Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऋणमाधमर्ण्ये ṛṇamādhamarṇye
Individual Word Components: ṛṇam ādhamarṇye
Sūtra with anuvṛtti words: ṛṇam ādhamarṇye padasya (8.1.16), pūrvatra (8.2.1), asiddham (8.2.1), niṣṭhātaḥ (8.2.42), naḥ (8.2.42), na (8.2.57)
Type of Rule: vidhi
Preceding adhikāra rule:8.2.1 (1pūrvatra asiddham)

Description:

The word ((ṛṇa)) is irregularly formed in the sense of 'debt.' Source: Aṣṭādhyāyī 2.0

The irregular expression r̥-ṇá- is introduced to denote `debt'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 8.2.42, 8.2.57


Commentaries:

Kāśikāvṛttī1: ṛṇam iti ṛ ityetasmād dhātoruttarasya niṣṭhātakārasya nakāro nipātyate ādhamarṇy   See More

Kāśikāvṛttī2: ṛṇam ādhamarṇye 8.2.60 ṛṇam iti ṛ ityetasmād dhātoruttarasya niṣṭhātarasya na   See More

Nyāsa2: ṛṇamādhamaṇrye. , 8.2.60 "ṛ ityetasmāt()" iti. "ṛ gatau" (dh   See More

Bālamanoramā1: ṛṇamādhamaṇrye. adhamarṇasya karma - ādhamaṇryam. ādhamaṇryavyavahāre iti. sa c Sū #850   See More

Bālamanoramā2: ṛṇamādhamaṇrye 850, 8.2.60 ṛṇamādhamaṇrye. adhamarṇasya karma - ādhamaṇryam. ādh   See More

Tattvabodhinī1: ṛṇamādhamaṇrye. adhamaṃ duḥkhapradamṛṇamasya so'dhamarṇaḥ, tasya bhāva ādhamaṇr Sū #696   See More

Tattvabodhinī2: ṛṇamāghaṇaṇrye 696, 8.2.60 ṛṇamādhamaṇrye. adhamaṃ duḥkhapradamṛṇamasya so'dhama   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions