Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: मो नो धातोः mo no dhātoḥ
Individual Word Components: maḥ naḥ dhātoḥ
Sūtra with anuvṛtti words: maḥ naḥ dhātoḥ padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

((na)) is substituted, at the end of a word, for the final ((ma)) of a root. Source: Aṣṭādhyāyī 2.0

The substitute phoneme n replaces [a padá 1.16 final 1.1.52] phoneme m of a verbal stem (dhāto-ḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: makārantasya dhātoḥ padasya nakārādeśo bhavati. praśān pratān. pradān. śamitamid   See More

Kāśikāvṛttī2: mo no dhātoḥ 8.2.64 makārantasya dhātoḥ padasya nakārādeśo bhavati. praśān prat   See More

Nyāsa2: mo no dhātoḥ. , 8.2.64 "padasya" iti vatrtate. tacca dhātusadhikar   See More

Laghusiddhāntakaumudī1: dhātormasya naḥ padānte. praśān.. Sū #272

Laghusiddhāntakaumudī2: mo no dhātoḥ 272, 8.2.64 dhātormasya naḥ padānte. praśān

Bālamanoramā1: atha makārāntāḥ. atha prapūrvātśamudhātoḥ kvipi `anunāsikasya kvajhalokṅiti&#0   See More

Bālamanoramā2: mo no dhātoḥ , 8.2.64 atha makārāntāḥ. atha prapūrvātśamudhātoḥ kvipi "anun   See More

Tattvabodhinī1: praśāniti. `śama upaśame'kvip. `anunāsikasya kvī'ti dīrghaḥ. Sū #301

Tattvabodhinī2: mo no dhātoḥ 301, 8.2.64 praśāniti. "śama upaśame"kvip. "anunāsik   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions