Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: भुवश्च महाव्याहृतेः bhuvaśca mahāvyāhṛteḥ
Individual Word Components: bhuvaḥ (avibhaktikam) ca mahāvyāhṛteḥ
Sūtra with anuvṛtti words: bhuvaḥ (avibhaktikam) ca mahāvyāhṛteḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), raḥ (8.2.69), ubhayathā (8.2.70), chandasi (8.2.70)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

In the Chhandas, ((ru)) and ((r)) may replace the final of the word ((bhuvas)) when used as a mahâ-vyâhṛiti. Source: Aṣṭādhyāyī 2.0

[In the domain of Chándas 70 either substitute phoneme rU 66 or r 69 replaces the padá 1.16 final 1.1.52 phoneme (s) of] bhúv-as used as a great mystical symbol (mahā-vy-ā-hr̥-té-ḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.66, 8.2.70, 8.2.69


Commentaries:

Kāśikāvṛttī1: bhuvasityetasya mahāvyāhṛteḥ chandasi viṣaye ubhayathā bhavati, rurvā repho .    See More

Kāśikāvṛttī2: bhuvaś ca mahāvyāhṛteḥ 8.2.71 bhuvasityetasya mahāvyāhṛteḥ chandasi viṣaye ubha   See More

Nyāsa2: bhuvaśca mahāvyāhmateḥ. , 8.2.71 bhuvaḥśabdaḥ ṣaṣṭha() tapratirūpakamavyayam(),    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions