Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: र्वोरुपधाया दीर्घ इकः rvorupadhāyā dīrgha ikaḥ
Individual Word Components: rvoḥ upadhāyā dīrgha ikaḥ
Sūtra with anuvṛtti words: rvoḥ upadhāyā dīrgha ikaḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), dhātoḥ (8.2.74)
Compounds2: raśca vaśca rvau, tayoḥ ॰ itaretaradvandvaḥ।
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

A penultimate ((i)) or ((u)) is lengthened, when the final ((r)) or ((v)) of a root can stand at the end of a Pada. Source: Aṣṭādhyāyī 2.0

A substitute long (dīrghá-ḥ: vowel 1.2.28) replaces the penultimate phoneme (upa-dhā-y-āḥ) [of a padá 1.16] denoted by the siglum iK (= i, u, r̥, l̥) [of a verbal 74 padá 1.16 ending in 1.1.72] the phoneme r or v. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Rephāntasya vakārāntasya ca dhātoḥ padasya upadhāyāḥ ikaḥ dīrghaḥ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.74


Commentaries:

Kāśikāvṛttī1: rephavakārāntasya dhātoḥ padasya upadhāyāḥ ikaḥ dīrgho bhavati. gīḥ. dḥ. pūḥ ā   See More

Kāśikāvṛttī2: rvorupadhāyā dīrgha ikaḥ 8.2.76 rephavakārāntasya dhātoḥ padasya upadikaḥ   See More

Nyāsa2: rvorupadhāyā dīrgha ikaḥ. , 8.2.76 padasyetyeva, dhātoriti ca, tadubhayamiha sam   See More

Laghusiddhāntakaumudī1: rephavāntayordhātvorupadhāyā iko dīrghaḥ padānte. pipaṭhīḥ. pipaṭhiṣau. pipaṭ Sū #353   See More

Laghusiddhāntakaumudī2: vorupadhāyā dīrgha ikaḥ 353, 8.2.76 rephavāntayordhātvorupadhāyā iko dīrghaḥ pad   See More

Tattvabodhinī1: `ṣaṅbhayo luk' `ṣaṭcatubhryaśce'ti bahuvacananirdeśātṣaḍarthaprādny Sū #385   See More

Tattvabodhinī2: rvorupadhāyā dīrgha ikaḥ 385, 8.2.76 "ṣaṅbhayo luk" "ṣaṭcatubhrya   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

rephāntasya -- gīḥ, dhūḥ, pūḥ, āśīḥ vakāragrahaṇam uttarārthaṃ tena tatraiva udāhariṣyate


Research Papers and Publications


Discussion and Questions