Kāśikāvṛttī1:
brūhi preṣya śrauṣaṭ vauṣaṭāvaha ityeteṣām ādeḥ pluto bhavati yajñakarmaṇi. agna
See More
brūhi preṣya śrauṣaṭ vauṣaṭāvaha ityeteṣām ādeḥ pluto bhavati yajñakarmaṇi. agnaye
'nubrū3hi. preṣya agnaye gomayān pre3ṣya. śrauṣaṭ astu śrau3ṣaṭ. vauṣaṭ
somas ne vīhi vau3ṣaṭ. āvaha āgnimā3vaha. āvaha devān yajamānāya ityevam ādāvayaṃ pluto
na bhavati, sarve vidhayaḥ chandasi vikalpyante iti.
Kāśikāvṛttī2:
brūhipreṣyaśrauṣaḍvauṣaḍāvahānām ādeḥ 8.2.91 brūhi preṣya śrauṣaṭ vauṣaṭāvaha i
See More
brūhipreṣyaśrauṣaḍvauṣaḍāvahānām ādeḥ 8.2.91 brūhi preṣya śrauṣaṭ vauṣaṭāvaha ityeteṣām ādeḥ pluto bhavati yajñakarmaṇi. agnaye 'nubrū3hi. preṣya agnaye gomayān pre3ṣya. śrauṣaṭ astu śrau3ṣaṭ. vauṣaṭ somas ne vīhi vau3ṣaṭ. āvaha āgnimā3vaha. āvaha devān yajamānāya ityevam ādāvayaṃ pluto na bhavati, sarve vidhayaḥ chandasi vikalpyante iti.
Nyāsa2:
brāūhipreṣyaśrauṣaḍvauṣaḍāvahānāmādeḥ. , 8.2.91 śrauṣaṭ(), vauṣaḍiti nipātau; it
See More
brāūhipreṣyaśrauṣaḍvauṣaḍāvahānāmādeḥ. , 8.2.91 śrauṣaṭ(), vauṣaḍiti nipātau; itarāṇi loṇmadhyamapuruṣaikavacanāni. kecittu āvahaśabdo'pi nipāta ityāhuḥ. "preṣya" iti. "īṣu gatau" [divādiṣu "iṣa gatau" ityeva paṭha()te] (dhā.pā.1127), divāditvācchyan(), upasargākāreṇa saha "ādguṇaḥ" 6.1.84.
atheha kasmānna bhavati--"āvaha devān? yajamānāya" (vā.saṃ.5.12), "āvaha jātavedaḥ" (ā.śrau.sū.1.3.22), "suyajā yaja"? ityāha--"āvaha devān()" ityādi.
ādigrahaṇaṃ vākyādermā bhūditi॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents