Kāśikāvṛttī1: pratyabhivāde 'śūdre 8-2-83 ityevam ādinā yaḥ pluto vihitaḥ, tasya eva ayaṃ
sthā See More
pratyabhivāde 'śūdre 8-2-83 ityevam ādinā yaḥ pluto vihitaḥ, tasya eva ayaṃ
sthāniviśeṣaḥ ucyate. ṛkāravarjitasya guroḥ anantyasya, apiśabdādantyasya api ṭeḥ
ekaikasya sambodhane vartamānasya pluto bhavati prācām ācāryāṇāṃ matena. des3vadatta,
devada3tta, devadatta3. ya3jñadatta, yajñada3tta, yajñadatta3. guroḥ iti kim? vakārāt
parasya mā bhūt. anṛtaḥ iti kim? kṛṣṇami3tra, kṛṣṇamitra3. ekaikagrahaṇaṃ
paryāyārtham. prācām iti grahaṇaṃ vikalpārtham. āyuṣmānedhi devadatta. tadanena
yadetaducyate, sarva eva plutaḥ sāhasamanicchatā vibhāṣā kartavyaḥ iti tadupapannaṃ bhavati.
Kāśikāvṛttī2: guroranṛto 'nantyasya apyekaikasya prācām 8.2.86 pratyabhivāde 'śūdre 8.2.83 it See More
guroranṛto 'nantyasya apyekaikasya prācām 8.2.86 pratyabhivāde 'śūdre 8.2.83 ityevam ādinā yaḥ pluto vihitaḥ, tasya eva ayaṃ sthāniviśeṣaḥ ucyate. ṛkāravarjitasya guroḥ anantyasya, apiśabdādantyasya api ṭeḥ ekaikasya sambodhane vartamānasya pluto bhavati prācām ācāryāṇāṃ matena. des3vadatta, devada3tta, devadatta3. ya3jñadatta, yajñada3tta, yajñadatta3. guroḥ iti kim? vakārāt parasya mā bhūt. anṛtaḥ iti kim? kṛṣṇami3tra, kṛṣṇamitra3. ekaikagrahaṇaṃ paryāyārtham. prācām iti grahaṇaṃ vikalpārtham. āyuṣmānedhi devadatta. tadanena yadetaducyate, sarva eva plutaḥ sāhasamanicchatā vibhāṣā kartavyaḥ iti tadupapannaṃ bhavati.
Nyāsa2: guroranṛto'nantyasyāpyaikaikasya prācām?. , 8.2.86 pratyabhivādādiṣu vākyasya ṭe See More
guroranṛto'nantyasyāpyaikaikasya prācām?. , 8.2.86 pratyabhivādādiṣu vākyasya ṭeḥ pluta udāttaḥ. sa eva tu ṛkāravarjitasya guroranantyasya pluta ucyate. "avtyasyāpi ṭeḥ" iti. anenāpiśabdaṣṭeḥ tamuccayaṃ karotīti darśayati. yadi hrapiśabdena guroḥ samuccayaḥ kriyate, anantyasyāpi,gurorantyasyāpīti, tadānena gurāvanantye plutaḥ. laghurantyaḥ pūrveṇa pluta eva. tataśca dvayoḥ plutayoḥ śravaṇaṃ yugapat? prasajyeta. na ca "anudāttaṃ padamekavarjam()" 6.1.152 iti vacanānna bhaviṣyatīti śakyaṃ vaktum(); tasmin? katrtavye plutasyāsiddhatvāt(). yadā ṭisaṃjñako'piśabdena samuccīyate tadānenaiva sūtreṇāntyasya[sūtreṇānantyasya--prāṃu.pāṭhaḥ] guroranantyasya ca ṭeḥ pluto vidhīyate. tatraikaikasyeti vacanādyathānantyasya paryāyo na bhavati, tathāntyasyāpīti na bhavati yaugapadyaprasaṅgaḥ.
"ekaikagrahaṇam()" ityādi. yadyekaikagrahaṇaṃ na kriyata, tadā pakṣe yugapadeva sarveṣāṃ prasajyeta. tasmāt? paryāyeṇa yathā syādityenamarthamekaikagrahaṇam(). etacca "yathoddeśaṃ saṃjñāparibhāṣam()" (vyā.pa.59) ityāśritya kṛtamiti veditavyam(). darśanāntare "anudāttaṃ padamekavarjam()" 6.1.152 ityasyopasthāne sati na plutayodrvayoryaugapadyaprasaṅgaḥ.
atha prācāmiti kima; yāvataikaikagrahaṇādeva vibhāṣā sidhyet()? ityata āha--"prācām()" iti. sarvasya plutasyetyabhiprāyaḥ. ata evāha--"tadanena" ityādi. apāyahetumavimṛśya pravṛttiḥ=sāhasam()॥
Laghusiddhāntakaumudī1: ahannityasya ruḥ padānte. ahobhyām.. daṇḍi. daṇḍinī. daṇḍīni. daṇḍinā.
daṇḍibhy Sū #365 See More
ahannityasya ruḥ padānte. ahobhyām.. daṇḍi. daṇḍinī. daṇḍīni. daṇḍinā.
daṇḍibhyām.. supathi. ṭerlopaḥ. supathī. supanthāni.. ūrka, ūrga. ūrjī. ūnrji.
narajānāṃ saṃyogaḥ. tat. te. tāni.. yat. ye. yāni.. etat. ete. etāni.. gavāk,
gavāg. gocī. gavāñci. punastadvat. gocā. gavāgbhyām.. śakṛt. śakṛtī. śakṛnti..
dadat..
Laghusiddhāntakaumudī2: ahan 365, 8.2.86 ahannityasya ruḥ padānte. ahobhyām॥ daṇḍi. daṇḍinī. daṇḍīni. da See More
ahan 365, 8.2.86 ahannityasya ruḥ padānte. ahobhyām॥ daṇḍi. daṇḍinī. daṇḍīni. daṇḍinā. daṇḍibhyām॥ supathi. ṭerlopaḥ. supathī. supanthāni॥ ūrka, ūrga. ūrjī. ūnrji. narajānāṃ saṃyogaḥ. tat. te. tāni॥ yat. ye. yāni॥ etat. ete. etāni॥ gavāk, gavāg. gocī. gavāñci. punastadvat. gocā. gavāgbhyām॥ śakṛt. śakṛtī. śakṛnti॥ dadat॥
Bālamanoramā1: guroranṛtaḥ. `dūrāddhūte ce'tyanuvartate. `vākyasya ṭeḥ pluta udātta039; Sū #98 See More
guroranṛtaḥ. `dūrāddhūte ce'tyanuvartate. `vākyasya ṭeḥ pluta udātta'
ityadhikṛtaṃ. dūrātsambodhane yadvākyaṃ tatra sambodhyamānavācakaṃ yatpadaṃ tadavayavasya
ṛkārabhinnasyā'nantyasya guroḥ plutaḥ syāt, antyasya tu guroragurośca
syādityarthaḥ. ṭerapinā samuccayāt. tadāha–dūrādityādinā. de3vadattetyādiṣu
sarvatra `ehī'ti śabdaḥ prāgdhyāhartavyaḥ. anyathā `ekatiṅ vākya'miti
vākyatvānupapatteḥ. paryāyārthamiti. anyathā sarveṣāṃ gurūṇāṃ yugapat plutaḥ
syāditi bhāvaḥ. iha prācāmiti. `guroranṛto'nantyasyāpyekaikasye'tyekaṃ vākyaṃ,
`prācā'mityanyat. tatra `pluta' ityevānuvartate. prācāṃ mate plutaḥ
syānnānyamate iti phalati. tataḥ kimityata āha-teneti. evaṃ ca `sarvaḥ plutaḥ
sāhasamanicchatā vibhāṣā vaktavya' iti vārtikaṃ na kartavyamiti bhāvaḥ.
plutaśāstratyāgātmakaṃ sāhasamanicchatetyarthaḥ. plutaśāstreṣu śraddhājāḍa\ufffdṃ
vihāyeti yāvat. aplutavat. `kimidamupasthitaṃ nāma ? anārṣamitikaraṇa'miti bhāṣyam.
avaidika itiśabda ityarthaḥ. `pluta' ityadhyāhāryam. avaidike itiśabde pare
pluto'plutavatsyāditi phalati.
Bālamanoramā2: guroranṛto'nantysyāpyekaikasya prācām 98, 8.2.86 guroranṛtaḥ. "dūrāddhūte c See More
guroranṛto'nantysyāpyekaikasya prācām 98, 8.2.86 guroranṛtaḥ. "dūrāddhūte ce"tyanuvartate. "vākyasya ṭeḥ pluta udātta" ityadhikṛtaṃ. dūrātsambodhane yadvākyaṃ tatra sambodhyamānavācakaṃ yatpadaṃ tadavayavasya ṛkārabhinnasyā'nantyasya guroḥ plutaḥ syāt, antyasya tu guroragurośca syādityarthaḥ. ṭerapinā samuccayāt. tadāha--dūrādityādinā. de3vadattetyādiṣu sarvatra "ehī"ti śabdaḥ prāgdhyāhartavyaḥ. anyathā "ekatiṅ vākya"miti vākyatvānupapatteḥ. paryāyārthamiti. anyathā sarveṣāṃ gurūṇāṃ yugapat plutaḥ syāditi bhāvaḥ. iha prācāmiti. "guroranṛto'nantyasyāpyekaikasye"tyekaṃ vākyaṃ, "prācā"mityanyat. tatra "pluta" ityevānuvartate. prācāṃ mate plutaḥ syānnānyamate iti phalati. tataḥ kimityata āha-teneti. evaṃ ca "sarvaḥ plutaḥ sāhasamanicchatā vibhāṣā vaktavya" iti vārtikaṃ na kartavyamiti bhāvaḥ. plutaśāstratyāgātmakaṃ sāhasamanicchatetyarthaḥ. plutaśāstreṣu śraddhājāḍa()ṃ vihāyeti yāvat. aplutavat. "kimidamupasthitaṃ nāma? anārṣamitikaraṇa"miti bhāṣyam. avaidika itiśabda ityarthaḥ. "pluta" ityadhyāhāryam. avaidike itiśabde pare pluto'plutavatsyāditi phalati.
Tattvabodhinī1: guroranṛtaḥ. anantyasyāprīti. atra vadanti-yadyantyasya guroḥ
plutārtho'piśabda Sū #78 See More
guroranṛtaḥ. anantyasyāprīti. atra vadanti-yadyantyasya guroḥ
plutārtho'piśabdaḥ iti vyākhyāyeta tarhi gurusthānikaplutānāmeva paryāyatā
syāttathācca `dūrāddhūte' iti lakṣaṇāntareṇa laghoṣṭeḥ sthāne vihitena plutena saha
yugapatprayogaḥ prasajyeta. tasmādapiśabdo guroragurośca ṭeḥ plutārtha ityeva
vyākhyātavyaṃ, `ṭe'riti prakṛtatvāditi. devadatteti. vākyatvasaṃpattaye
asyādirehīti śabdo bodhyaḥ. evamagre'pi. sarvaḥ pluto vikalpyata iti. etena
`dvaipāyano viśakātara ājuhāva putreti' iti bhāgavataṃ vyākhyātam. `plutasya
vaikalpikatvādārṣaḥ prayogaḥ' iti śrīdharācāryoktistu bhādatrtavyā.
vistarastvatra manoramāyāmanusandheyaḥ.
Tattvabodhinī2: guroranṛto'nantyasyāpyekaikasya prācām 78, 8.2.86 guroranṛtaḥ. anantyasyāprīti. See More
guroranṛto'nantyasyāpyekaikasya prācām 78, 8.2.86 guroranṛtaḥ. anantyasyāprīti. atra vadanti-yadyantyasya guroḥ plutārtho'piśabdaḥ iti vyākhyāyeta tarhi gurusthānikaplutānāmeva paryāyatā syāttathācca "dūrāddhūte" iti lakṣaṇāntareṇa laghoṣṭeḥ sthāne vihitena plutena saha yugapatprayogaḥ prasajyeta. tasmādapiśabdo guroragurośca ṭeḥ plutārtha ityeva vyākhyātavyaṃ, "ṭe"riti prakṛtatvāditi. devadatteti. vākyatvasaṃpattaye asyādirehīti śabdo bodhyaḥ. evamagre'pi. sarvaḥ pluto vikalpyata iti. etena "dvaipāyano viśakātara ājuhāva putreti" iti bhāgavataṃ vyākhyātam. "plutasya vaikalpikatvādārṣaḥ prayogaḥ" iti śrīdharācāryoktistu bhādatrtavyā. vistarastvatra manoramāyāmanusandheyaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents