Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अहन् ahan
Individual Word Components: ahan (luptaṣaṣṭhyantanirdeśaḥ)
Sūtra with anuvṛtti words: ahan (luptaṣaṣṭhyantanirdeśaḥ) padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((ru)) is also substituted for the ((n)) of ((ahan)) at the end of a Pada. Source: Aṣṭādhyāyī 2.0

[The substitute phoneme rU 66 replaces the padá 1.16 final 1.1.52 phoneme (n)] of áhan- `day'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.66

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:ruvidhau ahnaḥ rūparātrirathantareṣu upasaṅkhyānam |*
2/3:ruvidhau ahnaḥ rūparātrirathantareṣu upasaṅkhyānam kartavyam |
3/3:ahorūpam ahorātraḥ ahorathantaram sāma
See More


Kielhorn/Abhyankar (III,411.19-22) Rohatak (V,408)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ahanityetasya padasya ruḥ bhavati. ahobhyām. ahobhiḥ. nalopam akṛtvā nirdeśo jñā   See More

Kāśikāvṛttī2: ahan 8.2.68 ahanityetasya padasya ruḥ bhavati. ahobhyām. ahobhiḥ. nalopam akṛtv   See More

Nyāsa2: ahan?. , 8.2.68 "nalopaḥ prātipadikāntasya" 8.2.7 iti nalope ppte vi   See More

Tattvabodhinī1: nalopābhāvaṃ nipātyeti. `ahan'ityatra nakārāntaraṃ praśliṣya `nāntasya aha Sū #395   See More

Tattvabodhinī2: ahan 395, 8.2.68 nalopābhāvaṃ nipātyeti. "ahanityatra nakārāntaraprliṣy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions