Kāśikāvṛttī1: makārantasya dhātoḥ padasya nakārādeśo bhavati. praśān pratān. pradān. śamitamid See More
makārantasya dhātoḥ padasya nakārādeśo bhavati. praśān pratān. pradān. śamitamidamādīnāṃ
kvip, anunāsikasya kvijhaloḥ kṅiti 6-4-15 iti dīrghatvam. natvasya
asiddhatvān nalopo na bhavati. maḥ iti kim? bhit. chit. dhātoḥ iti kim? idam. kim.
padasya ityeva, pratāmau. pratāmaḥ.
Kāśikāvṛttī2: mo no dhātoḥ 8.2.64 makārantasya dhātoḥ padasya nakārādeśo bhavati. praśān prat See More
mo no dhātoḥ 8.2.64 makārantasya dhātoḥ padasya nakārādeśo bhavati. praśān pratān. pradān. śamitamidamādīnāṃ kvip, anunāsikasya kvijhaloḥ kṅiti 6.4.15 iti dīrghatvam. natvasya asiddhatvān nalopo na bhavati. maḥ iti kim? bhit. chit. dhātoḥ iti kim? idam. kim. padasya ityeva, pratāmau. pratāmaḥ.
Nyāsa2: mo no dhātoḥ. , 8.2.64 "padasya" iti vatrtate. tacca dhātusamānādhikar See More
mo no dhātoḥ. , 8.2.64 "padasya" iti vatrtate. tacca dhātusamānādhikaraṇaṃ makāreṇa viśeṣyate--makārāntasya padasya dhātoriti. "praśān(), pratān? iti. "śamu upaśame" (dhā.pā.1201), "tamu kāṅkṣāyām()" (dhā.pā.1202), kvip(), "anunāsikasya kvijhaloḥ kṅiti" 6.4.15 ityupadhādīrghatvam(), halṅyādilopaḥ 6.1.66. atheha "nalopaḥ prātipadikāntasya" (8.2.7) ti nakāralopaḥ kasmānna bhavati? ityāha--"natvasya" ityādi॥
Laghusiddhāntakaumudī1: dhātormasya naḥ padānte. praśān.. Sū #272
Laghusiddhāntakaumudī2: mo no dhātoḥ 272, 8.2.64 dhātormasya naḥ padānte. praśān॥
Bālamanoramā1: atha makārāntāḥ. atha prapūrvātśamudhātoḥ kvipi `anunāsikasya kvajhaloḥ kṅiti� See More
atha makārāntāḥ. atha prapūrvātśamudhātoḥ kvipi `anunāsikasya kvajhaloḥ kṅiti' iti
dīrghe sati niṣpanne praśāmśabdo viśeṣamāha–mo no dhātoḥ. `ma' iti
ṣaṣṭha\ufffdntaṃ `dhāto'rityasya viśeṣaṇaṃ, tatastadantavidhiḥ. padasyetyadhikṛtaṃ, `skoḥ
saṃyogādyoḥ' ityato'nte ityanuvartate. tadāha-māntasyetyādinā.
`alo.ñantyasye'ti makārasya bhavati. tatra sorhalṅyādilope sati nakārasya
prātipadikāntatvātpadāntatvācca `na lopaḥ prātipadikāntasye'ti nalopamāśaṅkyāha-
-natvasyeti. praśāniti. svarādipāṭhe'pyasya nāvyayatvaṃ, sattvavācitvāt.
asattvavācitve tu svarādipāṭhādvayayatvameveti bhāvaḥ. praśānbhyāmiti. bhyāmādo
hali `svādiṣvasarvanāmasthāne' iti padatvānnatvamiti bhāvaḥ. ityādīti. praśānbhiḥ.
praśāme. praśānbhyaḥ. praśāmaḥ. praśāmaḥ. praśāmoḥ. praśāmām. praśāmi
praśāntsu-praśānsu. `naśceti'dhṛḍvikalpaḥ. atha kāyaterṅimiriti niṣpannaḥ
kim?śabdaḥ praṣṭavye vartate.
Bālamanoramā2: mo no dhātoḥ , 8.2.64 atha makārāntāḥ. atha prapūrvātśamudhātoḥ kvipi "anun See More
mo no dhātoḥ , 8.2.64 atha makārāntāḥ. atha prapūrvātśamudhātoḥ kvipi "anunāsikasya kvajhaloḥ kṅiti" iti dīrghe sati niṣpanne praśāmśabdo viśeṣamāha--mo no dhātoḥ. "ma" iti ṣaṣṭha()ntaṃ "dhāto"rityasya viśeṣaṇaṃ, tatastadantavidhiḥ. padasyetyadhikṛtaṃ, "skoḥ saṃyogādyoḥ" ityato'nte ityanuvartate. tadāha-māntasyetyādinā. "alo.ñantyasye"ti makārasya bhavati. tatra sorhalṅyādilope sati nakārasya prātipadikāntatvātpadāntatvācca "na lopaḥ prātipadikāntasye"ti nalopamāśaṅkyāha--natvasyeti. praśāniti. svarādipāṭhe'pyasya nāvyayatvaṃ, sattvavācitvāt. asattvavācitve tu svarādipāṭhādvayayatvameveti bhāvaḥ. praśānbhyāmiti. bhyāmādo hali "svādiṣvasarvanāmasthāne" iti padatvānnatvamiti bhāvaḥ. ityādīti. praśānbhiḥ. praśāme. praśānbhyaḥ. praśāmaḥ. praśāmaḥ. praśāmoḥ. praśāmām. praśāmi praśāntsu-praśānsu. "naśceti"dhṛḍvikalpaḥ. atha kāyaterṅimiriti niṣpannaḥ kim()śabdaḥ praṣṭavye vartate.
Tattvabodhinī1: praśāniti. `śama upaśame'kvip. `anunāsikasya kvī'ti dīrghaḥ. Sū #301
Tattvabodhinī2: mo no dhātoḥ 301, 8.2.64 praśāniti. "śama upaśame"kvip. "anunāsik See More
mo no dhātoḥ 301, 8.2.64 praśāniti. "śama upaśame"kvip. "anunāsikasya kvī"ti dīrghaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents