Kāśikāvṛttī1: bhuvasityetasya mahāvyāhṛteḥ chandasi viṣaye ubhayathā bhavati, rurvā repho vā. See More
bhuvasityetasya mahāvyāhṛteḥ chandasi viṣaye ubhayathā bhavati, rurvā repho vā. bhuva
ityantarikṣam, bhuvarityantarikṣam. mahāvyāhṛteḥ iti kim? bhuvo viśveṣu savaneṣu
yajñiyaḥ. bhuvaḥ ityetadavyavyam antarikṣavāci mahāvyāhṛtiḥ.
Kāśikāvṛttī2: bhuvaś ca mahāvyāhṛteḥ 8.2.71 bhuvasityetasya mahāvyāhṛteḥ chandasi viṣaye ubha See More
bhuvaś ca mahāvyāhṛteḥ 8.2.71 bhuvasityetasya mahāvyāhṛteḥ chandasi viṣaye ubhayathā bhavati, rurvā repho vā. bhuva ityantarikṣam, bhuvarityantarikṣam. mahāvyāhṛteḥ iti kim? bhuvo viśveṣu savaneṣu yajñiyaḥ. bhuvaḥ ityetadavyavyam antarikṣavāci mahāvyāhṛtiḥ.
Nyāsa2: bhuvaśca mahāvyāhmateḥ. , 8.2.71 bhuvaḥśabdaḥ ṣaṣṭha() tapratirūpakamavyayam(), See More
bhuvaśca mahāvyāhmateḥ. , 8.2.71 bhuvaḥśabdaḥ ṣaṣṭha() tapratirūpakamavyayam(), tasya nityaṃ rutve prāpte pakṣe repho yatā syādityevamarthamidam(). cakāra ubhayathetyasyānukarṣaṇārthaḥ. tenottaratrānuvṛttirna bhavati.
"bhuvo vi()āsya" iti. mūśabdasya ṣaṣṭha()ntasya pañcamyantasya vā prayogaḥ. yadyevam(), lākṣaṇikatvādevāsya ["lākṣaṇikatvādināsya"--prāṃu.pāṭhaḥ] na bhaviṣyati, tatkimennivṛttyarthena mahāvyāhmatigrahaṇena? evaṃ tahrretajjñāpayati--anityalakṣaṇā pratipadoktaparibhāṣeti. tena krāpayatītyatara pugāgamaḥ siddho bhavati, nityatve tu tasya na syāt(), asyākārāntasya lākṣaṇikatvāt().
kīdṛśī bhuvaḥśabdo mahāvyāhmatirbhavati? ityāha--"bhuvasityetat()" ityādi. antarikṣaṃ hi mahat(), tasya vyāhmatiḥ=uktitaryasmāt(); tasmānmahāvyāhmatirbhavati॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents