Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न भकुर्छुराम् na bhakurchurām
Individual Word Components: na bhakurchurām
Sūtra with anuvṛtti words: na bhakurchurām padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), dhātoḥ (8.2.74), rvoḥ (8.2.76), upadhāyāḥ (8.2.76), dīrghaḥ (8.2.76), ikaḥ (8.2.76)
Type of Rule: pratiṣedha
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The lengthening of vowel does not taka place under 8.2.77, when the Nominal stem ending in ((r)) or ((v)) is called Bha (i. e. when a ((y)) follows), and also not in ((kṛ)) and ((chur))|| Source: Aṣṭādhyāyī 2.0

[A substitute long vowel 76] does not (ná) replace [a penultimate vowel denoted by the siglum iK (= i, u, r̥, l̥) 74 of] a BHA theme [ending in 1.1.72 the phoneme r or v 76] and of kur- and chur- [before 1.1.66 affixes 3.1.1 beginning with a consonant 77]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.74, 8.2.76


Commentaries:

Kāśikāvṛttī1: rephavakārāntasya bhasya kur chur ityetayośca dīrgho na bhavati. dhuravahati d   See More

Kāśikāvṛttī2: na bhakurchurām 8.2.79 rephavakārāntasya bhasya kur churityetayos ca rgho na    See More

Nyāsa2: na bhakurcacharām?. , 8.2.79 "hāli ca" 8.2.70 iti dīrghatve prāpte pra   See More

Laghusiddhāntakaumudī1: bhasya kurchuroścopadhāyā iko dīrgho na syāt. dhuryaḥ. dhaureyaḥ.. Sū #1136

Laghusiddhāntakaumudī2: na bhakurchurām 681, 8.2.79 bhasya kurchurorupadhāyā na dīrghaḥ. kurvanti

Bālamanoramā1: na bhakurchurām. `rvorupadhāyāḥ' ityata `upadhāyā' iti dīrgha iti cān Sū #1609   See More

Bālamanoramā2: na bhakurcchurām 1609, 8.2.79 na bhakurchurām. "rvorupadhāyāḥ" ityata    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions