Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रणवष्टेः praṇavaṣṭeḥ
Individual Word Components: praṇavaḥ ṭeḥ
Sūtra with anuvṛtti words: praṇavaḥ ṭeḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), vākyasya (8.2.82), ṭeḥ (8.2.82), yajñakarmaṇi (8.2.88)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.82 (1vākyasya ṭeḥ pluta udāttaḥ)

Description:

In a sacrificial work, ((ohm)) is substituted for the final vowel, with the consonant, if any, that may follow it, of a sentence. Source: Aṣṭādhyāyī 2.0

[In a sacrificial action 88] the substitute pra-ṇav-á (= the particle ó3m) [prolated and high-pitched 82] replaces the syllable beginning with the last vowel [of the utterance 82]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.82, 8.2.88

Mahābhāṣya: With kind permission: Dr. George Cardona

1/6:praṇavaḥ iti ucyate kaḥ praṇavaḥ nāma |
2/6:pādasya vā ardharcasya vā antyam akṣaram upasaṃhṛtya tadādyakṣaraśeṣasya sthāne trimātram oṅkāram trimātram okāram vā vidadhati tam praṇavaḥ iti ācakṣate |
3/6:atha ṭigrahaṇam kimartham |
4/6:ṭigrahaṇam sarvādeśārtham |
5/6:yadā okāraḥ tadā sarvādeśaḥ yathā syāt |
See More


Kielhorn/Abhyankar (III,419.6-9) Rohatak (V,423)


Commentaries:

Kāśikāvṛttī1: yajñakarmaṇi iti vartate. yajñakarmaṇi teḥ praṇavaḥ ādeśo bhavati. ka eṣa praṇav   See More

Kāśikāvṛttī2: praṇavaṣ ṭeḥ 8.2.89 yajñakarmaṇi iti vartate. yajñakarmaṇi teḥ praṇavaḥ ādeśo b   See More

Nyāsa2: praṇavaṣṭeḥ. , 8.2.89 "ka eṣa praṇavo nāma" iti. iha śāstre praṇavas   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions