Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ये यज्ञकर्मणि ye yajñakarmaṇi
Individual Word Components: ye (luptaṣaṣṭhyantanirdeśaḥ) yajñakarmaṇi
Sūtra with anuvṛtti words: ye (luptaṣaṣṭhyantanirdeśaḥ) yajñakarmaṇi padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), vākyasya (8.2.82), ṭeḥ (8.2.82)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.82 (1vākyasya ṭeḥ pluta udāttaḥ)

Description:

The vowel of ((ye)) becomes pluta in a sacred text, when it is employed in a sacrificial work. Source: Aṣṭādhyāyī 2.0

[A substitute prolated vowel which is high-pitched replaces the vowel 82 of the pronominal padá 1.16] y-é in a sacrificial action (yajña-kar-maṇ-i). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.82

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:ye yajñakarmaṇi iti atiprasaṅgaḥ |*
2/7:ye yajñakarmaṇi iti atiprasaṅgaḥ bhavati |
3/7:iha api prāpnoti |
4/7:ye devāsaḥ divyekādaśa stha iti |
5/7:siddham tu ye yajāmahe iti brūhyādiṣu upasaṅkhyānāt | siddham etat |*
See More


Kielhorn/Abhyankar (III,419.1-5) Rohatak (V,422)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ye ityetasya yajñakarmaṇi pluto bhavati. ye3 yajāmahe. yajñakarmaṇi iti kim? ye    See More

Kāśikāvṛttī2: ye yajñakarmaṇi 8.2.88 ye ityetasya yajñakarmaṇi pluto bhavati. ye3 yajāmahe. y   See More

Nyāsa2: ye yajñakarmaṇi. , 8.2.88 "yejñakarmaṇi" iti. karmaśabdaḥ kriyāvācī. y   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions