Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् guroranṛto'nantyasyāpyekaikasya prācām
Individual Word Components: guroḥ anṛtaḥ anantyasya api ekaikasya prācām
Sūtra with anuvṛtti words: guroḥ anṛtaḥ anantyasya api ekaikasya prācām padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), vākyasya (8.2.82), ṭeḥ (8.2.82), dūrāt (8.2.84), hūte (8.2.84)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.82 (1vākyasya ṭeḥ pluta udāttaḥ)

Description:

In the room of a prosodially long vowel, (with the exception of ((ṛ))) though it may not stand at the end, there is substituted a pluta for one at a time, under the above circumstances (8.2.83-84), in the opinion of Eastern Grammarians. Source: Aṣṭādhyāyī 2.0

According to Eastern Grammarians [either in response to a respectful salutation of a non-śūdra 83 or in a call from afar 84, a substitute prolated vowel with high-pitch replaces 82] one by one (ékaika-sya) a metrically heavy (guró-ḥ) syllable whether or not (ápi) occurring at the end (án-ant-ya-sya), excluding the vowel short r̥(T). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.82

Mahābhāṣya: With kind permission: Dr. George Cardona

1/15:guroḥ plutavidhāne laghoḥ antyasya plutaprasaṅgaḥ anyena vihitatvāt |*
2/15:guroḥ plutavidhāne laghoḥ antyasya plutaḥ prāpnoti |
3/15:de3vadatta |
4/15:kim kāraṇam |
5/15:anyena vihitatvāt |
See More


Kielhorn/Abhyankar (III,418.1-10) Rohatak (V,420-421)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: pratyabhivāde 'śūdre 8-2-83 ityevam ādinā yaḥ pluto vihitaḥ, tasya eva ayast   See More

Kāśikāvṛttī2: guroranṛto 'nantyasya apyekaikasya prācām 8.2.86 pratyabhivāde 'śūdre 8.2.83 it   See More

Nyāsa2: guroranṛto'nantyasyāpyaikaikasya prācām?. , 8.2.86 pratyabhivādādiṣu vākyasya ṭe   See More

Laghusiddhāntakaumudī1: ahannityasya ruḥ padānte. ahobhyām.. daṇḍi. daṇḍinī. daṇḍīni. daṇḍinā. daṇḍibhy Sū #365   See More

Laghusiddhāntakaumudī2: ahan 365, 8.2.86 ahannityasya ruḥ padānte. ahobhyām daṇḍi. daṇḍinī. daṇḍīni. da   See More

Bālamanoramā1: guroranṛtaḥ. `dūrāddhūte ce'tyanuvartate. `vākyasya ṭeḥ pluta udātta' Sū #98   See More

Bālamanoramā2: guroranṛto'nantysyāpyekaikasya prācām 98, 8.2.86 guroranṛtaḥ. "dūddte c   See More

Tattvabodhinī1: guroranṛtaḥ. anantyasyāprīti. atra vadanti-yadyantyasya guroḥ plutārtho'pabda Sū #78   See More

Tattvabodhinī2: guroranṛto'nantyasyāpyekaikasya prācām 78, 8.2.86 guroranṛtaḥ. anantyasyāpti.    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions