Kāśikāvṛttī1: ahanityetasya rephādaśo bhavati asupi parataḥ. ahardadāti. aharbhuṅkte. asupi it See More
ahanityetasya rephādaśo bhavati asupi parataḥ. ahardadāti. aharbhuṅkte. asupi iti kim?
ahobhyām. ahobhiḥ. nanu catra api pratyayalakṣaṇena subasti, ahardadāti, aharbhuṅkte
iti? na etadasti. uktam etat ahnoravidhau lumatā lupte pratyayalakṣaṇaṃ na bhavati iti.
nāyamahaḥśabdaḥ supparo bhavati. yatra tu lopaśabdena lupyate tatra pratyayalakṣaṇaṃ bhavatyeva,
yathā he dīrghaho 'tra, dīrghāho nidāgha iti. atra hi halṅyābbhyaḥ iti lopena
pratyayasya nivṛttiḥ.
Kāśikāvṛttī2: ro 'supi 8.2.69 ahanityetasya rephādaśo bhavati asupi parataḥ. ahardadāti. ahar See More
ro 'supi 8.2.69 ahanityetasya rephādaśo bhavati asupi parataḥ. ahardadāti. aharbhuṅkte. asupi iti kim? ahobhyām. ahobhiḥ. nanu catra api pratyayalakṣaṇena subasti, ahardadāti, aharbhuṅkte iti? na etadasti. uktam etat ahnoravidhau lumatā lupte pratyayalakṣaṇaṃ na bhavati iti. nāyamahaḥśabdaḥ supparo bhavati. yatra tu lopaśabdena lupyate tatra pratyayalakṣaṇaṃ bhavatyeva, yathā he dīrghaho 'tra, dīrghāho nidāgha iti. atra hi halṅyābbhyaḥ iti lopena pratyayasya nivṛttiḥ.
Nyāsa2: ro'supi. , 8.2.69 pūrvasyāyamapavādaḥ. rephe'kāra uccāraṇārthaḥ. "ahardadāt See More
ro'supi. , 8.2.69 pūrvasyāyamapavādaḥ. rephe'kāra uccāraṇārthaḥ. "ahardadāti" iti. yadyatra rutvaṃ syāt? "haśi ca" 6.1.110 ityutvaṃ prasajyeta. tasmādro vidhīyate. nanu cātrāpi pratyayalakṣaṇena subasti? naiṣa doṣaḥ; ahno ravidhau lumatā lupte pratyayalakṣaṇasya pratiṣedhaḥ.
lopaśabdena yatra lopastatra hi pratyayalakṣaṇam(), yathā--"he dīrghāho'tra. he dīrghāha nidāgha" iti. atra halṅyādilopaḥ 6.1.66॥
Laghusiddhāntakaumudī1: ahno rephādeśo na tu supi. aharahaḥ. ahargaṇaḥ.. Sū #110
Laghusiddhāntakaumudī2: ro'supi 110, 8.2.69 ahno rephādeśo na tu supi. aharahaḥ. ahargaṇaḥ॥
Bālamanoramā1: ro'supi. raḥ-asupīti chedaḥ. `ahan' iti sūtramanuvartate, tacca luptaṣaṣṭh Sū #171 See More
ro'supi. raḥ-asupīti chedaḥ. `ahan' iti sūtramanuvartate, tacca luptaṣaṣṭhīkaṃ
padantadāha-ahna iti. natu supīti. paryudāsāśrayaṇe tu `nañivayukta'nyāyena subbhinne
pratyaye pare ityarthaḥ syāt, tataśca aharvānityādāveva syānna
tvaharbhātītyādāveva syānna tvaharbhātītyādāvapi, ataḥ prasajyapratiṣedha ihāśritaḥ.
nanu aha ityasya ruḥ syāt padānte ityarthakena ahanniti sūtreṇaiva
siddhatvātkimarthamidamityata āha–rorapavāda iti. aharahariti. `nityavīpsayo'riti
dvirvacanam. ahan-ahan iti sthite ratvam. `na lumate'ti niṣedhātsupparakatvā'bhāvaḥ.
`aha'nniti rutve tu `ato roraplutā'dityutvaṃ syāt. ahargaṇa iti ahnāṃ gaṇa iti
vigrahaḥ. `aha'nniti rutve tu `ato roraplutā'dityutvaṃ syāt. ahargaṇa iti.
ahnāṃ gaṇa iti vigrahaḥ. `aha'nniti rutve tu `haśi ce'tyutvaṃ syāt.
ahobhyāmiti. `ahan-bhyā'miti sthite nakārasya supparakatvānna rephaḥ. atreti. `aha'
nniti rutve `haśi ce'tyutve ādguṇaḥ.
`ro'supī'ti ratvasyā'yamapavādaḥ. ahorūpamiti.ahno rūpamiti vigrahaḥ. `ahan-rūpa'miti
stite nakārasya rutvam, utvam, ādguṇaḥ. ratve tu haśi cetyutvaṃ na syāt.
gatamaho rātrireṣeti. `ahan-rātri'riti sthite, rutvam, utvam,ādguṇaḥ. ratve tu
utvaṃ na syāt. nanu ahaśca rātriśceti dvandve, `ahassarvaikadeśe'tyādinā
samāsānte aci, `yasyeti ce'ti lope, ahan-rātra iti sthite, nakārasya rutve,
utve ādguṇe, `rātrāhnāhāḥ puṃsī'ti puṃstve, `ahorātra' iti rūpam. atra
nakārasya rātriśabdaparakatvābhāvātkathaṃ rutvam ?, tataśca `ro'supī'ti ratve utvaṃ na
syādityata āha-ekadeśeti. ahorathantaramiti. ahaśca rathantaraṃ ceti dvandvaḥ. rathantaraṃ =
sāmaviśeṣaḥ.\r\naharādīnām. nanu `aharādīnā'-miti rephavisiṣṭasyopādānādrephasya
rephavidhānaṃ vyarthamityata āha-visargāpavāda iti. aharpatiriti. ahnāṃ patiriti vigrahaḥ.
gīrpatiriti. girāṃ patiriti vigrahaḥ. dhūrpatiriti. dhurāṃ patiriti vigrahaḥ.
ubhayatrāpi `rvorupadhāyā' iti dīrghaḥ. pakṣe iti. ratvā'bhāvapakṣe visargasya
`kupvo'riti upadhmānīyavisargau. `idudupadhasye'ti ṣatvaṃ tu taparakaraṇānneti bhāvaḥ.
Bālamanoramā2: ro'supi 171, 8.2.69 ro'supi. raḥ-asupīti chedaḥ. "ahan" iti sūtramanuv See More
ro'supi 171, 8.2.69 ro'supi. raḥ-asupīti chedaḥ. "ahan" iti sūtramanuvartate, tacca luptaṣaṣṭhīkaṃ padantadāha-ahna iti. natu supīti. paryudāsāśrayaṇe tu "nañivayukta"nyāyena subbhinne pratyaye pare ityarthaḥ syāt, tataśca aharvānityādāveva syānna tvaharbhātītyādāveva syānna tvaharbhātītyādāvapi, ataḥ prasajyapratiṣedha ihāśritaḥ. nanu aha ityasya ruḥ syāt padānte ityarthakena ahanniti sūtreṇaiva siddhatvātkimarthamidamityata āha--rorapavāda iti. aharahariti. "nityavīpsayo"riti dvirvacanam. ahan-ahan iti sthite ratvam. "na lumate"ti niṣedhātsupparakatvā'bhāvaḥ. "aha"nniti rutve tu "ato roraplutā"dityutvaṃ syāt. ahargaṇa iti ahnāṃ gaṇa iti vigrahaḥ. "aha"nniti rutve tu "ato roraplutā"dityutvaṃ syāt. ahargaṇa iti. ahnāṃ gaṇa iti vigrahaḥ. "aha"nniti rutve tu "haśi ce"tyutvaṃ syāt. ahobhyāmiti. "ahan-bhyā"miti sthite nakārasya supparakatvānna rephaḥ. atreti. "aha" nniti rutve "haśi ce"tyutve ādguṇaḥ.rūparātri. "ahan()śabdasye"ti śeṣaḥ. "ro'supī"ti ratvasyā'yamapavādaḥ. ahorūpamiti.ahno rūpamiti vigrahaḥ. "ahan-rūpa"miti stite nakārasya rutvam, utvam, ādguṇaḥ. ratve tu haśi cetyutvaṃ na syāt. gatamaho rātrireṣeti. "ahan-rātri"riti sthite, rutvam, utvamādguṇaḥ. ratve tu utvaṃ na syāt. nanu ahaśca rātriśceti dvandve, "ahassarvaikadeśe"tyādinā samāsānte aci, "yasyeti ce"ti lope, ahan-rātra iti sthite, nakārasya rutve, utve ādguṇe, "rātrāhnāhāḥ puṃsī"ti puṃstve, "ahorātra" iti rūpam. atra nakārasya rātriśabdaparakatvābhāvātkathaṃ rutvam?, tataśca "ro'supī"ti ratve utvaṃ na syādityata āha-ekadeśeti. ahorathantaramiti. ahaśca rathantaraṃ ceti dvandvaḥ. rathantaraṃ = sāmaviśeṣaḥ.aharādīnām. nanu "aharādīnā"-miti rephavisiṣṭasyopādānādrephasya rephavidhānaṃ vyarthamityata āha-visargāpavāda iti. aharpatiriti. ahnāṃ patiriti vigrahaḥ. gīrpatiriti. girāṃ patiriti vigrahaḥ. dhūrpatiriti. dhurāṃ patiriti vigrahaḥ. ubhayatrāpi "rvorupadhāyā" iti dīrghaḥ. pakṣe iti. ratvā'bhāvapakṣe visargasya "kupvo"riti upadhmānīyavisargau. "idudupadhasye"ti ṣatvaṃ tu taparakaraṇānneti bhāvaḥ.
Tattvabodhinī1: ro'supi. `asupī'ti yadi paryudāsaḥ syāttataḥ supsadṛśe pratyaya eva
syādah Sū #141 See More
ro'supi. `asupī'ti yadi paryudāsaḥ syāttataḥ supsadṛśe pratyaya eva
syādaharyatītyādau, na tvaharbhātītyādāvapi. tasmātprasajyapratiṣedha eveti
vyācaṣṭe-na tu supīti. aharahariti. `nityavīpsayo'riti dvitvam. na cātra
rephādeśasyā'siddhatvātpūrvaṃ nalope akārasyaiva rephaḥ syāditi vācyam,
`aha'nnityāvavarttya ekena lopābhāvaṃ nipātya dvitīyena rurvidheya iti `aha'nniti
sūtre vakṣyamāṇatayā rutvapavādasyāpi rephādeśasya nakārasthānikatvalābhāt.
\r\nahorātra iti. `ahaḥsarvaikadeśe'tyādinā samāsānto vakṣyate. `rātrāhnāhāḥ
puṃsī'ti puṃstvam. ahorathantaramiti. rathantaraṃ sāma. tenāhnaḥ samāhāradvandvaḥ.
pṛthak?padatvaṃ vā. \r\nahārādīnāmiti. ubhayatrāpyādiśabdaḥ prakāre. tena `svarcakṣā
rathiraḥ,' `kaviḥ kāvyenā svarcanā' ityādi grāhram.
Tattvabodhinī2: ro'supi 141, 8.2.69 ro'supi. "asupī"ti yadi paryudāsaḥ syāttataḥ supsa See More
ro'supi 141, 8.2.69 ro'supi. "asupī"ti yadi paryudāsaḥ syāttataḥ supsadṛśe pratyaya eva syādaharyatītyādau, na tvaharbhātītyādāvapi. tasmātprasajyapratiṣedha eveti vyācaṣṭe-na tu supīti. aharahariti. "nityavīpsayo"riti dvitvam. na cātra rephādeśasyā'siddhatvātpūrvaṃ nalope akārasyaiva rephaḥ syāditi vācyam, "aha"nnityāvavarttya ekena lopābhāvaṃ nipātya dvitīyena rurvidheya iti "aha"nniti sūtre vakṣyamāṇatayā rutvapavādasyāpi rephādeśasya nakārasthānikatvalābhāt. ahorātra iti. "ahaḥsarvaikadeśe"tyādinā samāsānto vakṣyate. "rātrāhnāhāḥ puṃsī"ti puṃstvam. ahorathantaramiti. rathantaraṃ sāma. tenāhnaḥ samāhāradvandvaḥ. pṛthak()padatvaṃ vā. ahārādīnāmiti. ubhayatrāpyādiśabdaḥ prakāre. tena "svarcakṣā rathiraḥ," "kaviḥ kāvyenā svarcanā" ityādi grāhram.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents