Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नलोपः प्रातिपदिकान्तस्य nalopaḥ prātipadikāntasya
Individual Word Components: na (luptaṣaṣṭhyantaḥ) lopaḥ prātipadika (iti luptaṣaṣṭhīkam) antasya
Sūtra with anuvṛtti words: na (luptaṣaṣṭhyantaḥ) lopaḥ prātipadika (iti luptaṣaṣṭhīkam) antasya padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The ((n)) at the end of a Nominal-stem, which is a Pada (1.4.17), is elided. Source: Aṣṭādhyāyī 2.0

The substitute lópa (0̸) replaces the final phoneme n of a nominal stem (prāti-pad-ika-antá-sya) [which functions at the same time as a padá 1.16]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/10:antagrahaṇam kimartham |
2/10:nalope antagrahaṇam padādhikārasya viśeṣaṇatvāt |*
3/10:nalope antagrahaṇam kriyate |
4/10:kim kāraṇam |
5/10:padādhikārasya viśeṣaṇatvāt |
See More


Kielhorn/Abhyankar (III,394.5-9) Rohatak (V,375)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: padasya iti vartate. prātipadikasya padasya yo 'ntyo nakāraḥ tasya lopo bhavati.   See More

Kāśikāvṛttī2: nalopaḥ prātipadikāntasya 8.2.7 padasya iti vartate. prātipadikasya padasya yo    See More

Nyāsa2: nalopaḥ prātipadikāntasya. , 8.2.7 "prātipadikasya" iti, "padasya   See More

Laghusiddhāntakaumudī1: prātipadikasaṃjñakaṃ yatpadaṃ tadantasya nasya lopaḥ. sakhā.. Sū #180

Laghusiddhāntakaumudī2: nalopaḥ prātipadikāntasya 180, 8.2.7 prātipadikasaṃjñakaṃ yatpadaṃ tadantasya na   See More

Bālamanoramā1: na lopaḥ. `na' iti sthānaṣaṣṭha\ufffdntaṃ pṛthakpadam. ārṣaḥ ṣaṣṭa\ufffdā Sū #234   See More

Bālamanoramā2: na lopaḥ prātipadikāntasya 234, 8.2.7 na lopaḥ. "na" iti sthānaṣaṣṭha(   See More

Tattvabodhinī1: nalopaḥ prātipadikāntasya. luptaṣaṣṭhīke iti. sautratvāt. na tu ṣaṣṭhītatpuruṣa Sū #198   See More

Tattvabodhinī2: na lopaḥ prātipadikāntasya 198, 8.2.7 nalopaḥ prātipadikāntasya. luptaṣaṣṭke i   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions