Kāśikāvṛttī1:
rephavakārāntasya dhātoḥ padasya upadhāyāḥ ikaḥ dīrgho bhavati. gīḥ. dhūḥ. pūḥ ā
See More
rephavakārāntasya dhātoḥ padasya upadhāyāḥ ikaḥ dīrgho bhavati. gīḥ. dhūḥ. pūḥ āśīḥ.
vakāragrahaṇam uttarārtham. upadhāgrahaṇaṃ kim? abibhar bhavān. abhyāsekārasya mā bhūt.
ikaḥ iti kim? atra eva pratyudāharaṇe bhaśabdākārasya mā bhūt. dhātoḥ ityeva, agniḥ.
vāyuḥ. padasya ityeva, girau. giraḥ.
Kāśikāvṛttī2:
rvorupadhāyā dīrgha ikaḥ 8.2.76 rephavakārāntasya dhātoḥ padasya upadhāyāḥ ikaḥ
See More
rvorupadhāyā dīrgha ikaḥ 8.2.76 rephavakārāntasya dhātoḥ padasya upadhāyāḥ ikaḥ dīrgho bhavati. gīḥ. dhūḥ. pūḥ āśīḥ. vakāragrahaṇam uttarārtham. upadhāgrahaṇaṃ kim? abibhar bhavān. abhyāsekārasya mā bhūt. ikaḥ iti kim? atra eva pratyudāharaṇe bhaśabdākārasya mā bhūt. dhātoḥ ityeva, agniḥ. vāyuḥ. padasya ityeva, girau. giraḥ.
Nyāsa2:
rvorupadhāyā dīrgha ikaḥ. , 8.2.76 padasyetyeva, dhātoriti ca, tadubhayamiha sam
See More
rvorupadhāyā dīrgha ikaḥ. , 8.2.76 padasyetyeva, dhātoriti ca, tadubhayamiha samānādhikaraṇaṃ rephavakārābhyāṃ viśeṣyate, viśe ṇena ca tadantavidhirbhavatītyāha--"rephavakārāntasya" iti. vakārasyodāharaṇaṃ kasamānna pradarśitam()? ityāha--"dakāragrahaṇamutarārtham()" iti. tena vakārāntasyodāharaṇaṃ na pradarśitamiti bhāvaḥ. etadarthaṃ tu tanna bhavati; vakārāntasya padasya dhātorasambhavāt(). "abibhaḥ" iti. bhṛño laṅ(), tip(), guṇaḥ, raparatvam(), "juhotyādibhyaḥ śluḥ" 2.4.75, dvirvacanam(), "urat()" 7.4.66 ityattvam(), "bhṛ()ñāmit()" 7.4.76 itīttvam(), halṅyādilopaḥ 6.1.66॥
Laghusiddhāntakaumudī1:
rephavāntayordhātvorupadhāyā iko dīrghaḥ padānte. pipaṭhīḥ. pipaṭhiṣau.
pipaṭhī Sū #353
See More
rephavāntayordhātvorupadhāyā iko dīrghaḥ padānte. pipaṭhīḥ. pipaṭhiṣau.
pipaṭhīrbhyām.. ,
Laghusiddhāntakaumudī2:
vorupadhāyā dīrgha ikaḥ 353, 8.2.76 rephavāntayordhātvorupadhāyā iko dīrghaḥ pad
See More
vorupadhāyā dīrgha ikaḥ 353, 8.2.76 rephavāntayordhātvorupadhāyā iko dīrghaḥ padānte. pipaṭhīḥ. pipaṭhiṣau. pipaṭhīrbhyām॥ ,
Tattvabodhinī1:
`ṣaṅbhayo luk' `ṣaṭcatubhryaśce'ti bahuvacananirdeśātṣaḍarthaprādhāny Sū #385
See More
`ṣaṅbhayo luk' `ṣaṭcatubhryaśce'ti bahuvacananirdeśātṣaḍarthaprādhānye eva
luṅnuṭau bhavata iti bhāvaḥ. pipaṭhiṣateḥ kvipyato lope
kṛdantatvātsvādyutpattaupipaṭhiṣ–su iti sthite sorhalṅyādilope
pratyayalakṣaṇena padāntatvātsasya rurbhavati. na ca rutve kartavye'llopasya
sthānivattvaṃ śaṅkyaṃ, pūrvatrāsiddhe tanniṣedhāt.
Tattvabodhinī2:
rvorupadhāyā dīrgha ikaḥ 385, 8.2.76 "ṣaṅbhayo luk" "ṣaṭcatubhrya
See More
rvorupadhāyā dīrgha ikaḥ 385, 8.2.76 "ṣaṅbhayo luk" "ṣaṭcatubhryaśce"ti bahuvacananirdeśātṣaḍarthaprādhānye eva luṅnuṭau bhavata iti bhāvaḥ. pipaṭhiṣateḥ kvipyato lope kṛdantatvātsvādyutpattaupipaṭhiṣ--su iti sthite sorhalṅyādilope pratyayalakṣaṇena padāntatvātsasya rurbhavati. na ca rutve kartavye'llopasya sthānivattvaṃ śaṅkyaṃ, pūrvatrāsiddhe tanniṣedhāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents