Kāśikāvṛttī1:
sasajuṣo ruḥ 8-2-66 ityataḥ saḥ iti vartate, tena sambhavāt vyabhicārāc ca vasur
See More
sasajuṣo ruḥ 8-2-66 ityataḥ saḥ iti vartate, tena sambhavāt vyabhicārāc ca vasureva
viśeṣyate, na sraṃsudhvaṃsū, vyabhicārābhāvāt, asambhavāc ca na anaḍuh, śabdaḥ.
vasvantasya padasya sakārāntasya sraṃsu, dhvaṃsu, anaḍuḥ ityeteṣāṃ ca dakārādeśo bhavati.
vasu vidvadbhyām. vidvadbhiḥ. papivadbhyām. papivadbhiḥ. sraṃsu uravāsradbhyām.
uravāsradbhiḥ. dhvaṃsu parṇadhvadbhyām. parṇadhvadbhiḥ. anaḍuḥ anaḍudbhyām.
anaḍudbhiḥ. saḥ ityeva, vidvān. papivān. nakārasya na bhavati. rutve nāprāpte idam
ārabhyate iti tad bādhyate. saṃyogāntalopas tu na evam iti tena etadeva datvaṃ bādhyate.
anaḍuho 'pi ḍhatvam anena bādhyate. numastu vidhānasāmarthyānna bhavati, anaḍvān, he
anaḍvaniti. padasya ityeva, vidvāṃsau. vidvāṃsaḥ.
Kāśikāvṛttī2:
vasusraṃsudhvaṃsvanaḍuhāṃ daḥ 8.2.72 sasajuṣo ruḥ 8.2.66 ityataḥ saḥ iti vartat
See More
vasusraṃsudhvaṃsvanaḍuhāṃ daḥ 8.2.72 sasajuṣo ruḥ 8.2.66 ityataḥ saḥ iti vartate, tena sambhavāt vyabhicārāc ca vasureva viśeṣyate, na sraṃsudhvaṃsū, vyabhicārābhāvāt, asambhavāc ca na anaḍuh, śabdaḥ. vasvantasya padasya sakārāntasya sraṃsu, dhvaṃsu, anaḍuḥ ityeteṣāṃ ca dakārādeśo bhavati. vasu vidvadbhyām. vidvadbhiḥ. papivadbhyām. papivadbhiḥ. sraṃsu uravāsradbhyām. uravāsradbhiḥ. dhvaṃsu parṇadhvadbhyām. parṇadhvadbhiḥ. anaḍuḥ anaḍudbhyām. anaḍudbhiḥ. saḥ ityeva, vidvān. papivān. nakārasya na bhavati. rutve nāprāpte idam ārabhyate iti tad bādhyate. saṃyogāntalopas tu na evam iti tena etadeva datvaṃ bādhyate. anaḍuho 'pi ḍhatvam anena bādhyate. numastu vidhānasāmarthyānna bhavati, anaḍvān, he anaḍvaniti. padasya ityeva, vidvāṃsau. vidvāṃsaḥ.
Nyāsa2:
vasuruāṃsudhvaṃsvanaḍuhāṃ daḥ. , 8.2.72 "vidvadbhyām()" iti. "vid
See More
vasuruāṃsudhvaṃsvanaḍuhāṃ daḥ. , 8.2.72 "vidvadbhyām()" iti. "videḥ śaturvasuḥ" 7.1.36 iti vasurādeśaḥ. "papivadbhyām(), papivadbhiḥ" iti. pivateḥ pātervā liṭ(), kvasuḥ, "vasvekājādghāsām()" 7.2.67 itīṭ(), "āto lopa iṭi ca" 6.4.64 ityākāralopaḥ, sthānivadbhāvena "pā" ityetad()dvirucyate. "ukhāruāt(), parṇadhvat()" iti ruāṃsidhvaṃsibhyām()--ukhāyāḥ ruāṃsate, parṇāni dhvaṃsata iti kvip(), "aniditām()" 6.4.24 iti nalopaḥ.
ihedaṃ vasordatvamanavakāśam(), sarvasya viṣayasya vidhyantareṇāvaṣṭabdhatvāt(); tathāpi vidvānityādau saṃyogāntalopaḥ prāpnoti, vidvadbhyāmityādau tu rutvam(). atastadanavakāśatvādyadā rutvaṃ bādhate tadā saṃyogāntalopo'pi tena bādhitavyaḥ, tataśca vidvāniti na sidhyatīti tasya vyāmohaḥ syāt(), taṃ pratyāha-"rutve nāprāpte" ityādi. "yasminnāprāpte yo vidhirārabhyate sa tasya bādhako bhavati" (vyā.pa.49), na cāprāpte rutva idamārabhyate, atastadeva datvena bādhyate. "saṃyogāntalopastu naivam()" iti. tuśabdo rutvādviśeṣaṃ darśayati. itikaraṇo hetau. yathā rutvaṃ sarvatra prāpnoti naivaṃ syogāntalopaḥ. sa hi vidvānityādāveva prāpnoti, na vidvadbhacāmityādau. tasmāt? tenaiva datvaṃ bādhyate, na tvasau datvena; saṃyogāntalope katrtavye dattvasyāsiddhatvādityabhiprāyaḥ.
ata yathā "ho ḍhaḥ" 8.2.31 ityasya dakāro'trāpavādaḥ, tathā sa ["sa tathā"--prāṃu.pāṭhaḥ] "sāvanaḍuhaḥ" 7.1.82 ityasyāpi kasmānna bhavati, yatā hravakāśatvāddakāro ḍhatvasya bādhakastathā numo'pi bādhaka eva yuktaḥ? ityata āha--"numastu vidhānasāmathryānna bhavati" iti. pratipadaṃ hi "sāvanaḍuhaḥ" num? vidhīyate, tasya yadyayaṃ dakāro'pavādaḥ syāt(), numvadhānamanarthakaṃ syāt(). "anaḍvān()" iti. "caturanaḍuhorāmudāttaḥ" 7.1.98 ityām(), yaṇādeśaḥ, halṅyādi 6.1.66 saṃyogānta 8.2.23 lopau. "he anaḍvan()" iti. "am sambuddhau" 7.1.99 ityam(). seṣaṃ pūrvavat()॥
Laghusiddhāntakaumudī1:
sāntavasvantasya sraṃsādeśca daḥ syātpadānte. anaḍudbhyāmityādi.. sānteti
kim? Sū #263
See More
sāntavasvantasya sraṃsādeśca daḥ syātpadānte. anaḍudbhyāmityādi.. sānteti
kim? vidvān. padānte kim? srastam.dhvastam..
Laghusiddhāntakaumudī2:
vasusraṃsudhvaṃsvanaḍuhāṃ daḥ 263, 8.2.72 sāntavasvantasya sraṃsādeśca daḥ syātp
See More
vasusraṃsudhvaṃsvanaḍuhāṃ daḥ 263, 8.2.72 sāntavasvantasya sraṃsādeśca daḥ syātpadānte. anaḍudbhyāmityādi॥ sānteti kim? vidvān. padānte kim? srastam.dhvastam॥
Bālamanoramā1:
bhyāmādau hali viśeṣamāha–vasuruāṃsu. vasuḥ pratyayaḥ, tena tadantaṃ gṛhrate. `r
See More
bhyāmādau hali viśeṣamāha–vasuruāṃsu. vasuḥ pratyayaḥ, tena tadantaṃ gṛhrate. `ruāṃsu
dhvaṃsu avaruāṃsane' iti dhātū. `sasajuṣo ruḥ' ityataḥ `sa' iti luptaṣa,?ṭhīkamanuvṛttam.
tena ca vasurviśeṣyate. tadantavidhiḥ. sāntatvaṃ ruāṃsudhvaṃsvorna viśeṣaṇam,
avyabhicārāt. nāpyanaḍuhaḥ, asaṃbhavāt. padasyetyadhikṛtaṃ bahuvacanāntatvena
vipariṇamyate. `alo'ntyasye'ti tadantasya bhavati. phalitamāha–sāntetyādinā. yathāsaṃbhavaṃ
rutvaḍhatvayorapavādaḥ. anaḍudbhyāmiti. `svādiṣvasarvanāmasthāne' iti padatvāditi
bhāvaḥ. ityādīti. anaḍudbhiḥ. anaḍudbhyaḥ 2. anaḍuhe. anaḍuhaḥ. anaḍuhaḥ anaḍuhoḥ
anajuhām. datve `khari ce'ti catrvam. anaḍutsu. sānteti kimiti. vasorapi
sāntattvā'vyabhicārātpraśnaḥ. vidvāniti. vidvas s iti sthite
`atavasantasye'ti dīrghe `ugidacā'riti numi sulope saṃyogāntalope ca rūpam. atra
vasoḥ sakārāntatvā'bhāvānna datvamiti bhāvaḥ.
ktapratyayāntam. atra padāntatvā'bhāvānna datvam. vidvāṃsau anaḍvāhāvityādyapa
pratyudāhāryam.
Bālamanoramā2:
vasruṃsudhvaṃsvanaḍuhāṃ daḥ , 8.2.72 bhyāmādau hali viśeṣamāha--vasuruāṃsu. vasu
See More
vasruṃsudhvaṃsvanaḍuhāṃ daḥ , 8.2.72 bhyāmādau hali viśeṣamāha--vasuruāṃsu. vasuḥ pratyayaḥ, tena tadantaṃ gṛhrate. "ruāṃsu dhvaṃsu avaruāṃsane" iti dhātū. "sasajuṣo ruḥ" ityataḥ "sa" iti luptaṣa,()ṭhīkamanuvṛttam. tena ca vasurviśeṣyate. tadantavidhiḥ. sāntatvaṃ ruāṃsudhvaṃsvorna viśeṣaṇam, avyabhicārāt. nāpyanaḍuhaḥ, asaṃbhavāt. padasyetyadhikṛtaṃ bahuvacanāntatvena vipariṇamyate. "alo'ntyasye"ti tadantasya bhavati. phalitamāha--sāntetyādinā. yathāsaṃbhavaṃ rutvaḍhatvayorapavādaḥ. anaḍudbhyāmiti. "svādiṣvasarvanāmasthāne" iti padatvāditi bhāvaḥ. ityādīti. anaḍudbhiḥ. anaḍudbhyaḥ 2. anaḍuhe. anaḍuhaḥ. anaḍuhaḥ anaḍuhoḥ anajuhām. datve "khari ce"ti catrvam. anaḍutsu. sānteti kimiti. vasorapi sāntattvā'vyabhicārātpraśnaḥ. vidvāniti. vidvas s iti sthite "atavasantasye"ti dīrghe "ugidacā"riti numi sulope saṃyogāntalope ca rūpam. atra vasoḥ sakārāntatvā'bhāvānna datvamiti bhāvaḥ. ruāstaṃ dhvastamiti. ktapratyayāntam. atra padāntatvā'bhāvānna datvam. vidvāṃsau anaḍvāhāvityādyapa pratyudāhāryam.
Tattvabodhinī1:
vasuruāṃsu. vasviti pratyayaḥ, tena tadantaṃ grāhram. `sasajuṣo'riti
sūtrā Sū #294
See More
vasuruāṃsu. vasviti pratyayaḥ, tena tadantaṃ grāhram. `sasajuṣo'riti
sūtrātsetyanuvartate, tacca vasoreva viśeṣaṇaṃ, na tu saraṃsudhvaṃsvoḥ, avyabhicārāt.
nā'pyaḍuhaḥ, asaṃbhavādityabhipretyāha–sāntavasvantasyeti.
Tattvabodhinī2:
vasuruāṃsudhvaṃsvanaḍuhāṃ daḥ 294, 8.2.72 vasuruāṃsu. vasviti pratyayaḥ, tena ta
See More
vasuruāṃsudhvaṃsvanaḍuhāṃ daḥ 294, 8.2.72 vasuruāṃsu. vasviti pratyayaḥ, tena tadantaṃ grāhram. "sasajuṣo"riti sūtrātsetyanuvartate, tacca vasoreva viśeṣaṇaṃ, na tu saraṃsudhvaṃsvoḥ, avyabhicārāt. nā'pyaḍuhaḥ, asaṃbhavādityabhipretyāha--sāntavasvantasyeti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents