Kāśikāvṛttī1:
vākyādeḥ āmantritasya iti bhartsane dvirvacanam uktam, tasya āmreḍitaṃ plavate.
See More
vākyādeḥ āmantritasya iti bhartsane dvirvacanam uktam, tasya āmreḍitaṃ plavate.
caura caura3, vṛṣala vṛṣala3, dasyo dasyo3, ghātayisyāmi tvā, bandhayisyāmi tvā.
bhartsane paryāyeṇa iti vaktavyam. caura3 caura, caura caura3. tadartham āmreḍitagrahaṇam
dviruktopalakṣaṇārthaṃ varṇayanti.
Kāśikāvṛttī2:
āmreḍitaṃ bhartsane 8.2.95 vākyādeḥ āmantritasya iti bhartsane dvirvacanam ukta
See More
āmreḍitaṃ bhartsane 8.2.95 vākyādeḥ āmantritasya iti bhartsane dvirvacanam uktam, tasya āmreḍitaṃ plavate. caura caura3, vṛṣala vṛṣala3, dasyo dasyo3, ghātayisyāmi tvā, bandhayisyāmi tvā. bhartsane paryāyeṇa iti vaktavyam. caura3 caura, caura caura3. tadartham āmreḍitagrahaṇam dviruktopalakṣaṇārthaṃ varṇayanti.
Nyāsa2:
āmreḍitaṃ bhatrsane. , 8.2.95 "caura caura3" iti. "vākyāderāmantr
See More
āmreḍitaṃ bhatrsane. , 8.2.95 "caura caura3" iti. "vākyāderāmantritasya" 8.1.8 ityādinā bhatrsane dvirvacanam(). yadyapi vākyagrahaṇametadantyasya padasya plutanivṛttyartham(), tathāpīha vacanasāmathryādanantyasyāpi bhavati. na hi vākyānte bhatrsana āmreḍitaṃ sambhavati, vākyādereva padasya bhatrsane dvirvacanavidhānāt().
"tadartham()" iti. paryāyeṇa pūrvottarayoḥ padayoryathā syādityevamartham(); dviruktopalakṣaṇārthañca. āmreḍitasya bhatrsanagrahaṇādvijñāyate--tad()dviruktasya hi yat? paraṃ tadāmreḍitam(). na ca tāvatā bhatrsane pravṛttiḥ sambhavati; bhatrsanasya dviruktidyotyatvāt(). tasmād()dviruktopalakṣaṇārthamāmreḍitagrahaṇaṃ vijñāyate. tad()dviruktiśca pūrvottaraviṣaye'pīti dvayorapi pluto bhavati. sa ca paryāyeṇa bhavati, na yaugapadyena; bhatrsanadyotanaphalatvāt? pluteḥ. anyataraplutyaiva ca tadbhatrsanasya dyotitatvāt()॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents