Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तिप्यनस्तेः tipyanasteḥ
Individual Word Components: tipi anasteḥ
Sūtra with anuvṛtti words: tipi anasteḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), daḥ (8.2.72)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

((d)) is substituted for the final ((s)) of a root, with the exception of ((as)), before the Personal ending _((ti)) (((t))), when it stands at the end of a word. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme d 72 replaces the padá 1.16 final 1.1.52 phoneme of an expression ending in 1.1.72 s 66] except that of the verbal stem as- `be' (II 56) [before the l-substitute] tiP. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.72


Commentaries:

Kāśikāvṛttī1: tipi parataḥ sakārāntasya padasya anasteḥ dakāra ādeśo bhavati. acakād bhan. a   See More

Kāśikāvṛttī2: tipyanasteḥ 8.2.73 tipi parataḥ sakārāntasya padasya anasteḥ dakāra ādeśo bhava   See More

Nyāsa2: tipyanasteḥ. , 8.2.73 "acakāt? anvaśāt()" iti. "cakāsṛ ptau&quo   See More

Laghusiddhāntakaumudī1: padāntasya sasya daḥ syāttipi na tvasteḥ. sasajuṣorurityasyāpavādaḥ. ahinat, ah Sū #672   See More

Laghusiddhāntakaumudī2: tipyanasteḥ 672, 8.2.73 padāntasya sasya daḥ syāttipi na tvasteḥ. sasajuṣorurity   See More

Bālamanoramā1: rvorupadhāyāḥ. r ca, v ca rvau, tayoriti vigrahaḥ. `sipi dhāto rurvā' ityat   See More

Bālamanoramā2: tipyanasteḥ 314, 8.2.73 tipyanasteḥ. na astiḥ--anastiḥ, tasyeti vigrahaḥ. padasy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions