Kāśikāvṛttī1: rephavakārāntasya bhasya kur chur ityetayośca dīrgho na bhavati. dhuraṃ vahati d See More
rephavakārāntasya bhasya kur chur ityetayośca dīrgho na bhavati. dhuraṃ vahati dhuryaḥ. dhuri
sādhuḥ dhuryaḥ. divyam. kur - kuryāt. chur - churyāt. rephavakārābhyāṃ bhaviśeṣaṇaṃ
kim? pratidīvnā. pratidīvne..
Kāśikāvṛttī2: na bhakurchurām 8.2.79 rephavakārāntasya bhasya kur churityetayos ca dīrgho na See More
na bhakurchurām 8.2.79 rephavakārāntasya bhasya kur churityetayos ca dīrgho na bhavati. dhuraṃ vahati dhuryaḥ. dhuri sādhuḥ dhuryaḥ. divyam. kur kuryāt. chur dhuryāt. rephavakārābhyāṃ bhaviśeṣaṇaṃ kim? pratidīvnā. pratidīvne.
Nyāsa2: na bhakurcacharām?. , 8.2.79 "hāli ca" 8.2.70 iti dīrghatve prāpte pra See More
na bhakurcacharām?. , 8.2.79 "hāli ca" 8.2.70 iti dīrghatve prāpte pratiṣedho'yamārabhyate. "dhuryaḥ" iti. "dhuraṃ vahatīti "dhurī yaṅḍhakau" 4.4.77 iti yat(). "kuryāt()" iti. karoteliṅ(), "tanādikṛñbhya u" 3.1.79, dhātorguṇaḥ, raparatvam(), "ata ut? sārvadhātuke" 6.4.110 ityuttvam(), "ye ca" 6.4.109 ityukāralopaḥ. "kuryāt()" iti. āśiṣi liṅ(). karotervikaraṇena nirdeśaścikīrṣatītyatra pratiṣedho mā bhūvityevamarthaḥ॥
Laghusiddhāntakaumudī1: bhasya kurchuroścopadhāyā iko dīrgho na syāt. dhuryaḥ. dhaureyaḥ.. Sū #1136
Laghusiddhāntakaumudī2: na bhakurchurām 681, 8.2.79 bhasya kurchurorupadhāyā na dīrghaḥ. kurvanti॥
Bālamanoramā1: na bhakurchurām. `rvorupadhāyāḥ' ityata `upadhāyā' iti dīrgha iti cān Sū #1609 See More
na bhakurchurām. `rvorupadhāyāḥ' ityata `upadhāyā' iti dīrgha iti cānuvartate.
tadāha–bhasyetyādinā. `dhūrvahe dhuryadhaureyadhurīṇāḥ' ityamaraḥ.
Bālamanoramā2: na bhakurcchurām 1609, 8.2.79 na bhakurchurām. "rvorupadhāyāḥ" ityata See More
na bhakurcchurām 1609, 8.2.79 na bhakurchurām. "rvorupadhāyāḥ" ityata "upadhāyā" iti dīrgha iti cānuvartate. tadāha--bhasyetyādinā. "dhūrvahe dhuryadhaureyadhurīṇāḥ" ityamaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents