Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हलि च hali ca
Individual Word Components: hali ca
Sūtra with anuvṛtti words: hali ca padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), dhātoḥ (8.2.74), rvoḥ (8.2.76), upadhāyāḥ (8.2.76), dīrghaḥ (8.2.76), ikaḥ (8.2.76)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Of a root ending in ((r)) or ((v)), the penultimate ((i)) or ((u)) is lengthened, before a consonantal beginning affix. Source: Aṣṭādhyāyī 2.0

[A substitute long vowel replaces the penultimate vowel denoted by the siglum iK (= i, u, r̥, l̥) of a verbal stem 74 ending in 1.1.72 r or v before 1.1.66 an affix 3.1.1 beginning with] a consonant also (ha̱L-i ca). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Hali ca parataḥ repha-vakārāntasya dhātoḥ upadhāyāḥ ikaḥ dīrghaḥ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.74, 8.2.76


Commentaries:

Kāśikāvṛttī1: hali ca parato rephavakārāntasya dhātoḥ upadhāyāḥ ikaḥ dīrghaḥ bhavati. āsrṇam   See More

Kāśikāvṛttī2: hali ca 8.2.77 hali ca parato rephavakārāntasya dhātoḥ upadhāyāḥ ikaḥ dīrghaḥ b   See More

Nyāsa2: hali ca. , 8.2.77 "divyati, caturyati" iti. div? catur()--ityubhayaṃ p   See More

Laghusiddhāntakaumudī1: rephavāntasya dhāterupadhāyā iko dīrgho hali. pipūrtaḥ. pipurati. papāra.. Sū #615

Laghusiddhāntakaumudī2: hali ca 615, 8.2.77 rephavāntasya dhāterupadhāyā iko dīrgho hali. pipūrtaḥ. pipu   See More

Bālamanoramā1: hali ca. `rvorupadhāyā dīrgha ikaḥ' ityanuvartate. `sipi dhātoḥ' ityat   See More

Bālamanoramā2: hali ca , 8.2.77 hali ca. "rvorupadhāyā dīrgha ikaḥ" ityanuvartate. &q   See More

Tattvabodhinī1: hali ca. `rvorupadhāyā dīrgha ikaḥ'ityanuvartate, `sipi dhātoḥ'ityato Sū #314   See More

Tattvabodhinī2: hali ca 314, 8.2.77 hali ca. "rvorupadhāyā dīrgha ikaḥ"ityanuvartate,    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

rephāntasya -- āstīrṇam, vistīrṇam, viśīrṇam, avagūrṇam vakārāntasya dīvyati, sīvyati


Research Papers and Publications


Discussion and Questions