃ jñāsyati jālma" ityetadapekṣate. "aṅga devadatta" ityetadapi "midhyā vadasi" ityetat(). "adhīṣva" ityetadapi "odanaṃ te dāsyāmi" ityetat(). "naitadaparamākāṅkṣati" iti. vivakṣitārthasya parisamāptatvāt().
atha yuktagrahaṇaṃ kimartham(), yāvatā padavidhitvādeva yogo vijñāsyate. evaṃ tarhi yuktagrahaṇaṃ kurdannetajjñāpayati--"samarthaḥ padavidhiḥ" 2.1.1 ityeṣā paribhāṣā'nityā. tenā'sūryampaśyāni mukhānīti naño'satyapi sūryaśabahdena sāmarthye samāsaḥ siddho bhavati॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents