Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वसुस्रंसुध्वंस्वनडुहां दः vasusraṃsudhvaṃsvanaḍuhāṃ daḥ
Individual Word Components: vasusraṃsudhvaṃsvanaḍuhām daḥ
Sūtra with anuvṛtti words: vasusraṃsudhvaṃsvanaḍuhām daḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((d)) is substituted for the final ((s)) of a word ending in the affix ((vas)), and for the final of ((sraAs)), ((dhvaAs)) and ((ana uh)) at the end of a Pada (in the wider sense 1.4.14, 17). Source: Aṣṭādhyāyī 2.0

The substitute phoneme d replaces [padá 1.16 final 1.1.52 phoneme of stems ending in 1.1.72 the affix 3.1.1] (K)vásU (3.2.107) and of stems °-sráṁs `fall' (I 790), °-dhvaṁs `destroy' (I 791) and anaḍ-úh- `beast of burden'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/28:iha kasmāt na bhavati |
2/28:papivān tasthivān iti |
3/28:sasya iti vartate |
4/28:evam api atra prāpnoti |
5/28:lope kṛte na bhaviṣyati |
See More


Kielhorn/Abhyankar (III,412.16-413.10) Rohatak (V,409-410)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: sasajuṣo ruḥ 8-2-66 ityataḥ saḥ iti vartate, tena sambhavāt vyabhicārāc ca vasur   See More

Kāśikāvṛttī2: vasusraṃsudhvaṃsvanaḍuhāṃ daḥ 8.2.72 sasajuṣo ruḥ 8.2.66 ityataḥ saḥ iti vartat   See More

Nyāsa2: vasuruāṃsudhvaṃsvanaḍuhāṃ daḥ. , 8.2.72 "vidvadbhyām()" iti. "vid   See More

Laghusiddhāntakaumudī1: sāntavasvantasya sraṃsādeśca daḥ syātpadānte. anaḍudbhyāmityādi.. sānteti kim? Sū #263   See More

Laghusiddhāntakaumudī2: vasusraṃsudhvaṃsvanaḍuhāṃ daḥ 263, 8.2.72 sāntavasvantasya sraṃsādeśca daḥ stp   See More

Bālamanoramā1: bhyāmādau hali viśeṣamāha–vasuruāṃsu. vasuḥ pratyayaḥ, tena tadantaṃ gṛhrate. `r   See More

Bālamanoramā2: vasruṃsudhvaṃsvanaḍuhāṃ daḥ , 8.2.72 bhyāmādau hali viśeṣamāha--vasuruāṃsu. vasu   See More

Tattvabodhinī1: vasuruāṃsu. vasviti pratyayaḥ, tena tadantaṃ grāhram. `sasajuṣo'riti sūt Sū #294   See More

Tattvabodhinī2: vasuruāṃsudhvaṃsvanaḍuhāṃ daḥ 294, 8.2.72 vasuruāṃsu. vasviti pratyayaḥ, tena ta   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions