Grammatical Sūtra: ये यज्ञकर्मणि ye yajñakarmaṇi Individual Word Components: ye (luptaṣaṣṭhyantanirdeśaḥ) yajñakarmaṇi Sūtra with anuvṛtti words: ye (luptaṣaṣṭhyantanirdeśaḥ) yajñakarmaṇi padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), vākyasya (8.2.82), ṭeḥ (8.2.82) Type of Rule: vidhi Preceding adhikāra rule:8.2.82 (1vākyasya ṭeḥ pluta udāttaḥ)
Description:
The vowel of ((ye)) becomes pluta in a sacred text, when it is employed in a sacrificial work. Source: Aṣṭādhyāyī 2.0
Kāśikāvṛttī1:ye ityetasya yajñakarmaṇi pluto bhavati. ye3 yajāmahe. yajñakarmaṇi iti kim? ye See More
ye ityetasya yajñakarmaṇi pluto bhavati. ye3 yajāmahe. yajñakarmaṇi iti kim? ye yajāmaha
iti pañcākṣaram iti svadhyāyakāle mā bhūt. ye yajāmahe ityatra eva ayaṃ plutaḥ
iṣyate. iha hi na bhavati, ye devāso divyekādaśa stha iti.
Kāśikāvṛttī2:ye yajñakarmaṇi 8.2.88 ye ityetasya yajñakarmaṇi pluto bhavati. ye3 yajāmahe. y See More
ye yajñakarmaṇi 8.2.88 ye ityetasya yajñakarmaṇi pluto bhavati. ye3 yajāmahe. yajñakarmaṇi iti kim? ye yajāmaha iti pañcākṣaram iti svadhyāyakāle mā bhūt. ye yajāmahe ityatra eva ayaṃ plutaḥ iṣyate. iha hi na bhavati, ye devāso divyekādaśa stha iti.
Nyāsa2:ye yajñakarmaṇi. , 8.2.88 "yejñakarmaṇi" iti. karmaśabdaḥ kriyāvācī. y See More