Kāśikāvṛttī1: matoḥ iha kāryitvena upādānāt sāmarthyalabdhaṃ prātipadikaṃ tat mātiti
makārāvar See More
matoḥ iha kāryitvena upādānāt sāmarthyalabdhaṃ prātipadikaṃ tat mātiti
makārāvarṇābhyāṃ viśiṣyate. makārāvarṇaviśiṣṭayā ca upadhayā ityayam artho bhavati.
makārāntāt makāropadhātavarṇāntādavarṇopadhāt ca uttarasya matoḥ vaḥ ityayam ādeśo
bhavati, yavādibhyas tu parato na bhavati. makārāntāt tāvat kiṃvān. śaṃvān. makāropadhāt
śamīvān. dāḍimīvān. avarṇāntāt vṛkṣavān. plakṣavān. khaṭvāvān. mālāvān.
avarṇopadhāt payasvān. yaśasvān. bhāsvān. mādupadhāyāśca iti kim? agnimāt.
vāyumān. ayavādibhyaḥ iti kim? yavamān. dalmimān. ūrmimān. yava. dalmi. ūrmi.
bhūmi. kṛmi. kruñcā. vaśā. drākṣā. eteṣāṃ mādupadhāyāśca. iti prāpnoti.
dhraji, dhvaji, sañji ityeteṣāṃ chandasīraḥ 8-2-15 iti. harit, kakut,
garutityeteṣāṃ jhayaḥ 8-2-10 iti. ikṣu, madhu, druma, maṇḍa, dhūma ityeteṣāṃ
saṃjñāyām 8-2-11 iti. ākṛtigaṇaśca yavādiḥ. akṛtavattvo matub yavādiṣu
draṣṭavyaḥ. yasya sati nimitte matupo vattvaṃ na dṛśyate sa yavādiṣu draṣṭavyaḥ iha
nṛmataḥ idaṃ nārmatam iti bahiraṅgalakṣaṇatvātavarṇopadhasya matupo vattvaṃ na bhavati.
Kāśikāvṛttī2: mādupadhāyāś ca mator vo 'yavā'dibhyaḥ 8.2.9 matoḥ iha kāryitvena upādānāt sāma See More
mādupadhāyāś ca mator vo 'yavā'dibhyaḥ 8.2.9 matoḥ iha kāryitvena upādānāt sāmarthyalabdhaṃ prātipadikaṃ tat mātiti makārāvarṇābhyāṃ viśiṣyate. makārāvarṇaviśiṣṭayā ca upadhayā ityayam artho bhavati. makārāntāt makāropadhātavarṇāntādavarṇopadhāt ca uttarasya matoḥ vaḥ ityayam ādeśo bhavati, yavādibhyas tu parato na bhavati. makārāntāt tāvat kiṃvān. śaṃvān. makāropadhāt śamīvān. dāḍimīvān. avarṇāntāt vṛkṣavān. plakṣavān. khaṭvāvān. mālāvān. avarṇopadhāt payasvān. yaśasvān. bhāsvān. mādupadhāyāśca iti kim? agnimāt. vāyumān. ayavādibhyaḥ iti kim? yavamān. dalmimān. ūrmimān. yava. dalmi. ūrmi. bhūmi. kṛmi. kruñcā. vaśā. drākṣā. eteṣāṃ mādupadhāyāśca. iti prāpnoti. dhraji, dhvaji, sañji ityeteṣāṃ chandasīraḥ 8.2.15 iti. harit, kakut, garutityeteṣāṃ jhayaḥ 8.2.10 iti. ikṣu, madhu, druma, maṇḍa, dhūma ityeteṣāṃ saṃjñāyām 8.2.11 iti. ākṛtigaṇaśca yavādiḥ. akṛtavattvo matub yavādiṣu draṣṭavyaḥ. yasya sati nimitte matupo vattvaṃ na dṛśyate sa yavādiṣu draṣṭavyaḥ iha nṛmataḥ idaṃ nārmatam iti bahiraṅgalakṣaṇatvātavarṇopadhasya matupo vattvaṃ na bhavati.
Nyāsa2: mādupadhāyāśca matorvo'yavādibhyaḥ. , 8.2.9 makārāntānmakāropadhādavarṇāntādavar See More
mādupadhāyāśca matorvo'yavādibhyaḥ. , 8.2.9 makārāntānmakāropadhādavarṇāntādavarṇopadhāccottarasya matupo makārasaya "ca" ityayamādeśo bhavatītyayamartho'bhimataḥ. sa eva yathā sampadyate, tathā darśayitumāha--"matoriha" ityādi. atra matupa kāryitvenīpāttaḥ. sa ca nāstyantareṇa prātipadikatvam(); tadvidhau prātipadikādhikārāt? 4.1.1. tasmānmatupaḥ pūrvaṃ sāmathryalabhyaṃ prātipadikam(), tanmakārāvarṇābhyāṃ māditi viśiṣyate--makāro'nto yasyaṃ, avarṇo'nto yasyeti. makārāvarṇaviśiṣṭā yā copadheti sāmathryam(). katham()? pūrvaṃ prātipadikāntaṃ viśiṣyate iti sambandhanīyam(). makāreṇa viśeṣaṇena, avarṇena viśeṣaṇena ca viśiṣṭā yopadhā sā ca viśiṣyate--makāra upadhā yasya, avarṇa upadhā yasyeti. makārāvarṇaviśiṣṭasyeti matupo viśeṣaṇe "upadhāyāśca" ityatra mā bhūditi? asyāpekṣitasvallabhyata ityayamartho bhavatīti. itikaraṇo hetau. yasmāt? sāmathryaprāptaṃ prātipadikameva viśiṣyate, tasmādayaṃ vakṣyamāṇo'rthaḥ sūtrasyāpi bhaviṣyatīti. "kiṃvān()" iti. kimasyāstīti matup(); "ugidacām()" 7.1.70 ityādinā num(), halaṅyādisaṃyogāntalau (6.1.68; 8.2.23), "atvasantasya cādhātoḥ" 6.4.14 iti dīrghaḥ.
"nārmatam()" iti. naro'sya santīti nṛmān(), nṛmata idamiti "tasyedam()" 4.3.120 ityaṇ(), tatra vṛddhau kṛtāyāṃ dārmatamityatrāvarṇopadhamatup? prātipadikaṃ jātamiti vatvaṃ prāpnīti, tat? kasmānna bhavati? ityāha--"iha" ityādi. nārmatamityatra hravarṇopadhamatuptvaṃ vṛddhireva, sā ca bāhṛtaddhitanimittā. ato'varṇaupadhatvasya bahiraṅgatvam(), vatvaṃ tu pravṛttinimittamiti tasyāntaraṅgatvam(), asiddhaṃ ca bahiraṅgamantaraṅge (vyā.pa.42) iti, tena nārmata mityatra vatvaṃ na bhavati॥
Laghusiddhāntakaumudī1: mavarṇāvarṇāntānmavarṇāvarṇopadhācca yavādivarjitātparasya matormasya vaḥ.
veta Sū #1068 See More
mavarṇāvarṇāntānmavarṇāvarṇopadhācca yavādivarjitātparasya matormasya vaḥ.
vetasvān..
Laghusiddhāntakaumudī2: mādupadhāyāśca matorvo'yavādibhyaḥ 1068, 8.2.9 mavarṇāvarṇāntānmavarṇāvarṇopadhā See More
mādupadhāyāśca matorvo'yavādibhyaḥ 1068, 8.2.9 mavarṇāvarṇāntānmavarṇāvarṇopadhācca yavādivarjitātparasya matormasya vaḥ. vetasvān॥
Bālamanoramā1: mādupadhāyāśca. māt upadhāyāśceti cchedaḥ. mādityāvartate. mū ca aśceti
samāhār Sū #1872 See More
mādupadhāyāśca. māt upadhāyāśceti cchedaḥ. mādityāvartate. mū ca aśceti
samāhāradvanadvātpañcamyekavacanam.
matuppratyayākṣiptaprātipadikaviśeṣaṇatvāttadantavidhiḥ.
ṇavarṇāntādavarṇāntātprātipadikātparasya matormasya vaḥ syādityeko'rthaḥ.
mādityupadhāviśeṣaṇam. makārātmikā akārātmikā ca yā upadhā tataḥ parasya matormasya vaḥ
syādityanyo'rthaḥ. phalitamāha–mavarṇetyādinā. māntādudāharati–kiṃvāniti.
kimasyāsminvā'stīti vigrahaḥ. evamagre'pi. akārāntādudāharati–jñānavāniti.
atra taparakaraṇā'bhāvādākārasyāpi grahaṇamiti matvāga–vidyāvāniti. mopadhādudāharati–
lakṣmīvāniti. adupadādudāharati–yaśasvāniti. `tasau matvarthe' iti bhatvānna rutvam.
ākāropadhādudāharati–lakṣmīvāniti. adupadhādudāharati-yaśasvāniti. `tasau matvarthe' iti
bhatvānna rutvam. ākāropadhādudāharati–bhāsvāniti.
Bālamanoramā2: mādupadhāyāśca matarvo'yavādibhyaḥ 1872, 8.2.9 mādupadhāyāśca. māt upadhāyāśceti See More
mādupadhāyāśca matarvo'yavādibhyaḥ 1872, 8.2.9 mādupadhāyāśca. māt upadhāyāśceti cchedaḥ. mādityāvartate. mū ca aśceti samāhāradvanadvātpañcamyekavacanam. matuppratyayākṣiptaprātipadikaviśeṣaṇatvāttadantavidhiḥ. ṇavarṇāntādavarṇāntātprātipadikātparasya matormasya vaḥ syādityeko'rthaḥ. mādityupadhāviśeṣaṇam. makārātmikā akārātmikā ca yā upadhā tataḥ parasya matormasya vaḥ syādityanyo'rthaḥ. phalitamāha--mavarṇetyādinā. māntādudāharati--kiṃvāniti. kimasyāsminvā'stīti vigrahaḥ. evamagre'pi. akārāntādudāharati--jñānavāniti. atra taparakaraṇā'bhāvādākārasyāpi grahaṇamiti matvāga--vidyāvāniti. mopadhādudāharati--lakṣmīvāniti. adupadādudāharati--yaśasvāniti. "tasau matvarthe" iti bhatvānna rutvam. ākāropadhādudāharati--lakṣmīvāniti. adupadhādudāharati-yaśasvāniti. "tasau matvarthe" iti bhatvānna rutvam. ākāropadhādudāharati--bhāsvāniti.
Tattvabodhinī1: mādupadhāyāḥ. mca aśca maṃ. samāhāro dvandvaḥ. tena matuppratyayākṣiptaṃ
prātip Sū #1441 See More
mādupadhāyāḥ. mca aśca maṃ. samāhāro dvandvaḥ. tena matuppratyayākṣiptaṃ
prātipadikaṃ viśeṣyate. tadāha—mavarṇāvarṇāntāditi. `upadhāyāśce'ti vākyāntaram.
upadhābhūtānmātparasya matorityarthaḥ. `yena nāvyavadhāna'nyāyenā'ntyā'lvyavahite'pi
bhavatīti. evamakṣarārthe sthite phalitamāha—mavarṇāvarṇopadhāditi.
Tattvabodhinī2: mādupadhāyāśca matorvo'yavādibhyaḥ 1441, 8.2.9 mādupadhāyāḥ. mca aśca maṃ. samāh See More
mādupadhāyāśca matorvo'yavādibhyaḥ 1441, 8.2.9 mādupadhāyāḥ. mca aśca maṃ. samāhāro dvandvaḥ. tena matuppratyayākṣiptaṃ prātipadikaṃ viśeṣyate. tadāha---mavarṇāvarṇāntāditi. "upadhāyāśce"ti vākyāntaram. upadhābhūtānmātparasya matorityarthaḥ. "yena nāvyavadhāna"nyāyenā'ntyā'lvyavahite'pi bhavatīti. evamakṣarārthe sthite phalitamāha---mavarṇāvarṇopadhāditi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents