Kāśikāvṛttī1:
padasya iti vartate. prātipadikasya padasya yo 'ntyo nakāraḥ tasya lopo bhavati.
See More
padasya iti vartate. prātipadikasya padasya yo 'ntyo nakāraḥ tasya lopo bhavati. rājā.
rājabhyām. rājabhiḥ. rājatā. rājataraḥ. rājatamaḥ. prātipadikagrahaṇaṃ kim? ahannahim.
antagrahaṇaṃ kim? rājānau. rājānaḥ. prātipadikagrahaṇam asamastam eva supāṃ sulukiti
ṣaṣṭhyā lukā nirdiṣṭam. ahno nalopapratiṣedho vaktavyaḥ. ahaḥ. ahobhyām. ahobhiḥ.
ro 'supi 8-2-69), ahan (*7,2.68 iti repharutvayorasiddhatvāt nalopaḥ prāpnoti,
sāvakāśaṃ tadubhayaṃ sambuddhau, he 'haḥ, he dīrghāto nidāgheti? tatra samādhimāhuḥ. ahaniti
ruvidhau yadupādīyate prathamaikavacanāntam akṛtanalopaṃ tadāvartyate, tatra ekayā āvṛttyā
tadevaṃ rūpaṃ nalopābhāvārtham anvākhyāyate, dvitīyayāpi tasya ruḥ vidhīyate.
Kāśikāvṛttī2:
nalopaḥ prātipadikāntasya 8.2.7 padasya iti vartate. prātipadikasya padasya yo
See More
nalopaḥ prātipadikāntasya 8.2.7 padasya iti vartate. prātipadikasya padasya yo 'ntyo nakāraḥ tasya lopo bhavati. rājā. rājabhyām. rājabhiḥ. rājatā. rājataraḥ. rājatamaḥ. prātipadikagrahaṇaṃ kim? ahannahim. antagrahaṇaṃ kim? rājānau. rājānaḥ. prātipadikagrahaṇam asamastam eva supāṃ sulukiti ṣaṣṭhyā lukā nirdiṣṭam. ahno nalopapratiṣedho vaktavyaḥ. ahaḥ. ahobhyām. ahobhiḥ. ro 'supi 8.2.69, ahan 7.2.68 iti repharutvayorasiddhatvāt nalopaḥ prāpnoti, sāvakāśaṃ tadubhayaṃ sambuddhau, he 'haḥ, he dīrghāto nidāgheti? tatra samādhimāhuḥ. ahaniti ruvidhau yadupādīyate prathamaikavacanāntam akṛtanalopaṃ tadāvartyate, tatra ekayā āvṛttyā tadevaṃ rūpaṃ nalopābhāvārtham anvākhyāyate, dvitīyayāpi tasya ruḥ vidhīyate.
Nyāsa2:
nalopaḥ prātipadikāntasya. , 8.2.7 "prātipadikasya" iti, "padasya
See More
nalopaḥ prātipadikāntasya. , 8.2.7 "prātipadikasya" iti, "padasya" iti samānādhikaraṇe ṣaṣṭhyau.
"ahannahim()" iti. hanterlaṅ(), tip(), halṅyādilopaḥ" 6.1.66 adāditvācchapo luk(). "adhātuḥ" 1.2.45 iti pratiṣedhādiha prātipadikatvaṃ nāsti. "rājā, rājānau, rājānaḥ" iti. asarvanāmasthāne padasaṃjñāpratiṣedhādiha 1.4.17 prātipadikasyāvayavo'nto nakāro bhavati. "prātipadikāntasya" iti. ṣaṣṭhītatpuruṣe'trottarapadapradhānatvādasyaiva padasya tadviśeṣaṇaṃ yuktam(), na tu guṇabhūtasya. prātipadikenāntaśabdena cātra nakāro viśeṣitaḥ, sa ca nakāraḥ prātipadikasyāntarbhūtaḥ. "padasya" iti. aniṣṭayorapi vyadhikaraṇayoḥ padaprātipadikān()taryorviśeṣaṇaviśeṣyabhāvena bhavitavyam()--prātipadikāntasyeti, padasyeti. padasya yo'vayavaḥ so'pi prātipadikasyetyarthaḥ. evañca sati kriyamāṇe'pyantagrahaṇe rājānau, rājāna ityatra prāpnotyeva nalopaḥ, bhavati hratrāpi padāvayavaḥ prātipadikasyānto nakāraḥ()--ityetaccodyamapākartumāha--"prātipadikagrahaṇamasamastameva" iti. tataśca tasya "padasya" ityetat? samānādhikaraṇaviśeṣaṇaṃ yuktamevetyabhiprāyaḥ. yadi tahrrasamastameva prātipadikagrahaṇaṃ ṣaṣṭha()āśrayaṇaṃ prāpnotītyabhiprāyaḥ? ityata āha--"supāṃ sulak()" iti. anena yat? ṣaṣṭha()āṃ luk? tena la#ukā nirdiṣṭaṃ prātiprārtipadikagrahaṇam(), ato na bhavati ṣaṣṭhyāḥ prasaṅgaḥ.
"ahaḥ" iti. "svamīrvapuṃsakāt()" 7.1.23 iti sorluk(), "ro'supi" 8.2.69 iti nakārasya rephaḥ. pratyayalakṣaṇenāhnaḥ 1.1.61 supparatā nāsti; "lumatā lupte pratyayalakṣaṇaṃ nāsti" 1.1.62 iti vacanāt(). "ahobhyām(), ahobhiḥ" iti. "ahan()" 8.2.68 iti rutvam, "haśi ca" 6.1.110 ityutvam(), "ādguṇaḥ" 6.1.84. nanu ca prāptipūrvakaḥ pratiṣedho bhavati; iha ca repharutvayoḥ kṛtayornalopasya prāptireva nāsti, nakārābhāvāt? ta()tka pratiṣedhena? ityata āha--"ahan()" 8.2.68 "ro'supi" iti ādiśyete. tadrepho rutpañca dvayamapyetadanavakāśam(), ato lope na bhavati; anyathā hi tayorvidhānamanarthakaṃ syādityata āha--"sāvakāśam()" ityādi. sambuddhau hi lopa na; "na ṅisambuddhyoḥ" 8.2.8 iti pratiṣedhāt(). atastatrobhayamapyetat? sāvakāśam(). "he dīrghāho nidāgha" iti. dīrghāṇyahāni yasminnidāgha iti bahuvrīhiḥ, tatsambuddhiḥ, halṅyādilopaḥ 6.1.66. satyapi lope pratyayalakṣaṇena supparatāstī ti "ro'supi" 8.2.69 ityetanna pravatrtate, "ahan()" 8.2.68 iti rutvameva bhavati.
"ahan()" iti. "prathamaikavacanāntam()" ityādi. tatra "ahan()" (8.2.68) iti rutvavidhau yadupādīyate tadāvatrtate--ityetāvati vaktavye "ahan()" ityanena sūtreṇa kevalaṃ rutvamādeśo na vidhīyate, api tvāvṛttinyāyādahannityetacchabdarūpamanvākhyāyate--ityatropapattipradarśanārtham? "prathamaikavacanāntamakṛtanalopam()" ityuktam(). yadi hrādeśanātramahannityanena vidhīyate, tadādeśasambandhe ṣaṣṭha()ā bhavitavyamiti ṣaṣṭhyupādīyeta, na prathamā. prathamayā hrupādīyamānaṃ kṛtanakāralopamupādīyeta, nakāralopalakṣaṇasya bhāvāt(); na caiva kṛtam(); tasmāt? prathamāntasyākṛtanakāralopasyopādānadavasīyate--ahanniti rūpasyānvākhyānaṃ kriyata iti. anvākhyāyate--sādhutvena pratipādyata ityarthaḥ. kimartham()? nalopābhāvārtham(). "nalopaḥ prātipadikāntasya" 8.2.7 ityanena lopo mā bhūdityevamartham()॥
Laghusiddhāntakaumudī1:
prātipadikasaṃjñakaṃ yatpadaṃ tadantasya nasya lopaḥ. sakhā.. Sū #180
Laghusiddhāntakaumudī2:
nalopaḥ prātipadikāntasya 180, 8.2.7 prātipadikasaṃjñakaṃ yatpadaṃ tadantasya na
See More
nalopaḥ prātipadikāntasya 180, 8.2.7 prātipadikasaṃjñakaṃ yatpadaṃ tadantasya nasya lopaḥ. sakhā॥
Bālamanoramā1:
na lopaḥ. `na' iti sthānaṣaṣṭha\ufffdntaṃ pṛthakpadam. ārṣaḥ ṣaṣṭa\ufffdā Sū #234
See More
na lopaḥ. `na' iti sthānaṣaṣṭha\ufffdntaṃ pṛthakpadam. ārṣaḥ ṣaṣṭa\ufffdā luk.
nakārasya lopaḥ syādityarthaḥ. antasyeti nakārasya viśeṣaṇam. ata eva ca nasya
viśeṣaṇasāpekṣatvāllopaśabdena samāso na bhavati, asāmathryāt. kasyānta ityapekṣāyāṃ
padasyetyadhikṛtamavayavaṣṭha\ufffdntamanveti - padasya yo'yamantāvayavastasya nakārasya lopa
iti. kīdṛśaṃ padamityapekṣāyāṃ prātipadiketi luptaṣaṣṭha\ufffdntamanveti.
prātipadikasaṃjñakaṃ yat padaṃ tasya yo'yamantāvayavo nakārastasyaḥ lopaḥ syāditi. ata eva
prātipadikāntasyeti na samastamekaṃ padam. tasya
padaśabdenānvitatvenā'ntaśabdenā'sāmathryāt. tadāha-neti prātipadiketi ca
lupteti. tadantasyeti. tasya padasya antāvayavo yo nakakārastasyetyarthaḥ.
prātipadikagrahaṇaṃ kim ?. ahan. tiṅantasya na bhavati. padagrahaṇaṃ kim ?. ahan.
tiṅantasya na bhavati. padagrahaṇaṃ kim ?. rājānau. nanu nalope sati yūṣabhyāmityatra `supi
ce'dīrghaḥ syāt. yūṣabhirityatra `ato bhisa ai'siti aisādeśaḥ syāt. `yūṣabhya'
ityatra `bahuvacane jhalye'dityetvaṃ syādityata āha-nalopasyāsiddhatvāditi.
ityādīti. yūṣṇe yūṣṇaḥ. yūṣṇoḥ yūṣṇāmiti ādiśabdārthaḥ. ya#ūṣan-ṅi iti stite
allopo'na iti nitye'llope prāpte-.
Bālamanoramā2:
na lopaḥ prātipadikāntasya 234, 8.2.7 na lopaḥ. "na" iti sthānaṣaṣṭha(
See More
na lopaḥ prātipadikāntasya 234, 8.2.7 na lopaḥ. "na" iti sthānaṣaṣṭha()ntaṃ pṛthakpadam. ārṣaḥ ṣaṣṭa()ā luk. nakārasya lopaḥ syādityarthaḥ. antasyeti nakārasya viśeṣaṇam. ata eva ca nasya viśeṣaṇasāpekṣatvāllopaśabdena samāso na bhavati, asāmathryāt. kasyānta ityapekṣāyāṃ padasyetyadhikṛtamavayavaṣṭha()ntamanveti - padasya yo'yamantāvayavastasya nakārasya lopa iti. kīdṛśaṃ padamityapekṣāyāṃ prātipadiketi luptaṣaṣṭha()ntamanveti. prātipadikasaṃjñakaṃ yat padaṃ tasya yo'yamantāvayavo nakārastasyaḥ lopaḥ syāditi. ata eva prātipadikāntasyeti na samastamekaṃ padam. tasya padaśabdenānvitatvenā'ntaśabdenā'sāmathryāt. tadāha-neti prātipadiketi ca lupteti. tadantasyeti. tasya padasya antāvayavo yo nakakārastasyetyarthaḥ. prātipadikagrahaṇaṃ kim?. ahan. tiṅantasya na bhavati. padagrahaṇaṃ kim?. ahan. tiṅantasya na bhavati. padagrahaṇaṃ kim?. rājānau. nanu nalope sati yūṣabhyāmityatra "supi ce"dīrghaḥ syāt. yūṣabhirityatra "ato bhisa ai"siti aisādeśaḥ syāt. "yūṣabhya" ityatra "bahuvacane jhalye"dityetvaṃ syādityata āha-nalopasyāsiddhatvāditi. ityādīti. yūṣṇe yūṣṇaḥ. yūṣṇoḥ yūṣṇāmiti ādiśabdārthaḥ. ya#ūṣan-ṅi iti stite allopo'na iti nitye'llope prāpte-.
Tattvabodhinī1:
nalopaḥ prātipadikāntasya. luptaṣaṣṭhīke iti. sautratvāt. na tu
ṣaṣṭhītatpuruṣa Sū #198
See More
nalopaḥ prātipadikāntasya. luptaṣaṣṭhīke iti. sautratvāt. na tu
ṣaṣṭhītatpuruṣau, pūrvapade sāpekṣatvena samāsā'saṃbhavāt, prātipadikasya
padaviśeṣaṇatvācceti bhāvaḥ. tadantasyeti. ṣaṣṭhītatpuruṣo'yam. tasya-
prātipadikasaṃjñakapadasyā'nto yo nakārastasyetyarthaḥ. yatadi tu
prātipadikeneva`ne'tyanenāpi padaṃ viśeṣyate tadā viśeṣaṇena tadantavidhau
sautramantagrahaṇaṃ śakyamakarttumiti manoramāyāṃ sthitam. prātipadiketi kim ?. ahan.
padamiti kim ?. rājānau. rājānaḥ.
Tattvabodhinī2:
na lopaḥ prātipadikāntasya 198, 8.2.7 nalopaḥ prātipadikāntasya. luptaṣaṣṭhīke i
See More
na lopaḥ prātipadikāntasya 198, 8.2.7 nalopaḥ prātipadikāntasya. luptaṣaṣṭhīke iti. sautratvāt. na tu ṣaṣṭhītatpuruṣau, pūrvapade sāpekṣatvena samāsā'saṃbhavāt, prātipadikasya padaviśeṣaṇatvācceti bhāvaḥ. tadantasyeti. ṣaṣṭhītatpuruṣo'yam. tasya-prātipadikasaṃjñakapadasyā'nto yo nakārastasyetyarthaḥ. yatadi tu prātipadikeneva"ne"tyanenāpi padaṃ viśeṣyate tadā viśeṣaṇena tadantavidhau sautramantagrahaṇaṃ śakyamakarttumiti manoramāyāṃ sthitam. prātipadiketi kim?. ahan. padamiti kim?. rājānau. rājānaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents