Kāśikāvṛttī1:
hali ca parato rephavakārāntasya dhātoḥ upadhāyāḥ ikaḥ dīrghaḥ bhavati. āstīrṇam
See More
hali ca parato rephavakārāntasya dhātoḥ upadhāyāḥ ikaḥ dīrghaḥ bhavati. āstīrṇam.
vistīrṇam. viśīrṇam. avagūrṇam. vakārāntasya dīvyati. sivyati. dhātoḥ ityeva,
divam icchati divyati. caturaḥ icchati caturyati. ikaḥ ityeva, smaryate. bhavyam.
apadāntārtho 'yam ārambhaḥ.
Kāśikāvṛttī2:
hali ca 8.2.77 hali ca parato rephavakārāntasya dhātoḥ upadhāyāḥ ikaḥ dīrghaḥ b
See More
hali ca 8.2.77 hali ca parato rephavakārāntasya dhātoḥ upadhāyāḥ ikaḥ dīrghaḥ bhavati. āstīrṇam. vistīrṇam. viśīrṇam. avagūrṇam. vakārāntasya dīvyati. sivyati. dhātoḥ ityeva, divam icchati divyati. caturaḥ icchati caturyati. ikaḥ ityeva, smaryate. bhavyam. apadāntārtho 'yam ārambhaḥ.
Nyāsa2:
hali ca. , 8.2.77 "divyati, caturyati" iti. div? catur()--ityubhayaṃ p
See More
hali ca. , 8.2.77 "divyati, caturyati" iti. div? catur()--ityubhayaṃ prātipadikamatra, tena na bhavati. "smeryate" iti. bhāve yak(), "guṇorttisaṃyogādyoḥ" 7.4.29 iti guṇaḥ. "bhavyam()" iti. "aco yat()" 3.1.97 guṇaḥ; "dhātostannimittasyaiva" 6.1.77 ityavādeśaḥ॥
Laghusiddhāntakaumudī1:
rephavāntasya dhāterupadhāyā iko dīrgho hali. pipūrtaḥ. pipurati. papāra.. Sū #615
Laghusiddhāntakaumudī2:
hali ca 615, 8.2.77 rephavāntasya dhāterupadhāyā iko dīrgho hali. pipūrtaḥ. pipu
See More
hali ca 615, 8.2.77 rephavāntasya dhāterupadhāyā iko dīrgho hali. pipūrtaḥ. pipurati. papāra॥
Bālamanoramā1:
hali ca. `rvorupadhāyā dīrgha ikaḥ' ityanuvartate. `sipi dhātoḥ039; ityat
See More
hali ca. `rvorupadhāyā dīrgha ikaḥ' ityanuvartate. `sipi dhātoḥ' ityato dhātoriti ca.
tacca rvorityanena viśeṣyate. tadantavidhiḥ. tadāha-rephavāntasyetyādinā. rephāntasya-
jīryatītyudāharaṇam. apadāntatvāt `rvorupadhāyāḥ' ityaprāpte vidhiḥ. prakṛte ca
pratidiv n as iti sthite nakāre hali pare vāntasya divdhātorūpadhāyā ikārasya
dīrgha iti bhāvaḥ. nanu `acaḥ parasmi'nnityallopasya sthānivattvādakāreṇa
vyavadhānāddhalparatvā'bhāvātkathamiha dīrgha ityāśaṅkya pariharati–naceti. kuta ityata āha-
-dīrghavidhau tanniṣedhāditi. `na padānte'ti sūtreṇa dīrghavadhau
sthānivattvaniṣedhādityarthaḥ. nanvevamapi bhasaṃjñāpekṣasyā'llopasya
bahirbhūtapratyayāpekṣatvena bahiraṅgatayā tasyā'ntaraṅge dīrghe
kartavye'siddhatvādakāreṇa vyavadhānāddhalparatvā'bhāvātkathamiha dīrgha ityata āha-
bahiraṅgeti. yathoddeśapakṣe ṣāṣṭhīṃ paribāṣāṃ prati
ścutvasyā'siddhatayā'ntaraṅgā'bhāve paribhāṣāyā apravṛtteriti
rājanśabdoktanyāyena dīrghasyā'siddhatayā tadviṣaye `asiddhaṃ bahiraṅga'miti paribhāṣā
na pravartate iti bhāvaḥ. pratidīvna iti. `na bhakurchurā'miti niṣedhastu
vāntasyā'bhatvānneti bhāvaḥ. ityādīti. pratidivne. pratidīvnaḥ 2. pratidīvnoḥ
2. bhyāmādau hali rājavadityarthaḥ. yajvanśabdaḥ suṭi rājavadityāha–yajveti.
Bālamanoramā2:
hali ca , 8.2.77 hali ca. "rvorupadhāyā dīrgha ikaḥ" ityanuvartate. &q
See More
hali ca , 8.2.77 hali ca. "rvorupadhāyā dīrgha ikaḥ" ityanuvartate. "sipi dhātoḥ" ityato dhātoriti ca. tacca rvorityanena viśeṣyate. tadantavidhiḥ. tadāha-rephavāntasyetyādinā. rephāntasya-jīryatītyudāharaṇam. apadāntatvāt "rvorupadhāyāḥ" ityaprāpte vidhiḥ. prakṛte ca pratidiv n as iti sthite nakāre hali pare vāntasya divdhātorūpadhāyā ikārasya dīrgha iti bhāvaḥ. nanu "acaḥ parasmi"nnityallopasya sthānivattvādakāreṇa vyavadhānāddhalparatvā'bhāvātkathamiha dīrgha ityāśaṅkya pariharati--naceti. kuta ityata āha--dīrghavidhau tanniṣedhāditi. "na padānte"ti sūtreṇa dīrghavadhau sthānivattvaniṣedhādityarthaḥ. nanvevamapi bhasaṃjñāpekṣasyā'llopasya bahirbhūtapratyayāpekṣatvena bahiraṅgatayā tasyā'ntaraṅge dīrghe kartavye'siddhatvādakāreṇa vyavadhānāddhalparatvā'bhāvātkathamiha dīrgha ityata āha-bahiraṅgeti. yathoddeśapakṣe ṣāṣṭhīṃ paribāṣāṃ prati ścutvasyā'siddhatayā'ntaraṅgā'bhāve paribhāṣāyā apravṛtteriti rājanśabdoktanyāyena dīrghasyā'siddhatayā tadviṣaye "asiddhaṃ bahiraṅga"miti paribhāṣā na pravartate iti bhāvaḥ. pratidīvna iti. "na bhakurchurā"miti niṣedhastu vāntasyā'bhatvānneti bhāvaḥ. ityādīti. pratidivne. pratidīvnaḥ 2. pratidīvnoḥ 2. bhyāmādau hali rājavadityarthaḥ. yajvanśabdaḥ suṭi rājavadityāha--yajveti.
Tattvabodhinī1:
hali ca. `rvorupadhāyā dīrgha ikaḥ'ityanuvartate, `sipi dhātoḥ039;ityato Sū #314
See More
hali ca. `rvorupadhāyā dīrgha ikaḥ'ityanuvartate, `sipi dhātoḥ'ityato `dhāto'riti
ca, tacca dhātugrahaṇaṃ rvo'rityanena viśeṣyate, viśeṣaṇena tadantavidhistadāha—-
rephavāntasya dhātorityādi. rephāntasya tu
`gīryati'`paryati'`gīrṇaṃ'`pūrṇa'mityādyudāharaṇāni. dhātoḥ kim? rephāntasya
padasya mā bhūt. agniḥ karoti. vāyuḥ karoti. nanvastu dhātoranuvartanaṃ paraṃtu
`rvo'rityanena dhāturna viśeṣyate–`rephavāntasya dhāto'riti, kiṃ tu igviśeṣyate,-
-`rephavāntasyeko dīrghaḥ syāttau ca rephavakārau dhātoścet'. antaśabdo'tra
samīpavācī. tathāca `upadhāyāṃ ce'ti sūtraṃ tyaktuṃ śakyam, anenaiva
mūrchatihūrchatūtyādirūpasiddheriti cenmaivam. `kurkurīyatī'tyādavatiprasaṅgaḥ
syāt. tasmāt `rvo'rityanena dhātureva viśeṣyaḥ. etaccākare spaṣṭam. yattu
`upadhāyāṃ ce'ti kaiścidupanyastam, tanna, divervakārasyā'nupadhātvāt.
uktanyāyeneti. yatho#eddeśapakṣe ṣāṣṭhīṃ paribhāṣāṃ prati
dīrghasyā'siddhatayetyarthaḥ. pratidivna ithi. na bhakurchurā'mityatra
`rvo'rityanuvartanādrephavāntasyaiva bhasya niṣedha iti na dīrghaniṣedho'tra śaṅkyo,
nāntasyeha bhatvāt.
Tattvabodhinī2:
hali ca 314, 8.2.77 hali ca. "rvorupadhāyā dīrgha ikaḥ"ityanuvartate,
See More
hali ca 314, 8.2.77 hali ca. "rvorupadhāyā dīrgha ikaḥ"ityanuvartate, "sipi dhātoḥ"ityato "dhāto"riti ca, tacca dhātugrahaṇaṃ rvo"rityanena viśeṣyate, viśeṣaṇena tadantavidhistadāha----rephavāntasya dhātorityādi. rephāntasya tu "gīryati""paryati""gīrṇaṃ""pūrṇa"mityādyudāharaṇāni. dhātoḥ kim? rephāntasya padasya mā bhūt. agniḥ karoti. vāyuḥ karoti. nanvastu dhātoranuvartanaṃ paraṃtu "rvo"rityanena dhāturna viśeṣyate--"rephavāntasya dhāto"riti, kiṃ tu igviśeṣyate,--"rephavāntasyeko dīrghaḥ syāttau ca rephavakārau dhātoścet". antaśabdo'tra samīpavācī. tathāca "upadhāyāṃ ce"ti sūtraṃ tyaktuṃ śakyam, anenaiva mūrchatihūrchatūtyādirūpasiddheriti cenmaivam. "kurkurīyatī"tyādavatiprasaṅgaḥ syāt. tasmāt "rvo"rityanena dhātureva viśeṣyaḥ. etaccākare spaṣṭam. yattu "upadhāyāṃ ce"ti kaiścidupanyastam, tanna, divervakārasyā'nupadhātvāt. uktanyāyeneti. yatho#eddeśapakṣe ṣāṣṭhīṃ paribhāṣāṃ prati dīrghasyā'siddhatayetyarthaḥ. pratidivna ithi. na bhakurchurā"mityatra "rvo"rityanuvartanādrephavāntasyaiva bhasya niṣedha iti na dīrghaniṣedho'tra śaṅkyo, nāntasyeha bhatvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents