Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ब्रूहिप्रेस्यश्रौषड्वौषडावहानामादेः brūhipresyaśrauṣaḍvauṣaḍāvahānāmādeḥ
Individual Word Components: brūhipresyaśrauṣaḍvauṣaḍāvahānām ādeḥ
Sūtra with anuvṛtti words: brūhipresyaśrauṣaḍvauṣaḍāvahānām ādeḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), vākyasya (8.2.82), ṭeḥ (8.2.82), yajñakarmaṇi (8.2.88)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.82 (1vākyasya ṭeḥ pluta udāttaḥ)

Description:

In a sacrificial work, the first syllable of ((brūhi)), ((preṣya)), ((śrauṣaṭ)), ((vauṣaṭ)) and ((āvaha)) is pluta. Source: Aṣṭādhyāyī 2.0

[A substitute prolated vowel which is high-pitched replaces] the first syllable (ādé-ḥ) of the expressions brū-hí `speak', pr-é-ṣya `send forth', śraúṣaṭ `may he hear us', vaúṣaṭ `may he lead us' and ā-vah-a `lead' [in a sacrificial action 88]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.82, 8.2.88


Commentaries:

Kāśikāvṛttī1: brūhi preṣya śrauṣaṭ vauṣaṭāvaha ityeteṣām ādeḥ pluto bhavati yajñakarmaṇi. agna   See More

Kāśikāvṛttī2: brūhipreṣyaśrauṣaḍvauṣaḍāvahānām ādeḥ 8.2.91 brūhi preṣya śrauṣaṭ vauṣaṭāvaha i   See More

Nyāsa2: brāūhipreṣyaśrauṣaḍvauṣaḍāvahānāmādeḥ. , 8.2.91 śrauṣaṭ(), vauṣaḍiti nipātau; it   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions