Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: रोऽसुपि ro'supi
Individual Word Components: raḥ asupi
Sūtra with anuvṛtti words: raḥ asupi padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), ahan (8.2.68)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

When no case-ending follows (i. e. at the end of a Pada in the narrower sense), ((r)) is substituted for the ((n)) of ((ahan))|| Source: Aṣṭādhyāyī 2.0

The substitute phoneme r replaces [padá 1.16 final 1.1.52 phoneme (n) of áhan- `day' 68] when not preceding sUP triplets (a-sUP-i). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.66, 8.2.68

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:asupi rādeśe upasarjanasamāse pratiṣedhaḥ aluki |*
2/12:asupi rādeśe upasarjanasamāse aluki pratiṣedhaḥ vaktavyaḥ |
3/12:dīrghāhā nidāghaḥ iti |
4/12:siddham tu supi pratiṣedhāt | siddham etat |*
5/12:katham |
See More


Kielhorn/Abhyankar (III,412.1-9) Rohatak (V,408-409)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ahanityetasya rephādaśo bhavati asupi parataḥ. ahardadāti. aharbhuṅkte. asupi it   See More

Kāśikāvṛttī2: ro 'supi 8.2.69 ahanityetasya rephādaśo bhavati asupi parataḥ. ahardati. ahar   See More

Nyāsa2: ro'supi. , 8.2.69 pūrvasyāyamapavādaḥ. rephe'kāra uccāraṇārthaḥ. ";ahardadāt   See More

Laghusiddhāntakaumudī1: ahno rephādeśo na tu supi. aharahaḥ. ahargaṇaḥ.. Sū #110

Laghusiddhāntakaumudī2: ro'supi 110, 8.2.69 ahno rephādeśo na tu supi. aharahaḥ. ahargaṇaḥ

Bālamanoramā1: ro'supi. raḥ-asupīti chedaḥ. `ahan' iti sūtramanuvartate, tacca luptaṣaṣṭh Sū #171   See More

Bālamanoramā2: ro'supi 171, 8.2.69 ro'supi. raḥ-asupīti chedaḥ. "ahan" iti tramanuv   See More

Tattvabodhinī1: ro'supi. `asupī'ti yadi paryudāsaḥ syāttataḥ supsadṛśe pratyaya eva syādah Sū #141   See More

Tattvabodhinī2: ro'supi 141, 8.2.69 ro'supi. "asupī"ti yadi paryudāsaḥ syāttataḥ supsa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions