Kāśikāvṛttī1: tipi parataḥ sakārāntasya padasya anasteḥ dakāra ādeśo bhavati. acakād bhavān. a See More
tipi parataḥ sakārāntasya padasya anasteḥ dakāra ādeśo bhavati. acakād bhavān. anvaśād
bhavān. tipi iti kim? cakāsteḥ kvip, cakāḥ. anasteḥ iti kim? āpa eva idaṃ salilaṃ
sarvamāḥ. āḥ ityasteḥ laṅi tipi bahulaṃ chandasi 7-3-97 iti īḍ na kṛtaḥ.
Kāśikāvṛttī2: tipyanasteḥ 8.2.73 tipi parataḥ sakārāntasya padasya anasteḥ dakāra ādeśo bhava See More
tipyanasteḥ 8.2.73 tipi parataḥ sakārāntasya padasya anasteḥ dakāra ādeśo bhavati. acakād bhavān. anvaśād bhavān. tipi iti kim? cakāsteḥ kvip, cakāḥ. anasteḥ iti kim? āpa eva idaṃ salilaṃ sarvamāḥ. āḥ ityasteḥ laṅi tipi bahulaṃ chandasi 7.3.97 iti īḍ na kṛtaḥ.
Nyāsa2: tipyanasteḥ. , 8.2.73 "acakāt? anvaśāt()" iti. "cakāsṛ dīptau&quo See More
tipyanasteḥ. , 8.2.73 "acakāt? anvaśāt()" iti. "cakāsṛ dīptau" (dhā.pā.1074), "śāsu anuśiṣṭau" (dhā.pā.1075), laṅ(), tip(), adāditvācchapo luk(), halṅyādilopaḥ 6.1.66. bhavānityanuprayogastipo'bhivyakteye. "ā" iti. "āḍajādīnām()" 6.4.72 ityāṭ(), "āṭaśca" 6.1.87 iti vṛddhiḥ, tipo lope kṛte dhātusakārasya rutvam(), tasya visarjanīyaḥ॥
Laghusiddhāntakaumudī1: padāntasya sasya daḥ syāttipi na tvasteḥ. sasajuṣorurityasyāpavādaḥ. ahinat,
ah Sū #672 See More
padāntasya sasya daḥ syāttipi na tvasteḥ. sasajuṣorurityasyāpavādaḥ. ahinat,
ahinad. ahiṃstām. ahiṃsan..
Laghusiddhāntakaumudī2: tipyanasteḥ 672, 8.2.73 padāntasya sasya daḥ syāttipi na tvasteḥ. sasajuṣorurity See More
tipyanasteḥ 672, 8.2.73 padāntasya sasya daḥ syāttipi na tvasteḥ. sasajuṣorurityasyāpavādaḥ. ahinat, ahinad. ahiṃstām. ahiṃsan॥
Bālamanoramā1: rvorupadhāyāḥ. r ca, v ca rvau, tayoriti vigrahaḥ. `sipi dhāto rurvā039; ityat See More
rvorupadhāyāḥ. r ca, v ca rvau, tayoriti vigrahaḥ. `sipi dhāto rurvā' ityato
dhātorityanuvartate. rvoriti tadviśeṣaṇaṃ, tatastadantavidhiḥ. `padasye'tyadhikṛtam.
`skoḥ saṃyogādyoḥ' ityato'nte ityanuvartate. tadāha–rephetyādinā. pipaṭhīriti.
ṭhakārādikārasya dīrghe rephasya visarga iti bhāvaḥ. pipaṭhībhryāmiti. `svādiṣu' iti
padatvāt `rvorupadhāyāḥ' iti bhyāmādau padāntatvalakṣaṇe dīrgha iti bhāvaḥ. supi
viśeṣamāha–vā śarīti. pipaṭhiṣ-su iti sthite ṣatvasyā'siddhatvādrutve, dīrghe,
visarjanīye, tasya satvaṃ bādhitvaṃ `vā śarī'ti vikalpena visarjanīyaḥ. tadabhāvapakṣe
visarjanīyasya satvamityarthaḥ. tatra visarjanīyapakṣe pipaṭhīḥ-su iti
sthite,iṇkavargābhyāṃ paratvā'bhāvāt `ādeśapratyayayoḥ' iti ṣatve aprāpte-
.
Bālamanoramā2: tipyanasteḥ 314, 8.2.73 tipyanasteḥ. na astiḥ--anastiḥ, tasyeti vigrahaḥ. padasy See More
tipyanasteḥ 314, 8.2.73 tipyanasteḥ. na astiḥ--anastiḥ, tasyeti vigrahaḥ. padasyetyadhikṛtam. "jhalāṃ jaśo'nte" ityato'nte ityanuvartate. "sasajuṣo"rityataḥ sa iti ṣaṣṭha()ntamanuvartate. "vasuruāṃsudhvaṃsvanaḍuhāṃ daḥ" ityato da iti. tadāha--- padāntasyetyādinā. anasteḥ kim?. "salilaṃ sarvamā idam". "ā" ityasadātorlaṅastipi ikāralope "bahulaṃ chandasī"ti "astisicaḥ" iti īḍabhāve halṅyādilope rūpam. prakṛte tu cakāserlaṅastipo halṅyādilope sakārasya datve "vā'vasāne" iti catrvajaśtve ityabhipretyāha--acakāt acakāditi. acakāsuriti. "sijabhyaste"ti jusiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents