Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: मादुपधायाश्च मतोर्वोऽयवादिभ्यः mādupadhāyāśca matorvo'yavādibhyaḥ
Individual Word Components: māt upadhāyāḥ ca matoḥ vaḥ ayavādibhyaḥ
Sūtra with anuvṛtti words: māt upadhāyāḥ ca matoḥ vaḥ ayavādibhyaḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

For the ((m)) of the affix ((mat)) is substituted ((va)), if the stem ends in ((m)) or ((a)) (and ((ā))) or if these are in the penultimate position; but not after ((yava)) and the rest. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme v replaces the initial phoneme 1.1.54 of the taddhitá 4.1.76 affix 3.1.1] matUP (5.2.94) [introduced after 3.1.2 a nominal stem 4.1.1 ending in 1.1.72] or containing the phonemes m or a as penultimate, excluding the word-class beginning with yáva- `barley'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/10:anantyayoḥ api niṣṭhāmatupoḥ ādeśaḥ |*
2/10:niṣṭhāmatupoḥ ādeśaḥ anantyayoḥ api iti vaktavyam |
3/10:bhinnavantau bhinnavantaḥ |
4/10:vṛkṣavantau vṛkṣavantaḥ |
5/10:na vaktavyam |
See More


Kielhorn/Abhyankar (III,395.19-24) Rohatak (V,378)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: matoḥ iha kāryitvena upādānāt sāmarthyalabdhaṃ prātipadikaṃ tat mātiti makārāvar   See More

Kāśikāvṛttī2: mādupadhāyāś ca mator vo 'yavā'dibhyaḥ 8.2.9 matoḥ iha kāryitvena upāt ma   See More

Nyāsa2: mādupadhāyāśca matorvo'yavādibhyaḥ. , 8.2.9 makārāntānmakāropadhādavarṇāntādavar   See More

Laghusiddhāntakaumudī1: mavarṇāvarṇāntānmavarṇāvarṇopadhācca yavādivarjitātparasya matormasya vaḥ. veta Sū #1068   See More

Laghusiddhāntakaumudī2: mādupadhāyāśca matorvo'yavādibhyaḥ 1068, 8.2.9 mavarṇāvarṇāntānmavarṇāvarṇopad   See More

Bālamanoramā1: mādupadhāyāśca. māt upadhāyāśceti cchedaḥ. mādityāvartate. mū ca aśceti samāhār Sū #1872   See More

Bālamanoramā2: mādupadhāyāśca matarvo'yavādibhyaḥ 1872, 8.2.9 mādupadhāyāśca. māt upadhāyāśceti   See More

Tattvabodhinī1: mādupadhāyāḥ. mca aśca maṃ. samāhāro dvandvaḥ. tena matuppratyayākṣiptaprātip Sū #1441   See More

Tattvabodhinī2: mādupadhāyāśca matorvo'yavādibhyaḥ 1441, 8.2.9 mādupadhāyāḥ. mca aśca maṃ. samāh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions