Kāśikāvṛttī1: ṛṇam iti ṛ ityetasmād dhātoruttarasya niṣṭhātakārasya nakāro nipātyate
ādhamarṇy See More
ṛṇam iti ṛ ityetasmād dhātoruttarasya niṣṭhātakārasya nakāro nipātyate
ādhamarṇyaviṣaye. adhamaḥ ṛṇe adhamarṇaḥ, etasmādeva nipātanāt saptamyantena uttarapadena
samāsaḥ, tadbhāvaḥ ādhamarṇyam. yadyevam, uttamarṇaḥ iti na sidhyati? na eṣa doṣaḥ.
kālāntaradeyavinimayopalakṣaṇārthaṃ cedamupāttam. tena uttamarṇaḥ ityapi hi bhavati. ṛṇaṃ
dadāti. ṛṇaṃ dhārayati. ādhamarṇye iti kim? ṛtaṃ vakṣyāmi nānṛtam.
Kāśikāvṛttī2: ṛṇam ādhamarṇye 8.2.60 ṛṇam iti ṛ ityetasmād dhātoruttarasya niṣṭhātakārasya na See More
ṛṇam ādhamarṇye 8.2.60 ṛṇam iti ṛ ityetasmād dhātoruttarasya niṣṭhātakārasya nakāro nipātyate ādhamarṇyaviṣaye. adhamaḥ ṛṇe adhamarṇaḥ, etasmādeva nipātanāt saptamyantena uttarapadena samāsaḥ, tadbhāvaḥ ādhamarṇyam. yadyevam, uttamarṇaḥ iti na sidhyati? na eṣa doṣaḥ. kālāntaradeyavinimayopalakṣaṇārthaṃ cedamupāttam. tena uttamarṇaḥ ityapi hi bhavati. ṛṇaṃ dadāti. ṛṇaṃ dhārayati. ādhamarṇye iti kim? ṛtaṃ vakṣyāmi nānṛtam.
Nyāsa2: ṛṇamādhamaṇrye. , 8.2.60 "ṛ ityetasmāt()" iti. "ṛ gatau" (dh See More
ṛṇamādhamaṇrye. , 8.2.60 "ṛ ityetasmāt()" iti. "ṛ gatau" (dhā.pā.1098) ityetasmāt(), "ṛ gatiprāpaṇayoḥ" (dhā.pā.936) ityetasmādvā.
"adhama ṛṇe'dhamarṇaḥ" iti. kena punaratra samāsa iti? yāvatā nātra kiñcit? samāsalakṣaṇamasti; "saptamiti yogavibhāgāt? samāsaḥ" ityetacca na vaktavyam(), saptamyāḥ pūrvanipātaprasaṅgat()? ityata āha--"etasmādeva" ityādi. "tadbhāva ādhamaṇryam()" iti. tat? pratidāsyatīti grahaṇakriyābhisambandhaḥ. tadyogādbhāve'sāvadhamarṇa ityucyate. "kālāntara" ityādi. yasmin? kāle'dhamarṇo gṛhṇāti tasmāt? kālādanya āgāmī kālaḥ kālāntaram(), tatra yaddeyaṃ tat? kālāntaradeyam(), tena yo vinimayaḥ= viparivatrtanam(), tadupalakṣaṇārthamevādhamarṇagrahaṇamevamupāttam(), na ca svārthaparatipādanārthameva. kiṃ kāraṇamevaṃ vyākhyāyate? ityāha--"uttamarṇa ityapi bhavati" iti. ṛṇe hreko'dhamarṇo bhavati, yo gṛhītvā pratidāsyatīti; yastu datvā grahauṣyati sa uttamarṇaḥ. tatra yadyādhamaṇryagrahaṇaṃ svārthapratipādanārthamevopāttam(), tadottamarṇa iti na sidhyet(), na hratrādhamaṇryaṃ vivakṣitam(). tattarhīdaṃ cottamaryarṇe'pi kālāntaradeyavinimayopalakṣaṇārthatvādādhamaṇryagrahaṇe satyetadapi sidhyati, asti hratra kālāntaradvayavinimayaḥ. tathā hruttamarṇo'pi prayacchan? kālāntare yaddeyaṃ tena vinimayaṃ karoti॥
Bālamanoramā1: ṛṇamādhamaṇrye. adhamarṇasya karma - ādhamaṇryam. ādhamaṇryavyavahāre iti. sa c Sū #850 See More
ṛṇamādhamaṇrye. adhamarṇasya karma - ādhamaṇryam. ādhamaṇryavyavahāre iti. sa ca
anyadīyaṃ dravayaṃ gṛhītamiyatā kālena iyatyā vṛddhyā pratidīyate iti saṃvidrūpaḥ,
tasminviṣaye ityarthaḥ. ṛtamanyaditi. satyamityarthaḥ.
Bālamanoramā2: ṛṇamādhamaṇrye 850, 8.2.60 ṛṇamādhamaṇrye. adhamarṇasya karma - ādhamaṇryam. ādh See More
ṛṇamādhamaṇrye 850, 8.2.60 ṛṇamādhamaṇrye. adhamarṇasya karma - ādhamaṇryam. ādhamaṇryavyavahāre iti. sa ca anyadīyaṃ dravayaṃ gṛhītamiyatā kālena iyatyā vṛddhyā pratidīyate iti saṃvidrūpaḥ, tasminviṣaye ityarthaḥ. ṛtamanyaditi. satyamityarthaḥ.
Tattvabodhinī1: ṛṇamādhamaṇrye. adhamaṃ duḥkhapradamṛṇamasya so'dhamarṇaḥ, tasya bhāva ādhamaṇr Sū #696 See More
ṛṇamādhamaṇrye. adhamaṃ duḥkhapradamṛṇamasya so'dhamarṇaḥ, tasya bhāva ādhamaṇrya. tena
vyavahāraviśeṣo lakṣyate. tataśca uttamarṇo'pi sidhyatītyāśayena vyācaṣṭe–
- adhamarṇavyahāra iti. sa ca vyavahāro dātṛgrahītroḥ saṃbandhī bhavatītyuttamarṇo'pi
prayogo na virudhyate. lakṣaṇāyāṃ tu `dhāreruttamarṇaḥ' iti nirdeśo liṅgam.
Tattvabodhinī2: ṛṇamāghaṇaṇrye 696, 8.2.60 ṛṇamādhamaṇrye. adhamaṃ duḥkhapradamṛṇamasya so'dhama See More
ṛṇamāghaṇaṇrye 696, 8.2.60 ṛṇamādhamaṇrye. adhamaṃ duḥkhapradamṛṇamasya so'dhamarṇaḥ, tasya bhāva ādhamaṇrya. tena vyavahāraviśeṣo lakṣyate. tataśca uttamarṇo'pi sidhyatītyāśayena vyācaṣṭe--- adhamarṇavyahāra iti. sa ca vyavahāro dātṛgrahītroḥ saṃbandhī bhavatītyuttamarṇo'pi prayogo na virudhyate. lakṣaṇāyāṃ tu "dhāreruttamarṇaḥ" iti nirdeśo liṅgam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents